Surya Panjara Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ udayagirimupētaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananētraṃ ratnarajjūpamēyam ।
timirakarimṛgēndraṃ bōdhakaṃ padminīnāṃ
suravaramabhivandyaṃ sundaraṃ viśvadīpam ॥ 1 ॥

ōṃ śikhāyāṃ bhāskarāya namaḥ ।
lalāṭē sūryāya namaḥ ।
bhrūmadhyē bhānavē namaḥ ।
karṇayōḥ divākarāya namaḥ ।
nāsikāyāṃ bhānavē namaḥ ।
nētrayōḥ savitrē namaḥ ।
mukhē bhāskarāya namaḥ ।
ōṣṭhayōḥ parjanyāya namaḥ ।
pādayōḥ prabhākarāya namaḥ ॥ 2 ॥

ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ ।
ōṃ haṃsāṃ haṃsīṃ haṃsūṃ haṃsaiṃ haṃsauṃ haṃsaḥ ॥ 3 ॥

ōṃ satyatējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ sthitirūpakakāraṇāya pūrvādigbhāgē māṃ rakṣatu ॥ 4 ॥

ōṃ brahmatējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ tārakabrahmarūpāya parayantra-paratantra-paramantra-sarvōpadravanāśanārthaṃ dakṣiṇadigbhāgē māṃ rakṣatu ॥ 5 ॥

ōṃ viṣṇutējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ prachaṇḍamārtāṇḍa ugratējōrūpiṇē mukuravarṇāya tējōvarṇāya mama sarvarājastrīpuruṣa-vaśīkaraṇārthaṃ paśchimadigbhāgē māṃ rakṣatu ॥ 6 ॥

ōṃ rudratējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ bhavāya rudrarūpiṇē uttaradigbhāgē sarvamṛtyōpaśamanārthaṃ māṃ rakṣatu ॥ 7 ॥

ōṃ agnitējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ timiratējasē sarvarōganivāraṇāya ūrdhvadigbhāgē māṃ rakṣatu ॥ 8 ॥

ōṃ sarvatējōjjvalajvālāmālinē maṇikumbhāya huṃ phaṭ svāhā ।
ōṃ namaskārapriyāya śrīsūryanārāyaṇāya adhōdigbhāgē sarvābhīṣṭasiddhyarthaṃ māṃ rakṣatu ॥ 9 ॥

mārtāṇḍāya namaḥ bhānavē namaḥ
haṃsāya namaḥ sūryāya namaḥ
divākarāya namaḥ tapanāya namaḥ
bhāskarāya namaḥ māṃ rakṣatu ॥ 10 ॥

mitra-ravi-sūrya-bhānu-khagapūṣa-hiraṇyagarbha-
marīchyāditya-savitrarka-bhāskarēbhyō namaḥ śirasthānē māṃ rakṣatu ॥ 11 ॥

sūryādi navagrahēbhyō namaḥ lalāṭasthānē māṃ rakṣatu ॥ 12 ॥

dharāya namaḥ dhṛvāya namaḥ
sōmāya namaḥ atharvāya namaḥ
anilāya namaḥ analāya namaḥ
pratyūṣāya namaḥ pratāpāya namaḥ
mūrdhnisthānē māṃ rakṣatu ॥ 13 ॥

vīrabhadrāya namaḥ girīśāya namaḥ
śambhavē namaḥ ajaikapadē namaḥ
ahirbudhnē namaḥ pinākinē namaḥ
bhuvanādhīśvarāya namaḥ diśāntapatayē namaḥ
paśupatayē namaḥ sthāṇavē namaḥ
bhavāya namaḥ lalāṭasthānē māṃ rakṣatu ॥ 14 ॥

dhātrē namaḥ aṃśumatē namaḥ
pūṣṇē namaḥ parjanyāya namaḥ
viṣṇavē namaḥ nētrasthānē māṃ rakṣatu ॥ 15 ॥

aruṇāya namaḥ sūryāya namaḥ
indrāya namaḥ ravayē namaḥ
suvarṇarētasē namaḥ yamāya namaḥ
divākarāya namaḥ karṇasthānē māṃ rakṣatu ॥ 16 ॥

asitāṅgabhairavāya namaḥ rurubhairavāya namaḥ
chaṇḍabhairavāya namaḥ krōdhabhairavāya namaḥ
unmattabhairavāya namaḥ bhīṣaṇabhairavāya namaḥ
kālabhairavāya namaḥ saṃhārabhairavāya namaḥ
mukhasthānē māṃ rakṣatu ॥ 17 ॥

brāhmyai namaḥ mahēśvaryai namaḥ
kaumāryai namaḥ vaiṣṇavyai namaḥ
varāhyai namaḥ indrāṇyai namaḥ
chāmuṇḍāyai namaḥ kaṇṭhasthānē māṃ rakṣatu ॥ 18 ॥

indrāya namaḥ agnayē namaḥ
yamāya namaḥ nir‍ṛtayē namaḥ
varuṇāya namaḥ vāyavē namaḥ
kubērāya namaḥ īśānāya namaḥ
bāhusthānē māṃ rakṣatu ॥ 19 ॥

mēṣādidvādaśarāśibhyō namaḥ hṛdayasthānē māṃ rakṣatu ॥ 20 ॥

vajrāyudhāya namaḥ śaktyāyudhāya namaḥ
daṇḍāyudhāya namaḥ khaḍgāyudhāya namaḥ
pāśāyudhāya namaḥ aṅkuśāyudhāya namaḥ
gadāyudhāya namaḥ triśūlāyudhāya namaḥ
padmāyudhāya namaḥ chakrāyudhāya namaḥ
kaṭisthānē māṃ rakṣatu ॥ 21 ॥

mitrāya namaḥ dakṣiṇahastē māṃ rakṣatu ।
ravayē namaḥ vāmahastē māṃ rakṣatu ।
sūryāya namaḥ hṛdayē māṃ rakṣatu ।
bhānavē namaḥ mūrdhnisthānē māṃ rakṣatu ।
khagāya namaḥ dakṣiṇapādē māṃ rakṣatu ।
pūṣṇē namaḥ vāmapādē māṃ rakṣatu ।
hiraṇyagarbhāya namaḥ nābhisthānē māṃ rakṣatu ।
marīchayē namaḥ kaṇṭhasthānē māṃ rakṣatu ।
ādityāya namaḥ dakṣiṇachakṣūṣi māṃ rakṣatu ।
savitrē namaḥ vāmachakṣuṣi māṃ rakṣatu ।
bhāskarāya namaḥ hastē māṃ rakṣatu ।
arkāya namaḥ kavachē māṃ rakṣatu ॥ 22

ōṃ bhāskarāya vidmahē mahādyutikarāya dhīmahi । tannō ādityaḥ prachōdayāt ॥ 23 ॥

iti śrī sūrya pañjara stōtram ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *