Bhu Varaha Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ṛṣaya ūchu ।

jitaṃ jitaṃ tē’jita yajñabhāvanā
trayīṃ tanūṃ svāṃ paridhunvatē namaḥ ।
yadrōmagartēṣu nililyuradhvarāḥ
tasmai namaḥ kāraṇasūkarāya tē ॥ 1 ॥

rūpaṃ tavaitannanu duṣkṛtātmanāṃ
durdarśanaṃ dēva yadadhvarātmakam ।
Chandāṃsi yasya tvachi barhirōma-
ssvājyaṃ dṛśi tvaṅghriṣu chāturhōtram ॥ 2 ॥

sruktuṇḍa āsītsruva īśa nāsayō-
riḍōdarē chamasāḥ karṇarandhrē ।
prāśitramāsyē grasanē grahāstu tē
yachcharvaṇantē bhagavannagnihōtram ॥ 3 ॥

dīkṣānujanmōpasadaḥ śirōdharaṃ
tvaṃ prāyaṇīyō dayanīya daṃṣṭraḥ ।
jihvā pravargyastava śīrṣakaṃ kratōḥ
sabhyāvasathyaṃ chitayō’savō hi tē ॥ 4 ॥

sōmastu rētaḥ savanānyavasthitiḥ
saṃsthāvibhēdāstava dēva dhātavaḥ ।
satrāṇi sarvāṇi śarīrasandhi-
stvaṃ sarvayajñakraturiṣṭibandhanaḥ ॥ 5 ॥

namō namastē’khilayantradēvatā
dravyāya sarvakratavē kriyātmanē ।
vairāgya bhaktyātmajayā’nubhāvita
jñānāya vidyāguravē namo namaḥ ॥ 6 ॥

daṃṣṭrāgrakōṭyā bhagavaṃstvayā dhṛtā
virājatē bhūdhara bhūssabhūdharā ।
yathā vanānnissaratō datā dhṛtā
mataṅgajēndrasya sa patrapadminī ॥ 7 ॥

trayīmayaṃ rūpamidaṃ cha saukaraṃ
bhūmaṇḍalē nātha tadā dhṛtēna tē ।
chakāsti śṛṅgōḍhaghanēna bhūyasā
kulāchalēndrasya yathaiva vibhramaḥ ॥ 8 ॥

saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ
lōkāya patnīmasi mātaraṃ pitā ।
vidhēma chāsyai namasā saha tvayā
yasyāṃ svatējō’gnimivāraṇāvadhāḥ ॥ 9 ॥

kaḥ śraddhadhītānyatamastava prabhō
rasāṃ gatāyā bhuva udvibarhaṇam ।
na vismayō’sau tvayi viśvavismayē
yō māyayēdaṃ sasṛjē’ti vismayam ॥ 10 ॥

vidhunvatā vēdamayaṃ nijaṃ vapu-
rjanastapaḥ satyanivāsinō vayam ।
saṭāśikhōddhūta śivāmbubindubhi-
rvimṛjyamānā bhṛśamīśa pāvitāḥ ॥ 11 ॥

sa vai bata bhraṣṭamatistavaiṣa tē
yaḥ karmaṇāṃ pāramapārakarmaṇaḥ ।
yadyōgamāyā guṇa yōga mōhitaṃ
viśvaṃ samastaṃ bhagavan vidhēhi śam ॥ 12 ॥

iti śrīmadbhāgavatē mahāpurāṇē tṛtīyaskandhē śrī varāha prādurbhāvōnāma trayōdaśōdhyāyaḥ ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *