सुब्रह्मण्य भुजंग स्तोत्रम् | Subrahmanya Bhujanga Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

सदा बालरूपाऽपि विघ्नाद्रिहंत्री
महादंतिवक्त्राऽपि पंचास्यमान्या ।
विधींद्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥ 1 ॥

न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरंते गिरश्चापि चित्रम् ॥ 2 ॥

मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम् ।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥ 3 ॥

यदा संनिधानं गता मानवा मे
भवांभोधिपारं गतास्ते तदैव ।
इति व्यंजयन्सिंधुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ 4 ॥

यथाब्धेस्तरंगा लयं यांति तुंगा-
स्तथैवापदः संनिधौ सेवतां मे ।
इतीवोर्मिपंक्तीर्नृणां दर्शयंतं
सदा भावये हृत्सरोजे गुहं तम् ॥ 5 ॥

गिरौ मन्निवासे नरा येऽधिरूढा-
स्तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गंधशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ 6 ॥

महांभोधितीरे महापापचोरे
मुनींद्रानुकूले सुगंधाख्यशैले ।
गुहायां वसंतं स्वभासा लसंतं
जनार्तिं हरंतं श्रयामो गुहं तम् ॥ 7 ॥

लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसंछन्नमाणिक्यमंचे ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् ॥ 8 ॥

रणद्धंसके मंजुलेऽत्यंतशोणे
मनोहारिलावण्यपीयूषपूर्णे ।
मनःषट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कंद ते पादपद्मे ॥ 9 ॥

सुवर्णाभदिव्यांबरैर्भासमानां
क्वणत्किंकिणीमेखलाशोभमानाम् ।
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कंद ते दीप्यमानाम् ॥ 10 ॥

पुलिंदेशकन्याघनाभोगतुंग-
स्तनालिंगनासक्तकाश्मीररागम् ।
नमस्याम्यहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् ॥ 11 ॥

विधौ क्लृप्तदंडान्स्वलीलाधृतांडा-
न्निरस्तेभशुंडांद्विषत्कालदंडान् ।
हतेंद्रारिषंडान्जगत्राणशौंडा-
न्सदा ते प्रचंडान्श्रये बाहुदंडान् ॥ 12 ॥

सदा शारदाः षण्मृगांका यदि स्युः
समुद्यंत एव स्थिताश्चेत्समंतात् ।
सदा पूर्णबिंबाः कलंकैश्च हीना-
स्तदा त्वन्मुखानां ब्रुवे स्कंद साम्यम् ॥ 13 ॥

स्फुरन्मंदहासैः सहंसानि चंच-
त्कटाक्षावलीभृंगसंघोज्ज्वलानि ।
सुधास्यंदिबिंबाधराणीशसूनो
तवालोकये षण्मुखांभोरुहाणि ॥ 14 ॥

विशालेषु कर्णांतदीर्घेष्वजस्रं
दयास्यंदिषु द्वादशस्वीक्षणेषु ।
मयीषत्कटाक्षः सकृत्पातितश्चे-
द्भवेत्ते दयाशील का नाम हानिः ॥ 15 ॥

सुतांगोद्भवो मेऽसि जीवेति षड्धा
जपन्मंत्रमीशो मुदा जिघ्रते यान् ।
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ 16 ॥

स्फुरद्रत्नकेयूरहाराभिराम-
श्चलत्कुंडलश्रीलसद्गंडभागः ।
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तान्ममास्तां पुरारेस्तनूजः ॥ 17 ॥

इहायाहि वत्सेति हस्तान्प्रसार्या-
ह्वयत्यादराच्छंकरे मातुरंकात् ।
समुत्पत्य तातं श्रयंतं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ 18 ॥

कुमारेशसूनो गुह स्कंद सेना-
पते शक्तिपाणे मयूराधिरूढ ।
पुलिंदात्मजाकांत भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम् ॥ 19 ॥

प्रशांतेंद्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कंपिगात्रे ।
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ 20 ॥

कृतांतस्य दूतेषु चंडेषु कोपा-
द्दहच्छिंद्धि भिंद्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ 21 ॥

प्रणम्यासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्यांतकाले मनागप्युपेक्षा ॥ 22 ॥

सहस्रांडभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममांतर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि ॥ 23 ॥

अहं सर्वदा दुःखभारावसन्नो
भवांदीनबंधुस्त्वदन्यं न याचे ।
भवद्भक्तिरोधं सदा क्लृप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ 24 ॥

अपस्मारकुष्टक्षयार्शः प्रमेह-
ज्वरोन्मादगुल्मादिरोगा महांतः ।
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवंते ॥ 25 ॥

दृशि स्कंदमूर्तिः श्रुतौ स्कंदकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे संतु लीना ममाशेषभावाः ॥ 26 ॥

मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः संति सर्वत्र देवाः ।
नृणामंत्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥ 27 ॥

कलत्रं सुता बंधुवर्गः पशुर्वा
नरो वाथ नारी गृहे ये मदीयाः ।
यजंतो नमंतः स्तुवंतो भवंतं
स्मरंतश्च ते संतु सर्वे कुमार ॥ 28 ॥

मृगाः पक्षिणो दंशका ये च दुष्टा-
स्तथा व्याधयो बाधका ये मदंगे ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनश्यंतु ते चूर्णितक्रौंचशैल ॥ 29 ॥

जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ ।
अहं चातिबालो भवान् लोकतातः
क्षमस्वापराधं समस्तं महेश ॥ 30 ॥

नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिंधवे सिंधुदेशाय तुभ्यं
पुनः स्कंदमूर्ते नमस्ते नमोऽस्तु ॥ 31 ॥

जयानंदभूमं जयापारधामं
जयामोघकीर्ते जयानंदमूर्ते ।
जयानंदसिंधो जयाशेषबंधो
जय त्वं सदा मुक्तिदानेशसूनो ॥ 32 ॥

भुजंगाख्यवृत्तेन क्लृप्तं स्तवं यः
पठेद्भक्तियुक्तो गुहं संप्रणम्य ।
स पुत्रान्कलत्रं धनं दीर्घमायु-
र्लभेत्स्कंदसायुज्यमंते नरः सः ॥ 33 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *