श्री वेंकटेश्वर वज्र कवच स्तोत्रम् | Venkateswara Vajra Kavacha Stotram In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

मार्कंडेय उवाच

नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वॆंकटेशाख्यां तदेव कवचं मम

सहस्रशीर्षा पुरुषो वेंकटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेंकटेश्वरः

सर्वत्र सर्वकालेषु मंगांबाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु

य एतद्वज्रकवचमभेद्यं वेंकटेशितुः
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः

इति श्री वॆंकटेस्वर वज्रकवचस्तोत्रं संपूर्णम् ॥

Similar Posts