अनंत पद्मनाभ अष्टोत्तर शत नामावलि | Anantha Padmanabha Ashtottara Shatanamavali In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ॐ अनंताय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ शेषाय नमः ।
ॐ सप्तफणान्विताय नमः ।
ॐ तल्पात्मकाय नमः ।
ॐ पद्मकराय नमः ।
ॐ पिंगप्रसन्नलोचनाय नमः ।
ॐ गदाधराय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ शंखचक्रधराय नमः (10)

ॐ अव्ययाय नमः ।
ॐ नवाम्रपल्लवाभासाय नमः ।
ॐ ब्रह्मसूत्रविराजिताय नमः ।
ॐ शिलासुपूजिताय नमः ।
ॐ देवाय नमः ।
ॐ कौंडिन्यव्रततोषिताय नमः ।
ॐ नभस्यशुक्लस्तचतुर्दशीपूज्याय नमः ।
ॐ फणेश्वराय नमः ।
ॐ संकर्षणाय नमः ।
ॐ चित्स्वरूपाय नमः (20)

ॐ सूत्रग्रंधिसुसंस्थिताय नमः ।
ॐ कौंडिन्यवरदाय नमः ।
ॐ पृथ्वीधारिणे नमः ।
ॐ पातालनायकाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ अखिलाधाराय नमः ।
ॐ सर्वयोगिकृपाकराय नमः ।
ॐ सहस्रपद्मसंपूज्याय नमः ।
ॐ केतकीकुसुमप्रियाय नमः ।
ॐ सहस्रबाहवे नमः (30)

ॐ सहस्रशिरसे नमः ।
ॐ श्रितजनप्रियाय नमः ।
ॐ भक्तदुःखहराय नमः ।
ॐ श्रीमते नमः ।
ॐ भवसागरतारकाय नमः ।
ॐ यमुनातीरसदृष्टाय नमः ।
ॐ सर्वनागेंद्रवंदिताय नमः ।
ॐ यमुनाराध्यपादाब्जाय नमः ।
ॐ युधिष्ठिरसुपूजिताय नमः ।
ॐ ध्येयाय नमः (40)

ॐ विष्णुपर्यंकाय नमः ।
ॐ चक्षुश्रवणवल्लभाय नमः ।
ॐ सर्वकामप्रदाय नमः ।
ॐ सेव्याय नमः ।
ॐ भीमसेनामृतप्रदाय नमः ।
ॐ सुरासुरेंद्रसंपूज्याय नमः ।
ॐ फणामणिविभूषिताय नमः ।
ॐ सत्यमूर्तये नमः ।
ॐ शुक्लतनवे नमः ।
ॐ नीलवाससे नमः (50)

ॐ जगद्गुरवे नमः ।
ॐ अव्यक्तपादाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ सुब्रह्मण्यनिवासभुवे नमः ।
ॐ अनंतभोगशयनाय नमः ।
ॐ दिवाकरमुनीडिताय नमः ।
ॐ मधुकवृक्षसंस्थानाय नमः ।
ॐ दिवाकरवरप्रदाय नमः ।
ॐ दक्षहस्तसदापूज्याय नमः ।
ॐ शिवलिंगनिवष्टधिये नमः (60)

ॐ त्रिप्रतीहारसंदृश्याय नमः ।
ॐ मुखदापिपदांबुजाय नमः ।
ॐ नृसिंहक्षेत्रनिलयाय नमः ।
ॐ दुर्गासमन्विताय नमः ।
ॐ मत्स्यतीर्थविहारिणे नमः ।
ॐ धर्माधर्मादिरूपवते नमः ।
ॐ महारोगायुधाय नमः ।
ॐ वार्थितीरस्थाय नमः ।
ॐ करुणानिधये नमः ।
ॐ ताम्रपर्णीपार्श्ववर्तिने नमः (70)

ॐ धर्मपरायणाय नमः ।
ॐ महाकाव्यप्रणेत्रे नमः ।
ॐ नागलोकेश्वराय नमः ।
ॐ स्वभुवे नमः ।
ॐ रत्नसिंहासनासीनाय नमः ।
ॐ स्फुरन्मकरकुंडलाय नमः ।
ॐ सहस्रादित्यसंकाशाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ ज्वलत्रत्नकिरीटाढ्याय नमः ।
ॐ सर्वाभरणभूषिताय नमः (80)

ॐ नागकन्याष्टतप्रांताय नमः ।
ॐ दिक्पालकपरिपूजिताय नमः ।
ॐ गंधर्वगानसंतुष्टाय नमः ।
ॐ योगशास्त्रप्रवर्तकाय नमः ।
ॐ देववैणिकसंपूज्याय नमः ।
ॐ वैकुंठाय नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ रत्नांगदलसद्बाहवे नमः ।
ॐ बलभद्राय नमः ।
ॐ प्रलंबघ्ने नमः (90)

ॐ कांतीकर्षणाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ रेवतीप्रियाय नमः ।
ॐ निराधाराय नमः ।
ॐ कपिलाय नमः ।
ॐ कामपालाय नमः ।
ॐ अच्युताग्रजाय नमः ।
ॐ अव्यग्राय नमः ।
ॐ बलदेवाय नमः ।
ॐ महाबलाय नमः (100)

ॐ अजाय नमः ।
ॐ वाताशनाधीशाय नमः ।
ॐ महातेजसे नमः ।
ॐ निरंजनाय नमः ।
ॐ सर्वलोकप्रतापनाय नमः ।
ॐ सज्वालप्रलयाग्निमुखे नमः ।
ॐ सर्वलोकैकसंहर्त्रे नमः ।
ॐ सर्वेष्टार्थप्रदायकाय नमः (108)

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *