Vasavi Kanyaka Parameswari Satanamavali In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ śrīvāsavāmbāyai namaḥ ।
ōṃ śrīkanyakāyai namaḥ ।
ōṃ jaganmātrē namaḥ ।
ōṃ ādiśaktyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ karuṇāyai namaḥ ।
ōṃ prakṛtisvarūpiṇyai namaḥ ।
ōṃ vidyāyai namaḥ ।
ōṃ śubhāyai namaḥ ।
ōṃ dharmasvarūpiṇyai namaḥ । 10 ।

ōṃ vaiśyakulōdbhavāyai namaḥ ।
ōṃ sarvasyai namaḥ ।
ōṃ sarvajñāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ tyāgasvarūpiṇyai namaḥ ।
ōṃ bhadrāyai namaḥ ।
ōṃ vēdavēdyāyai namaḥ ।
ōṃ sarvapūjitāyai namaḥ ।
ōṃ kusumaputrikāyai namaḥ ।
ōṃ kusumadantīvatsalāyai namaḥ । 20 ।

ōṃ śāntāyai namaḥ ।
ōṃ gambhīrāyai namaḥ ।
ōṃ śubhāyai namaḥ ।
ōṃ saundaryanilayāyai namaḥ ।
ōṃ sarvahitāyai namaḥ ।
ōṃ śubhapradāyai namaḥ ।
ōṃ nityamuktāyai namaḥ ।
ōṃ sarvasaukhyapradāyai namaḥ ।
ōṃ sakaladharmōpadēśakāriṇyai namaḥ ।
ōṃ pāpahariṇyai namaḥ । 30 ।

ōṃ vimalāyai namaḥ ।
ōṃ udārāyai namaḥ ।
ōṃ agnipraviṣṭāyai namaḥ ।
ōṃ ādarśavīramātrē namaḥ ।
ōṃ ahiṃsāsvarūpiṇyai namaḥ ।
ōṃ āryavaiśyapūjitāyai namaḥ ।
ōṃ bhaktarakṣaṇatatparāyai namaḥ ।
ōṃ duṣṭanigrahāyai namaḥ ।
ōṃ niṣkaḻāyai namaḥ ।
ōṃ sarvasampatpradāyai namaḥ । 40 ।

ōṃ dāridryadhvaṃsinyai namaḥ ।
ōṃ trikālajñānasampannāyai namaḥ ।
ōṃ līlāmānuṣavigrahāyai namaḥ ।
ōṃ viṣṇuvardhanasaṃhārikāyai namaḥ ।
ōṃ suguṇaratnāyai namaḥ ।
ōṃ sāhasaundaryasampannāyai namaḥ ।
ōṃ sachchidānandasvarūpāyai namaḥ ।
ōṃ viśvarūpapradarśinyai namaḥ ।
ōṃ nigamavēdyāyai namaḥ ।
ōṃ niṣkāmāyai namaḥ । 50 ।

ōṃ sarvasaubhāgyadāyinyai namaḥ ।
ōṃ dharmasaṃsthāpanāyai namaḥ ।
ōṃ nityasēvitāyai namaḥ ।
ōṃ nityamaṅgaḻāyai namaḥ ।
ōṃ nityavaibhavāyai namaḥ ।
ōṃ sarvōpādhivinirmuktāyai namaḥ ।
ōṃ rājarājēśvaryai namaḥ ।
ōṃ umāyai namaḥ ।
ōṃ śivapūjātatparāyai namaḥ ।
ōṃ parāśaktyai namaḥ । 60 ।

ōṃ bhaktakalpakāyai namaḥ ।
ōṃ jñānanilayāyai namaḥ ।
ōṃ brahmaviṣṇuśivātmikāyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ bhaktigamyāyai namaḥ ।
ōṃ bhaktivaśyāyai namaḥ ।
ōṃ nādabindukaḻātītāyai namaḥ ।
ōṃ sarvōpadravavāriṇyai namaḥ ।
ōṃ sarvasarūpāyai namaḥ ।
ōṃ sarvaśaktimayyai namaḥ । 70 ।

ōṃ mahābuddhyai namaḥ ।
ōṃ mahāsiddhyai namaḥ ।
ōṃ sadgatidāyinyai namaḥ ।
ōṃ amṛtāyai namaḥ ।
ōṃ anugrahapradāyai namaḥ ।
ōṃ āryāyai namaḥ ।
ōṃ vasupradāyai namaḥ ।
ōṃ kaḻāvatyai namaḥ ।
ōṃ kīrtivardhinyai namaḥ ।
ōṃ kīrtitaguṇāyai namaḥ । 80 ।

ōṃ chidānandāyai namaḥ ।
ōṃ chidādhārāyai namaḥ ।
ōṃ chidākārāyai namaḥ ।
ōṃ chidālayāyai namaḥ ।
ōṃ chaitanyarūpiṇyai namaḥ ।
ōṃ chaitanyavardhinyai namaḥ ।
ōṃ yajñarūpāyai namaḥ ।
ōṃ yajñaphaladāyai namaḥ ।
ōṃ tāpatrayavināśinyai namaḥ ।
ōṃ guṇātītāyai namaḥ । 90 ।

ōṃ viṣṇuvardhanamardinyai namaḥ ।
ōṃ tīrtharūpāyai namaḥ ।
ōṃ dīnavatsalāyai namaḥ ।
ōṃ dayāpūrṇāyai namaḥ ।
ōṃ tapōniṣṭhāyai namaḥ ।
ōṃ śrēṣṭhāyai namaḥ ।
ōṃ śrīyutāyai namaḥ ।
ōṃ pramōdadāyinyai namaḥ ।
ōṃ bhavabandhavināśinyai namaḥ ।
ōṃ bhagavatyai namaḥ । 100 ।

ōṃ ihaparasaukhyadāyai namaḥ ।
ōṃ āśritavatsalāyai namaḥ ।
ōṃ mahāvratāyai namaḥ ।
ōṃ manōramāyai namaḥ ।
ōṃ sakalābhīṣṭapradāyai namaḥ ।
ōṃ nityamaṅgaḻarūpiṇyai namaḥ ।
ōṃ nityōtsavāyai namaḥ ।
ōṃ śrīkanyakāparamēśvaryai namaḥ । 108 ।

iti śrīvāsavīkanyakāparamēśvarī aṣṭōttaraśatanāmāvaḻiḥ ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *