मीनाक्षी पंच रत्न स्तोत्रम् | Meenakshi Pancharatnam Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिंबोष्ठीं स्मितदंतपंक्तिरुचिरां पीतांबरालंकृताम् ।
विष्णुब्रह्मसुरेंद्रसेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 1 ॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेंदुवक्त्रप्रभां
शिंजन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 2 ॥

श्रीविद्यां शिववामभागनिलयां ह्रींकारमंत्रोज्ज्वलां
श्रीचक्रांकितबिंदुमध्यवसतिं श्रीमत्सभानायकीम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 3 ॥

श्रीमत्सुंदरनायकीं भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदंगवाद्यरसिकां नानाविधामंबिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 4 ॥

नानायोगिमुनींद्रहृत्सुवसतीं नानार्थसिद्धिप्रदां
नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 5 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *