Chandrasekhara Ashtakam in English

Also Read This In:- Bengali, Hindi, Gujarati, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

chandraśēkhara chandraśēkhara chandraśēkhara pāhimām |
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ‖

ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ
śiñjinīkṛta pannagēśvara machyutānala sāyakam |
kṣipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 1 ‖

mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ
paṅkajāsana padmalōchana pūjitāṅghri sarōruhaṃ |
dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 2 ‖

kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaraṃ |
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 3 ‖

pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ
phālalōchana jātapāvaka dagdha manmadha vigrahaṃ |
bhasmadigda kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 4 ‖

yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram |
kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 5 ‖

bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ
dakṣayajJṇa vināśanaṃ triguṇātmakaṃ trivilōchanaṃ |
bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 6 ‖

viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinaṃ |
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 7 ‖

bhaktavatsala marchitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara mapramēya manuttamaṃ |
sōmavārina bhōhutāśana sōma pādyakhilākṛtiṃ
chandraśēkhara ēva tasya dadāti mukti mayatnataḥ ‖ 8 ‖

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *