Surya Mandala Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

namō’stu sūryāya sahasraraśmayē
sahasraśākhānvita sambhavātmanē ।
sahasrayōgōdbhava bhāvabhāginē
sahasrasaṅkhyāyudhadhāriṇē namaḥ ॥ 1 ॥

yanmaṇḍalaṃ dīptikaraṃ viśālaṃ
ratnaprabhaṃ tīvramanādirūpam ।
dāridryaduḥkhakṣayakāraṇaṃ cha
punātu māṃ tatsaviturvarēṇyam ॥ 2 ॥

yanmaṇḍalaṃ dēvagaṇaiḥ supūjitaṃ
vipraiḥ stutaṃ bhāvanamuktikōvidam ।
taṃ dēvadēvaṃ praṇamāmi sūryaṃ
punātu māṃ tatsaviturvarēṇyam ॥ 3 ॥

yanmaṇḍalaṃ jñānaghanantvagamyaṃ
trailōkyapūjyaṃ triguṇātmarūpam ।
samastatējōmayadivyarūpaṃ
punātu māṃ tatsaviturvarēṇyam ॥ 4 ॥

yanmaṇḍalaṃ gūḍhamatiprabōdhaṃ
dharmasya vṛddhiṃ kurutē janānām ।
yatsarvapāpakṣayakāraṇaṃ cha
punātu māṃ tatsaviturvarēṇyam ॥ 5 ॥

yanmaṇḍalaṃ vyādhivināśadakṣaṃ
yadṛgyajuḥ sāmasu sampragītam ।
prakāśitaṃ yēna cha bhūrbhuvaḥ svaḥ
punātu māṃ tatsaviturvarēṇyam ॥ 6 ॥

yanmaṇḍalaṃ vēdavidō vadanti
gāyanti yachchāraṇasiddhasaṅghāḥ ।
yadyōginō yōgajuṣāṃ cha saṅghāḥ
punātu māṃ tatsaviturvarēṇyam ॥ 7 ॥

yanmaṇḍalaṃ sarvajanaiścha pūjitaṃ
jyōtiścha kuryādiha martyalōkē ।
yatkālakālādyamanādirūpaṃ
punātu māṃ tatsaviturvarēṇyam ॥ 8 ॥

yanmaṇḍalaṃ viṣṇuchaturmukhākhyaṃ
yadakṣaraṃ pāpaharaṃ janānām ।
yatkālakalpakṣayakāraṇaṃ cha
punātu māṃ tatsaviturvarēṇyam ॥ 9 ॥

yanmaṇḍalaṃ viśvasṛjaṃ prasiddhaṃ
utpattirakṣapraḻaya pragalbham ।
yasmin jagatsaṃharatē’khilaṃ cha
punātu māṃ tatsaviturvarēṇyam ॥ 10 ॥

yanmaṇḍalaṃ sarvagatasya viṣṇōḥ
ātmā paraṃ‍dhāma viśuddhatattvam ।
sūkṣmāntarairyōgapathānugamyaṃ
punātu māṃ tatsaviturvarēṇyam ॥ 11 ॥

yanmaṇḍalaṃ vēdavidōpagītaṃ
yadyōgināṃ yōga pathānugamyam ।
tatsarva vēdyaṃ praṇamāmi sūryaṃ
punātu māṃ tatsaviturvarēṇyam ॥ 12 ॥

sūryamaṇḍalasu stōtraṃ yaḥ paṭhētsatataṃ naraḥ ।
sarvapāpaviśuddhātmā sūryalōkē mahīyatē ॥

iti śrī bhaviṣyōttarapurāṇē śrī kṛṣṇārjuna saṃvādē sūryamaṇḍala stōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *