राहु अष्टोत्तर शत नामावलि | Rahu Ashtottara Shatanamavali In Marathi

Also Read This In:- Bengali,Gujarati, English, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ॐ राहवे नमः ।
ॐ सैंहिकेयाय नमः ।
ॐ विधुंतुदाय नमः ।
ॐ सुरशत्रवे नमः ।
ॐ तमसे नमः ।
ॐ फणिने नमः ।
ॐ गार्ग्यायणाय नमः ।
ॐ सुरागवे नमः ।
ॐ नीलजीमूतसंकाशाय नमः ।
ॐ चतुर्भुजाय नमः ॥ 10 ॥

ॐ खड्गखेटकधारिणे नमः ।
ॐ वरदायकहस्तकाय नमः ।
ॐ शूलायुधाय नमः ।
ॐ मेघवर्णाय नमः ।
ॐ कृष्णध्वजपताकावते नमः ।
ॐ दक्षिणाशामुखरताय नमः ।
ॐ तीक्ष्णदंष्ट्रधराय नमः ।
ॐ शूर्पाकारासनस्थाय नमः ।
ॐ गोमेदाभरणप्रियाय नमः ।
ॐ माषप्रियाय नमः ॥ 20 ॥

ॐ कश्यपर्षिनंदनाय नमः ।
ॐ भुजगेश्वराय नमः ।
ॐ उल्कापातजनये नमः ।
ॐ शूलिने नमः ।
ॐ निधिपाय नमः ।
ॐ कृष्णसर्पराजे नमः ।
ॐ विषज्वलावृतास्याय नमः ।
ॐ अर्धशरीराय नमः ।
ॐ जाद्यसंप्रदाय नमः ।
ॐ रवींदुभीकराय नमः ॥ 30 ॥

ॐ छायास्वरूपिणे नमः ।
ॐ कठिनांगकाय नमः ।
ॐ द्विषच्चक्रच्छेदकाय नमः ।
ॐ करालास्याय नमः ।
ॐ भयंकराय नमः ।
ॐ क्रूरकर्मणे नमः ।
ॐ तमोरूपाय नमः ।
ॐ श्यामात्मने नमः ।
ॐ नीललोहिताय नमः ।
ॐ किरीटिणे नमः ॥ 40 ॥

ॐ नीलवसनाय नमः ।
ॐ शनिसामांतवर्त्मगाय नमः ।
ॐ चांडालवर्णाय नमः ।
ॐ अश्व्यर्क्षभवाय नमः ।
ॐ मेषभवाय नमः ।
ॐ शनिवत्फलदाय नमः ।
ॐ शूराय नमः ।
ॐ अपसव्यगतये नमः ।
ॐ उपरागकराय नमः ।
ॐ सूर्यहिमांशुच्छविहारकाय नमः ॥ 50 ॥

ॐ नीलपुष्पविहाराय नमः ।
ॐ ग्रहश्रेष्ठाय नमः ।
ॐ अष्टमग्रहाय नमः ।
ॐ कबंधमात्रदेहाय नमः ।
ॐ यातुधानकुलोद्भवाय नमः ।
ॐ गोविंदवरपात्राय नमः ।
ॐ देवजातिप्रविष्टकाय नमः ।
ॐ क्रूराय नमः ।
ॐ घोराय नमः ।
ॐ शनेर्मित्राय नमः ॥ 60 ॥

ॐ शुक्रमित्राय नमः ।
ॐ अगोचराय नमः ।
ॐ माने गंगास्नानदात्रे नमः ।
ॐ स्वगृहे प्रबलाढ्यकाय नमः ।
ॐ सद्गृहेऽन्यबलधृते नमः ।
ॐ चतुर्थे मातृनाशकाय नमः ।
ॐ चंद्रयुक्ते चंडालजन्मसूचकाय नमः ।
ॐ जन्मसिंहे नमः ।
ॐ राज्यदात्रे नमः ।
ॐ महाकायाय नमः ॥ 70 ॥

ॐ जन्मकर्त्रे नमः ।
ॐ विधुरिपवे नमः ।
ॐ मत्तको ज्ञानदाय नमः ।
ॐ जन्मकन्याराज्यदात्रे नमः ।
ॐ जन्महानिदाय नमः ।
ॐ नवमे पितृहंत्रे नमः ।
ॐ पंचमे शोकदायकाय नमः ।
ॐ द्यूने कलत्रहंत्रे नमः ।
ॐ सप्तमे कलहप्रदाय नमः ।
ॐ षष्ठे वित्तदात्रे नमः ॥ 80 ॥

ॐ चतुर्थे वैरदायकाय नमः ।
ॐ नवमे पापदात्रे नमः ।
ॐ दशमे शोकदायकाय नमः ।
ॐ आदौ यशः प्रदात्रे नमः ।
ॐ अंते वैरप्रदायकाय नमः ।
ॐ कालात्मने नमः ।
ॐ गोचराचाराय नमः ।
ॐ धने ककुत्प्रदाय नमः ।
ॐ पंचमे धृषणाशृंगदाय नमः ।
ॐ स्वर्भानवे नमः ॥ 90 ॥

ॐ बलिने नमः ।
ॐ महासौख्यप्रदायिने नमः ।
ॐ चंद्रवैरिणे नमः ।
ॐ शाश्वताय नमः ।
ॐ सुरशत्रवे नमः ।
ॐ पापग्रहाय नमः ।
ॐ शांभवाय नमः ।
ॐ पूज्यकाय नमः ।
ॐ पाठीनपूरणाय नमः ।
ॐ पैठीनसकुलोद्भवाय नमः ॥ 100 ॥

ॐ दीर्घ कृष्णाय नमः ।
ॐ अशिरसे नमः ।
ॐ विष्णुनेत्रारये नमः ।
ॐ देवाय नमः ।
ॐ दानवाय नमः ।
ॐ भक्तरक्षाय नमः ।
ॐ राहुमूर्तये नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ 108 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *