Swarna Akarshana Bhairava Ashtottara Satanamavali In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ bhairavēśāya namaḥ .
ōṃ brahmaviṣṇuśivātmanē namaḥ
ōṃ trailōkyavandhāya namaḥ
ōṃ varadāya namaḥ
ōṃ varātmanē namaḥ
ōṃ ratnasiṃhāsanasthāya namaḥ
ōṃ divyābharaṇaśōbhinē namaḥ
ōṃ divyamālyavibhūṣāya namaḥ
ōṃ divyamūrtayē namaḥ
ōṃ anēkahastāya namaḥ ॥ 10 ॥

ōṃ anēkaśirasē namaḥ
ōṃ anēkanētrāya namaḥ
ōṃ anēkavibhavē namaḥ
ōṃ anēkakaṇṭhāya namaḥ
ōṃ anēkāṃsāya namaḥ
ōṃ anēkapārśvāya namaḥ
ōṃ divyatējasē namaḥ
ōṃ anēkāyudhayuktāya namaḥ
ōṃ anēkasurasēvinē namaḥ
ōṃ anēkaguṇayuktāya namaḥ ॥20 ॥

ōṃ mahādēvāya namaḥ
ōṃ dāridryakālāya namaḥ
ōṃ mahāsampadpradāyinē namaḥ
ōṃ śrībhairavīsaṃyuktāya namaḥ
ōṃ trilōkēśāya namaḥ
ōṃ digambarāya namaḥ
ōṃ divyāṅgāya namaḥ
ōṃ daityakālāya namaḥ
ōṃ pāpakālāya namaḥ
ōṃ sarvajñāya namaḥ ॥ 30 ॥

ōṃ divyachakṣuṣē namaḥ
ōṃ ajitāya namaḥ
ōṃ jitamitrāya namaḥ
ōṃ rudrarūpāya namaḥ
ōṃ mahāvīrāya namaḥ
ōṃ anantavīryāya namaḥ
ōṃ mahāghōrāya namaḥ
ōṃ ghōraghōrāya namaḥ
ōṃ viśvaghōrāya namaḥ
ōṃ ugrāya namaḥ ॥ 40 ॥

ōṃ śāntāya namaḥ
ōṃ bhaktānāṃ śāntidāyinē namaḥ
ōṃ sarvalōkānāṃ guravē namaḥ
ōṃ praṇavarūpiṇē namaḥ
ōṃ vāgbhavākhyāya namaḥ
ōṃ dīrghakāmāya namaḥ
ōṃ kāmarājāya namaḥ
ōṃ yōṣitakāmāya namaḥ
ōṃ dīrghamāyāsvarūpāya namaḥ
ōṃ mahāmāyāya namaḥ ॥ 50 ॥

ōṃ sṛṣṭimāyāsvarūpāya namaḥ
ōṃ nisargasamayāya namaḥ
ōṃ suralōkasupūjyāya namaḥ
ōṃ āpaduddhāraṇabhairavāya namaḥ
ōṃ mahādāridryanāśinē namaḥ
ōṃ unmūlanē karmaṭhāya namaḥ
ōṃ alakṣmyāḥ sarvadā namaḥ
ōṃ ajāmalavaddhāya namaḥ
ōṃ svarṇākarṣaṇaśīlāya namaḥ
ōṃ dāridrya vidvēṣaṇāya namaḥ ॥ 60 ॥

ōṃ lakṣyāya namaḥ
ōṃ lōkatrayēśāya namaḥ
ōṃ svānandaṃ nihitāya namaḥ
ōṃ śrībījarūpāya namaḥ
ōṃ sarvakāmapradāyinē namaḥ
ōṃ mahābhairavāya namaḥ
ōṃ dhanādhyakṣāya namaḥ
ōṃ śaraṇyāya namaḥ
ōṃ prasannāya namaḥ
ōṃ ādidēvāya namaḥ ॥ 70 ॥

ōṃ mantrarūpāya namaḥ
ōṃ mantrarūpiṇē namaḥ
ōṃ svarṇarūpāya namaḥ
ōṃ suvarṇāya namaḥ
ōṃ suvarṇavarṇāya namaḥ
ōṃ mahāpuṇyāya namaḥ
ōṃ śuddhāya namaḥ
ōṃ buddhāya namaḥ
ōṃ saṃsāratāriṇē namaḥ
ōṃ prachalāya namaḥ ॥ 80 ॥

ōṃ bālarūpāya namaḥ
ōṃ parēṣāṃ balanāśinē namaḥ
ōṃ svarṇasaṃsthāya namaḥ
ōṃ bhūtalavāsinē namaḥ
ōṃ pātālavāsāya namaḥ
ōṃ anādhārāya namaḥ
ōṃ anantāya namaḥ
ōṃ svarṇahastāya namaḥ
ōṃ pūrṇachandrapratīkāśāya namaḥ
ōṃ vadanāmbhōjaśōbhinē namaḥ ॥ 90 ॥

ōṃ svarūpāya namaḥ
ōṃ svarṇālaṅkāraśōbhinē namaḥ
ōṃ svarṇākarṣaṇāya namaḥ
ōṃ svarṇābhāya namaḥ
ōṃ svarṇakaṇṭhāya namaḥ
ōṃ svarṇābhāmbaradhāriṇē namaḥ
ōṃ svarṇasiṃhānasthāya namaḥ
ōṃ svarṇapādāya namaḥ
ōṃ svarṇabhapādāya namaḥ
ōṃ svarṇakāñchīsuśōbhinē namaḥ ॥ 100 ॥

ōṃ svarṇajaṅghāya namaḥ
ōṃ bhaktakāmadudhātmanē namaḥ
ōṃ svarṇabhaktāya namaḥ
ōṃ kalpavṛkṣasvarūpiṇē namaḥ
ōṃ chintāmaṇisvarūpāya namaḥ
ōṃ bahusvarṇapradāyinē namaḥ
ōṃ hēmākarṣaṇāya namaḥ
ōṃ bhairavāya namaḥ ॥ 108 ॥

॥ iti śrī svarṇākarṣaṇa bhairava aṣṭōttara śatanāmāvaḻiḥ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *