Subramanya Sahasranamavali Lyrics In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ achintyaśaktayē namaḥ ।
ōṃ anaghāya namaḥ ।
ōṃ akṣōbhyāya namaḥ ।
ōṃ aparājitāya namaḥ ।
ōṃ anāthavatsalāya namaḥ ।
ōṃ amōghāya namaḥ ।
ōṃ aśōkāya namaḥ ।
ōṃ ajarāya namaḥ ।
ōṃ abhayāya namaḥ ।
ōṃ atyudārāya namaḥ ।
ōṃ aghaharāya namaḥ ।
ōṃ agragaṇyāya namaḥ ।
ōṃ adrijāsutāya namaḥ ।
ōṃ anantamahimnē namaḥ ।
ōṃ apārāya namaḥ ।
ōṃ anantasaukhyapradāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ anantamōkṣadāya namaḥ ।
ōṃ anādayē namaḥ ।
ōṃ apramēyāya namaḥ । 20

ōṃ akṣarāya namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ akalmaṣāya namaḥ ।
ōṃ abhirāmāya namaḥ ।
ōṃ agradhuryāya namaḥ ।
ōṃ amitavikramāya namaḥ ।
ōṃ anāthanāthāya namaḥ ।
ōṃ amalāya namaḥ ।
ōṃ apramattāya namaḥ ।
ōṃ amaraprabhavē namaḥ ।
ōṃ arindamāya namaḥ ।
ōṃ akhilādhārāya namaḥ ।
ōṃ aṇimādiguṇāya namaḥ ।
ōṃ agraṇyē namaḥ ।
ōṃ achañchalāya namaḥ ।
ōṃ amarastutyāya namaḥ ।
ōṃ akalaṅkāya namaḥ ।
ōṃ amitāśanāya namaḥ ।
ōṃ agnibhuvē namaḥ ।
ōṃ anavadyāṅgāya namaḥ । 40

ōṃ adbhutāya namaḥ ।
ōṃ abhīṣṭadāyakāya namaḥ ।
ōṃ atīndriyāya namaḥ ।
ōṃ apramēyātmanē namaḥ ।
ōṃ adṛśyāya namaḥ ।
ōṃ avyaktalakṣaṇāya namaḥ ।
ōṃ āpadvināśakāya namaḥ ।
ōṃ āryāya namaḥ ।
ōṃ āḍhyāya namaḥ ।
ōṃ āgamasaṃstutāya namaḥ ।
ōṃ ārtasaṃrakṣaṇāya namaḥ ।
ōṃ ādyāya namaḥ ।
ōṃ ānandāya namaḥ ।
ōṃ āryasēvitāya namaḥ ।
ōṃ āśritēṣṭārthavaradāya namaḥ ।
ōṃ ānandinē namaḥ ।
ōṃ ārtaphalapradāya namaḥ ।
ōṃ āścharyarūpāya namaḥ ।
ōṃ ānandāya namaḥ ।
ōṃ āpannārtivināśanāya namaḥ । 60

ōṃ ibhavaktrānujāya namaḥ ।
ōṃ iṣṭāya namaḥ ।
ōṃ ibhāsuraharātmajāya namaḥ ।
ōṃ itihāsaśrutistutyāya namaḥ ।
ōṃ indrabhōgaphalapradāya namaḥ ।
ōṃ iṣṭāpūrtaphalaprāptayē namaḥ ।
ōṃ iṣṭēṣṭavaradāyakāya namaḥ ।
ōṃ ihāmutrēṣṭaphaladāya namaḥ ।
ōṃ iṣṭadāya namaḥ ।
ōṃ indravanditāya namaḥ ।
ōṃ īḍanīyāya namaḥ ।
ōṃ īśaputrāya namaḥ ।
ōṃ īpsitārthapradāyakāya namaḥ ।
ōṃ ītibhītiharāya namaḥ ।
ōṃ īḍyāya namaḥ ।
ōṃ īṣaṇātrayavarjitāya namaḥ ।
ōṃ udārakīrtayē namaḥ ।
ōṃ udyōginē namaḥ ।
ōṃ utkṛṣṭōruparākramāya namaḥ ।
ōṃ utkṛṣṭaśaktayē namaḥ । 80

ōṃ utsāhāya namaḥ ।
ōṃ udārāya namaḥ ।
ōṃ utsavapriyāya namaḥ ।
ōṃ ujjṛmbhāya namaḥ ।
ōṃ udbhavāya namaḥ ।
ōṃ ugrāya namaḥ ।
ōṃ udagrāya namaḥ ।
ōṃ ugralōchanāya namaḥ ।
ōṃ unmattāya namaḥ ।
ōṃ ugraśamanāya namaḥ ।
ōṃ udvēgaghnōragēśvarāya namaḥ ।
ōṃ uruprabhāvāya namaḥ ।
ōṃ udīrṇāya namaḥ ।
ōṃ umāputrāya namaḥ ।
ōṃ udāradhiyē namaḥ ।
ōṃ ūrdhvarētaḥsutāya namaḥ ।
ōṃ ūrdhvagatidāya namaḥ ।
ōṃ ūrjapālakāya namaḥ ।
ōṃ ūrjitāya namaḥ ।
ōṃ ūrdhvagāya namaḥ । 100

ōṃ ūrdhvāya namaḥ ।
ōṃ ūrdhvalōkaikanāyakāya namaḥ ।
ōṃ ūrjāvatē namaḥ ।
ōṃ ūrjitōdārāya namaḥ ।
ōṃ ūrjitōrjitaśāsanāya namaḥ ।
ōṃ ṛṣidēvagaṇastutyāya namaḥ ।
ōṃ ṛṇatrayavimōchanāya namaḥ ।
ōṃ ṛjurūpāya namaḥ ।
ōṃ ṛjukarāya namaḥ ।
ōṃ ṛjumārgapradarśanāya namaḥ ।
ōṃ ṛtambharāya namaḥ ।
ōṃ ṛjuprītāya namaḥ ।
ōṃ ṛṣabhāya namaḥ ।
ōṃ ṛddhidāya namaḥ ।
ōṃ ṛtāya namaḥ ।
ōṃ lulitōddhārakāya namaḥ ।
ōṃ lūtabhavapāśaprabhañjanāya namaḥ ।
ōṃ ēṇāṅkadharasatputrāya namaḥ ।
ōṃ ēkasmai namaḥ ।
ōṃ ēnōvināśanāya namaḥ । 120

ōṃ aiśvaryadāya namaḥ ।
ōṃ aindrabhōginē namaḥ ।
ōṃ aitihyāya namaḥ ।
ōṃ aindravanditāya namaḥ ।
ōṃ ōjasvinē namaḥ ।
ōṃ ōṣadhisthānāya namaḥ ।
ōṃ ōjōdāya namaḥ ।
ōṃ ōdanapradāya namaḥ ।
ōṃ audāryaśīlāya namaḥ ।
ōṃ aumēyāya namaḥ ।
ōṃ augrāya namaḥ ।
ōṃ aunnatyadāyakāya namaḥ ।
ōṃ audāryāya namaḥ ।
ōṃ auṣadhakarāya namaḥ ।
ōṃ auṣadhāya namaḥ ।
ōṃ auṣadhākarāya namaḥ ।
ōṃ aṃśumatē namaḥ ।
ōṃ aṃśumālīḍyāya namaḥ ।
ōṃ ambikātanayāya namaḥ ।
ōṃ annadāya namaḥ । 140

ōṃ andhakārisutāya namaḥ ।
ōṃ andhatvahāriṇē namaḥ ।
ōṃ ambujalōchanāya namaḥ ।
ōṃ astamāyāya namaḥ ।
ōṃ amarādhīśāya namaḥ ।
ōṃ aspaṣṭāya namaḥ ।
ōṃ astōkapuṇyadāya namaḥ ।
ōṃ astāmitrāya namaḥ ।
ōṃ astarūpāya namaḥ ।
ōṃ askhalatsugatidāyakāya namaḥ ।
ōṃ kārtikēyāya namaḥ ।
ōṃ kāmarūpāya namaḥ ।
ōṃ kumārāya namaḥ ।
ōṃ krauñchadāraṇāya namaḥ ।
ōṃ kāmadāya namaḥ ।
ōṃ kāraṇāya namaḥ ।
ōṃ kāmyāya namaḥ ।
ōṃ kamanīyāya namaḥ ।
ōṃ kṛpākarāya namaḥ ।
ōṃ kāñchanābhāya namaḥ । 160

ōṃ kāntiyuktāya namaḥ ।
ōṃ kāminē namaḥ ।
ōṃ kāmapradāya namaḥ ।
ōṃ kavayē namaḥ ।
ōṃ kīrtikṛtē namaḥ ।
ōṃ kukkuṭadharāya namaḥ ।
ōṃ kūṭasthāya namaḥ ।
ōṃ kuvalēkṣaṇāya namaḥ ।
ōṃ kuṅkumāṅgāya namaḥ ।
ōṃ klamaharāya namaḥ ।
ōṃ kuśalāya namaḥ ।
ōṃ kukkuṭadhvajāya namaḥ ।
ōṃ kuśānusambhavāya namaḥ ।
ōṃ krūrāya namaḥ ।
ōṃ krūraghnāya namaḥ ।
ōṃ kalitāpahṛtē namaḥ ।
ōṃ kāmarūpāya namaḥ ।
ōṃ kalpataravē namaḥ ।
ōṃ kāntāya namaḥ ।
ōṃ kāmitadāyakāya namaḥ । 180

ōṃ kalyāṇakṛtē namaḥ ।
ōṃ klēśanāśāya namaḥ ।
ōṃ kṛpālavē namaḥ ।
ōṃ karuṇākarāya namaḥ ।
ōṃ kaluṣaghnāya namaḥ ।
ōṃ kriyāśaktayē namaḥ ।
ōṃ kaṭhōrāya namaḥ ।
ōṃ kavachinē namaḥ ।
ōṃ kṛtinē namaḥ ।
ōṃ kōmalāṅgāya namaḥ ।
ōṃ kuśaprītāya namaḥ ।
ōṃ kutsitaghnāya namaḥ ।
ōṃ kalādharāya namaḥ ।
ōṃ khyātāya namaḥ ।
ōṃ khēṭadharāya namaḥ ।
ōṃ khaḍginē namaḥ ।
ōṃ khaṭvāṅginē namaḥ ।
ōṃ khalanigrahāya namaḥ ।
ōṃ khyātipradāya namaḥ ।
ōṃ khēcharēśāya namaḥ । 200

ōṃ khyātēhāya namaḥ ।
ōṃ khēcharastutāya namaḥ ।
ōṃ kharatāpaharāya namaḥ ।
ōṃ khasthāya namaḥ ।
ōṃ khēcharāya namaḥ ।
ōṃ khēcharāśrayāya namaḥ ।
ōṃ khaṇḍēndumauḻitanayāya namaḥ ।
ōṃ khēlāya namaḥ ।
ōṃ khēcharapālakāya namaḥ ।
ōṃ khasthalāya namaḥ ।
ōṃ khaṇḍitārkāya namaḥ ।
ōṃ khēcharījanapūjitāya namaḥ ।
ōṃ gāṅgēyāya namaḥ ।
ōṃ girijāputrāya namaḥ ।
ōṃ gaṇanāthānujāya namaḥ ।
ōṃ guhāya namaḥ ।
ōṃ gōptrē namaḥ ।
ōṃ gīrvāṇasaṃsēvyāya namaḥ ।
ōṃ guṇātītāya namaḥ ।
ōṃ guhāśrayāya namaḥ । 220

ōṃ gatipradāya namaḥ ।
ōṃ guṇanidhayē namaḥ ।
ōṃ gambhīrāya namaḥ ।
ōṃ girijātmajāya namaḥ ।
ōṃ gūḍharūpāya namaḥ ।
ōṃ gadaharāya namaḥ ।
ōṃ guṇādhīśāya namaḥ ।
ōṃ guṇāgraṇyē namaḥ ।
ōṃ gōdharāya namaḥ ।
ōṃ gahanāya namaḥ ।
ōṃ guptāya namaḥ ।
ōṃ garvaghnāya namaḥ ।
ōṃ guṇavardhanāya namaḥ ।
ōṃ guhyāya namaḥ ।
ōṃ guṇajñāya namaḥ ।
ōṃ gītijñāya namaḥ ।
ōṃ gatātaṅkāya namaḥ ।
ōṃ guṇāśrayāya namaḥ ।
ōṃ gadyapadyapriyāya namaḥ ।
ōṃ guṇyāya namaḥ । 240

ōṃ gōstutāya namaḥ ।
ōṃ gaganēcharāya namaḥ ।
ōṃ gaṇanīyacharitrāya namaḥ ।
ōṃ gataklēśāya namaḥ ।
ōṃ guṇārṇavāya namaḥ ।
ōṃ ghūrṇitākṣāya namaḥ ।
ōṃ ghṛṇinidhayē namaḥ ।
ōṃ ghanagambhīraghōṣaṇāya namaḥ ।
ōṃ ghaṇṭānādapriyāya namaḥ ।
ōṃ ghōṣāya namaḥ ।
ōṃ ghōrāghaughavināśanāya namaḥ ।
ōṃ ghanānandāya namaḥ ।
ōṃ gharmahantrē namaḥ ।
ōṃ ghṛṇāvatē namaḥ ।
ōṃ ghṛṣṭipātakāya namaḥ ।
ōṃ ghṛṇinē namaḥ ।
ōṃ ghṛṇākarāya namaḥ ।
ōṃ ghōrāya namaḥ ।
ōṃ ghōradaityaprahārakāya namaḥ ।
ōṃ ghaṭitaiśvaryasandōhāya namaḥ । 260

ōṃ ghanārthāya namaḥ ।
ōṃ ghanasaṅkramāya namaḥ ।
ōṃ chitrakṛtē namaḥ ।
ōṃ chitravarṇāya namaḥ ।
ōṃ chañchalāya namaḥ ।
ōṃ chapaladyutayē namaḥ ।
ōṃ chinmayāya namaḥ ।
ōṃ chitsvarūpāya namaḥ ।
ōṃ chirānandāya namaḥ ।
ōṃ chirantanāya namaḥ ।
ōṃ chitrakēlayē namaḥ ।
ōṃ chitratarāya namaḥ ।
ōṃ chintanīyāya namaḥ ।
ōṃ chamatkṛtayē namaḥ ।
ōṃ chōraghnāya namaḥ ।
ōṃ chaturāya namaḥ ।
ōṃ chāravē namaḥ ।
ōṃ chāmīkaravibhūṣaṇāya namaḥ ।
ōṃ chandrārkakōṭisadṛśāya namaḥ ।
ōṃ chandramauḻitanūbhavāya namaḥ । 280

ōṃ Chāditāṅgāya namaḥ ।
ōṃ Chadmahantrē namaḥ ।
ōṃ Chēditākhilapātakāya namaḥ ।
ōṃ Chēdīkṛtatamaḥklēśāya namaḥ ।
ōṃ Chatrīkṛtamahāyaśasē namaḥ ।
ōṃ Chāditāśēṣasantāpāya namaḥ ।
ōṃ Charitāmṛtasāgarāya namaḥ ।
ōṃ Channatraiguṇyarūpāya namaḥ ।
ōṃ Chātēhāya namaḥ ।
ōṃ Chinnasaṃśayāya namaḥ ।
ōṃ Chandōmayāya namaḥ ।
ōṃ Chandagāminē namaḥ ।
ōṃ Chinnapāśāya namaḥ ।
ōṃ ChaviśChadāya namaḥ ।
ōṃ jagaddhitāya namaḥ ।
ōṃ jagatpūjyāya namaḥ ।
ōṃ jagajjyēṣṭhāya namaḥ ।
ōṃ jaganmayāya namaḥ ।
ōṃ janakāya namaḥ ।
ōṃ jāhnavīsūnavē namaḥ । 300

ōṃ jitāmitrāya namaḥ ।
ōṃ jagadguravē namaḥ ।
ōṃ jayinē namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ jaitrāya namaḥ ।
ōṃ jarāmaraṇavarjitāya namaḥ ।
ōṃ jyōtirmayāya namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ jagajjīvāya namaḥ ।
ōṃ janāśrayāya namaḥ ।
ōṃ jagatsēvyāya namaḥ ।
ōṃ jagatkartrē namaḥ ।
ōṃ jagatsākṣiṇē namaḥ ।
ōṃ jagatpriyāya namaḥ ।
ōṃ jambhārivandyāya namaḥ ।
ōṃ jayadāya namaḥ ।
ōṃ jagajjanamanōharāya namaḥ ।
ōṃ jagadānandajanakāya namaḥ ।
ōṃ janajāḍyāpahārakāya namaḥ ।
ōṃ japākusumasaṅkāśāya namaḥ । 320

ōṃ janalōchanaśōbhanāya namaḥ ।
ōṃ janēśvarāya namaḥ ।
ōṃ jitakrōdhāya namaḥ ।
ōṃ janajanmanibarhaṇāya namaḥ ।
ōṃ jayadāya namaḥ ।
ōṃ jantutāpaghnāya namaḥ ।
ōṃ jitadaityamahāvrajāya namaḥ ।
ōṃ jitamāyāya namaḥ ।
ōṃ jitakrōdhāya namaḥ ।
ōṃ jitasaṅgāya namaḥ ।
ōṃ janapriyāya namaḥ ।
ōṃ jhañjhānilamahāvēgāya namaḥ ।
ōṃ jharitāśēṣapātakāya namaḥ ।
ōṃ jharjharīkṛtadaityaughāya namaḥ ।
ōṃ jhallarīvādyasampriyāya namaḥ ।
ōṃ jñānamūrtayē namaḥ ।
ōṃ jñānagamyāya namaḥ ।
ōṃ jñāninē namaḥ ।
ōṃ jñānamahānidhayē namaḥ ।
ōṃ ṭaṅkāranṛttavibhavāya namaḥ । 340

ōṃ ṭaṅkavajradhvajāṅkitāya namaḥ ।
ōṃ ṭaṅkitākhilalōkāya namaḥ ।
ōṃ ṭaṅkitainastamōravayē namaḥ ।
ōṃ ḍambaraprabhavāya namaḥ ।
ōṃ ḍambhāya namaḥ ।
ōṃ ḍambāya namaḥ ।
ōṃ ḍamarukapriyāya namaḥ ।
ōṃ ḍamarōtkaṭasannādāya namaḥ ।
ōṃ ḍimbharūpasvarūpakāya namaḥ ।
ōṃ ḍhakkānādaprītikarāya namaḥ ।
ōṃ ḍhālitāsurasaṅkulāya namaḥ ।
ōṃ ḍhaukitāmarasandōhāya namaḥ ।
ōṃ ḍhuṇḍhivighnēśvarānujāya namaḥ ।
ōṃ tattvajñāya namaḥ ।
ōṃ tattvagāya namaḥ ।
ōṃ tīvrāya namaḥ ।
ōṃ tapōrūpāya namaḥ ।
ōṃ tapōmayāya namaḥ ।
ōṃ trayīmayāya namaḥ ।
ōṃ trikālajñāya namaḥ । 360

ōṃ trimūrtayē namaḥ ।
ōṃ triguṇātmakāya namaḥ ।
ōṃ tridaśēśāya namaḥ ।
ōṃ tārakārayē namaḥ ।
ōṃ tāpaghnāya namaḥ ।
ōṃ tāpasapriyāya namaḥ ।
ōṃ tuṣṭidāya namaḥ ।
ōṃ tuṣṭikṛtē namaḥ ।
ōṃ tīkṣṇāya namaḥ ।
ōṃ tapōrūpāya namaḥ ।
ōṃ trikālavidē namaḥ ।
ōṃ stōtrē namaḥ ।
ōṃ stavyāya namaḥ ।
ōṃ stavaprītāya namaḥ ।
ōṃ stutayē namaḥ ।
ōṃ stōtrāya namaḥ ।
ōṃ stutipriyāya namaḥ ।
ōṃ sthitāya namaḥ ।
ōṃ sthāyinē namaḥ ।
ōṃ sthāpakāya namaḥ । 380

ōṃ sthūlasūkṣmapradarśakāya namaḥ ।
ōṃ sthaviṣṭhāya namaḥ ।
ōṃ sthavirāya namaḥ ।
ōṃ sthūlāya namaḥ ।
ōṃ sthānadāya namaḥ ।
ōṃ sthairyadāya namaḥ ।
ōṃ sthirāya namaḥ ।
ōṃ dāntāya namaḥ ।
ōṃ dayāparāya namaḥ ।
ōṃ dātrē namaḥ ।
ōṃ duritaghnāya namaḥ ।
ōṃ durāsadāya namaḥ ।
ōṃ darśanīyāya namaḥ ।
ōṃ dayāsārāya namaḥ ।
ōṃ dēvadēvāya namaḥ ।
ōṃ dayānidhayē namaḥ ।
ōṃ durādharṣāya namaḥ ।
ōṃ durvigāhyāya namaḥ ।
ōṃ dakṣāya namaḥ ।
ōṃ darpaṇaśōbhitāya namaḥ । 400

ōṃ durdharāya namaḥ ।
ōṃ dānaśīlāya namaḥ ।
ōṃ dvādaśākṣāya namaḥ ।
ōṃ dviṣaḍbhujāya namaḥ ।
ōṃ dviṣaṭkarṇāya namaḥ ।
ōṃ dviṣaḍbāhavē namaḥ ।
ōṃ dīnasantāpanāśanāya namaḥ ।
ōṃ dandaśūkēśvarāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ divyāya namaḥ ।
ōṃ divyākṛtayē namaḥ ।
ōṃ damāya namaḥ ।
ōṃ dīrghavṛttāya namaḥ ।
ōṃ dīrghabāhavē namaḥ ।
ōṃ dīrghadṛṣṭayē namaḥ ।
ōṃ divaspatayē namaḥ ।
ōṃ daṇḍāya namaḥ ।
ōṃ damayitrē namaḥ ।
ōṃ darpāya namaḥ ।
ōṃ dēvasiṃhāya namaḥ । 420

ōṃ dṛḍhavratāya namaḥ ।
ōṃ durlabhāya namaḥ ।
ōṃ durgamāya namaḥ ।
ōṃ dīptāya namaḥ ।
ōṃ duṣprēkṣyāya namaḥ ।
ōṃ divyamaṇḍanāya namaḥ ।
ōṃ durōdaraghnāya namaḥ ।
ōṃ duḥkhaghnāya namaḥ ।
ōṃ durārighnāya namaḥ ।
ōṃ diśāṃ patayē namaḥ ।
ōṃ durjayāya namaḥ ।
ōṃ dēvasēnēśāya namaḥ ।
ōṃ durjñēyāya namaḥ ।
ōṃ duratikramāya namaḥ ।
ōṃ dambhāya namaḥ ।
ōṃ dṛptāya namaḥ ।
ōṃ dēvarṣayē namaḥ ।
ōṃ daivajñāya namaḥ ।
ōṃ daivachintakāya namaḥ ।
ōṃ dhurandharāya namaḥ । 440

ōṃ dharmaparāya namaḥ ।
ōṃ dhanadāya namaḥ ।
ōṃ dhṛtavardhanāya namaḥ ।
ōṃ dharmēśāya namaḥ ।
ōṃ dharmaśāstrajñāya namaḥ ।
ōṃ dhanvinē namaḥ ।
ōṃ dharmaparāyaṇāya namaḥ ।
ōṃ dhanādhyakṣāya namaḥ ।
ōṃ dhanapatayē namaḥ ।
ōṃ dhṛtimatē namaḥ ।
ōṃ dhūtakilbiṣāya namaḥ ।
ōṃ dharmahētavē namaḥ ।
ōṃ dharmaśūrāya namaḥ ।
ōṃ dharmakṛtē namaḥ ।
ōṃ dharmavidē namaḥ ।
ōṃ dhruvāya namaḥ ।
ōṃ dhātrē namaḥ ।
ōṃ dhīmatē namaḥ ।
ōṃ dharmachāriṇē namaḥ ।
ōṃ dhanyāya namaḥ । 460

ōṃ dhuryāya namaḥ ।
ōṃ dhṛtavratāya namaḥ ।
ōṃ nityōtsavāya namaḥ ।
ōṃ nityatṛptāya namaḥ ।
ōṃ nirlēpāya namaḥ ।
ōṃ niśchalātmakāya namaḥ ।
ōṃ niravadyāya namaḥ ।
ōṃ nirādhārāya namaḥ ।
ōṃ niṣkaḻaṅkāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ nirmamāya namaḥ ।
ōṃ nirahaṅkārāya namaḥ ।
ōṃ nirmōhāya namaḥ ।
ōṃ nirupadravāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ nirātaṅkāya namaḥ ।
ōṃ niṣprapañchāya namaḥ ।
ōṃ nirāmayāya namaḥ ।
ōṃ niravadyāya namaḥ ।
ōṃ nirīhāya namaḥ । 480

ōṃ nirdarśāya namaḥ ।
ōṃ nirmalātmakāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ nirjarēśāya namaḥ ।
ōṃ niḥsaṅgāya namaḥ ।
ōṃ nigamastutāya namaḥ ।
ōṃ niṣkaṇṭakāya namaḥ ।
ōṃ nirālambāya namaḥ ।
ōṃ niṣpratyūhāya namaḥ ।
ōṃ nirudbhavāya namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ niyatakalyāṇāya namaḥ ।
ōṃ nirvikalpāya namaḥ ।
ōṃ nirāśrayāya namaḥ ।
ōṃ nētrē namaḥ ।
ōṃ nidhayē namaḥ ।
ōṃ naikarūpāya namaḥ ।
ōṃ nirākārāya namaḥ ।
ōṃ nadīsutāya namaḥ ।
ōṃ pulindakanyāramaṇāya namaḥ । 500

ōṃ purujitē namaḥ ।
ōṃ paramapriyāya namaḥ ।
ōṃ pratyakṣamūrtayē namaḥ ।
ōṃ pratyakṣāya namaḥ ।
ōṃ parēśāya namaḥ ।
ōṃ pūrṇapuṇyadāya namaḥ ।
ōṃ puṇyākarāya namaḥ ।
ōṃ puṇyarūpāya namaḥ ।
ōṃ puṇyāya namaḥ ।
ōṃ puṇyaparāyaṇāya namaḥ ।
ōṃ puṇyōdayāya namaḥ ।
ōṃ parasmai jyōtiṣē namaḥ ।
ōṃ puṇyakṛtē namaḥ ।
ōṃ puṇyavardhanāya namaḥ ।
ōṃ parānandāya namaḥ ।
ōṃ paratarāya namaḥ ।
ōṃ puṇyakīrtayē namaḥ ।
ōṃ purātanāya namaḥ ।
ōṃ prasannarūpāya namaḥ ।
ōṃ prāṇēśāya namaḥ । 520

ōṃ pannagāya namaḥ ।
ōṃ pāpanāśanāya namaḥ ।
ōṃ praṇatārtiharāya namaḥ ।
ōṃ pūrṇāya namaḥ ।
ōṃ pārvatīnandanāya namaḥ ।
ōṃ prabhavē namaḥ ।
ōṃ pūtātmanē namaḥ ।
ōṃ puruṣāya namaḥ ।
ōṃ prāṇāya namaḥ ।
ōṃ prabhavāya namaḥ ।
ōṃ puruṣōttamāya namaḥ ।
ōṃ prasannāya namaḥ ।
ōṃ paramaspaṣṭāya namaḥ ।
ōṃ parāya namaḥ ।
ōṃ paribṛḍhāya namaḥ ।
ōṃ parāya namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ parabrahmaṇē namaḥ ।
ōṃ parārthāya namaḥ ।
ōṃ priyadarśanāya namaḥ । 540

ōṃ pavitrāya namaḥ ।
ōṃ puṣṭidāya namaḥ ।
ōṃ pūrtayē namaḥ ।
ōṃ piṅgaḻāya namaḥ ।
ōṃ puṣṭivardhanāya namaḥ ।
ōṃ pāpahāriṇē namaḥ ।
ōṃ pāśadharāya namaḥ ।
ōṃ pramattāsuraśikṣakāya namaḥ ।
ōṃ pāvanāya namaḥ ।
ōṃ pāvakāya namaḥ ।
ōṃ pūjyāya namaḥ ।
ōṃ pūrṇānandāya namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ puṣkalāya namaḥ ।
ōṃ pravarāya namaḥ ।
ōṃ pūrvasmai namaḥ ।
ōṃ pitṛbhaktāya namaḥ ।
ōṃ purōgamāya namaḥ ।
ōṃ prāṇadāya namaḥ ।
ōṃ prāṇijanakāya namaḥ । 560

ōṃ pradiṣṭāya namaḥ ।
ōṃ pāvakōdbhavāya namaḥ ।
ōṃ parabrahmasvarūpāya namaḥ ।
ōṃ paramaiśvaryakāraṇāya namaḥ ।
ōṃ parardhidāya namaḥ ।
ōṃ puṣṭikarāya namaḥ ।
ōṃ prakāśātmanē namaḥ ।
ōṃ pratāpavatē namaḥ ।
ōṃ prajñāparāya namaḥ ।
ōṃ prakṛṣṭārthāya namaḥ ।
ōṃ pṛthuvē namaḥ ।
ōṃ pṛthuparākramāya namaḥ ।
ōṃ phaṇīśvarāya namaḥ ।
ōṃ phaṇivārāya namaḥ ।
ōṃ phaṇāmaṇivibhuṣaṇāya namaḥ ।
ōṃ phaladāya namaḥ ।
ōṃ phalahastāya namaḥ ।
ōṃ phullāmbujavilōchanāya namaḥ ।
ōṃ phaḍuchchāṭitapāpaughāya namaḥ ।
ōṃ phaṇilōkavibhūṣaṇāya namaḥ । 580

ōṃ bāhulēyāya namaḥ ।
ōṃ bṛhadrūpāya namaḥ ।
ōṃ baliṣṭhāya namaḥ ।
ōṃ balavatē namaḥ ।
ōṃ balinē namaḥ ।
ōṃ brahmēśaviṣṇurūpāya namaḥ ।
ōṃ buddhāya namaḥ ।
ōṃ buddhimatāṃ varāya namaḥ ।
ōṃ bālarūpāya namaḥ ।
ōṃ brahmagarbhāya namaḥ ।
ōṃ brahmachāriṇē namaḥ ।
ōṃ budhapriyāya namaḥ ।
ōṃ bahuśrutāya namaḥ ।
ōṃ bahumatāya namaḥ ।
ōṃ brahmaṇyāya namaḥ ।
ōṃ brāhmaṇapriyāya namaḥ ।
ōṃ balapramathanāya namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ bahurūpāya namaḥ ।
ōṃ bahupradāya namaḥ । 600

ōṃ bṛhadbhānutanūdbhūtāya namaḥ ।
ōṃ bṛhatsēnāya namaḥ ।
ōṃ bilēśayāya namaḥ ।
ōṃ bahubāhavē namaḥ ।
ōṃ balaśrīmatē namaḥ ।
ōṃ bahudaityavināśakāya namaḥ ।
ōṃ biladvārāntarālasthāya namaḥ ।
ōṃ bṛhachChaktidhanurdharāya namaḥ ।
ōṃ bālārkadyutimatē namaḥ ।
ōṃ bālāya namaḥ ।
ōṃ bṛhadvakṣasē namaḥ ।
ōṃ bṛhaddhanuṣē namaḥ ।
ōṃ bhavyāya namaḥ ।
ōṃ bhōgīśvarāya namaḥ ।
ōṃ bhāvyāya namaḥ ।
ōṃ bhavanāśāya namaḥ ।
ōṃ bhavapriyāya namaḥ ।
ōṃ bhaktigamyāya namaḥ ।
ōṃ bhayaharāya namaḥ ।
ōṃ bhāvajñāya namaḥ । 620

ōṃ bhaktasupriyāya namaḥ ।
ōṃ bhuktimuktipradāya namaḥ ।
ōṃ bhōginē namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ bhāgyavardhanāya namaḥ ।
ōṃ bhrājiṣṇavē namaḥ ।
ōṃ bhāvanāya namaḥ ।
ōṃ bhartrē namaḥ ।
ōṃ bhīmāya namaḥ ।
ōṃ bhīmaparākramāya namaḥ ।
ōṃ bhūtidāya namaḥ ।
ōṃ bhūtikṛtē namaḥ ।
ōṃ bhōktrē namaḥ ।
ōṃ bhūtātmanē namaḥ ।
ōṃ bhuvanēśvarāya namaḥ ।
ōṃ bhāvakāya namaḥ ।
ōṃ bhīkarāya namaḥ ।
ōṃ bhīṣmāya namaḥ ।
ōṃ bhāvakēṣṭāya namaḥ ।
ōṃ bhavōdbhavāya namaḥ । 640

ōṃ bhavatāpapraśamanāya namaḥ ।
ōṃ bhōgavatē namaḥ ।
ōṃ bhūtabhāvanāya namaḥ ।
ōṃ bhōjyapradāya namaḥ ।
ōṃ bhrāntināśāya namaḥ ।
ōṃ bhānumatē namaḥ ।
ōṃ bhuvanāśrayāya namaḥ ।
ōṃ bhūribhōgapradāya namaḥ ।
ōṃ bhadrāya namaḥ ।
ōṃ bhajanīyāya namaḥ ।
ōṃ bhiṣagvarāya namaḥ ।
ōṃ mahāsēnāya namaḥ ।
ōṃ mahōdarāya namaḥ ।
ōṃ mahāśaktayē namaḥ ।
ōṃ mahādyutayē namaḥ ।
ōṃ mahābuddhayē namaḥ ।
ōṃ mahāvīryāya namaḥ ।
ōṃ mahōtsāhāya namaḥ ।
ōṃ mahābalāya namaḥ ।
ōṃ mahābhōginē namaḥ । 660

ōṃ mahāmāyinē namaḥ ।
ōṃ mēdhāvinē namaḥ ।
ōṃ mēkhalinē namaḥ ।
ōṃ mahatē namaḥ ।
ōṃ munistutāya namaḥ ।
ōṃ mahāmānyāya namaḥ ।
ōṃ mahānandāya namaḥ ।
ōṃ mahāyaśasē namaḥ ।
ōṃ mahōrjitāya namaḥ ।
ōṃ mānanidhayē namaḥ ।
ōṃ manōrathaphalapradāya namaḥ ।
ōṃ mahōdayāya namaḥ ।
ōṃ mahāpuṇyāya namaḥ ।
ōṃ mahābalaparākramāya namaḥ ।
ōṃ mānadāya namaḥ ।
ōṃ matidāya namaḥ ।
ōṃ mālinē namaḥ ।
ōṃ muktāmālāvibhūṣaṇāya namaḥ ।
ōṃ manōharāya namaḥ ।
ōṃ mahāmukhyāya namaḥ । 680

ōṃ mahardhayē namaḥ ।
ōṃ mūrtimatē namaḥ ।
ōṃ munayē namaḥ ।
ōṃ mahōttamāya namaḥ ।
ōṃ mahōpāyāya namaḥ ।
ōṃ mōkṣadāya namaḥ ।
ōṃ maṅgaḻapradāya namaḥ ।
ōṃ mudākarāya namaḥ ।
ōṃ muktidātrē namaḥ ।
ōṃ mahābhōgāya namaḥ ।
ōṃ mahōragāya namaḥ ।
ōṃ yaśaskarāya namaḥ ।
ōṃ yōgayōnayē namaḥ ।
ōṃ yōgiṣṭhāya namaḥ ।
ōṃ yamināṃ varāya namaḥ ।
ōṃ yaśasvinē namaḥ ।
ōṃ yōgapuruṣāya namaḥ ।
ōṃ yōgyāya namaḥ ।
ōṃ yōganidhayē namaḥ ।
ōṃ yaminē namaḥ । 700

ōṃ yatisēvyāya namaḥ ।
ōṃ yōgayuktāya namaḥ ।
ōṃ yōgavidē namaḥ ।
ōṃ yōgasiddhidāya namaḥ ।
ōṃ yantrāya namaḥ ।
ōṃ yantriṇē namaḥ ।
ōṃ yantrajñāya namaḥ ।
ōṃ yantravatē namaḥ ।
ōṃ yantravāhakāya namaḥ ।
ōṃ yātanārahitāya namaḥ ।
ōṃ yōginē namaḥ ।
ōṃ yōgīśāya namaḥ ।
ōṃ yōgināṃ varāya namaḥ ।
ōṃ ramaṇīyāya namaḥ ।
ōṃ ramyarūpāya namaḥ ।
ōṃ rasajñāya namaḥ ।
ōṃ rasabhāvanāya namaḥ ।
ōṃ rañjanāya namaḥ ।
ōṃ rañjitāya namaḥ ।
ōṃ rāgiṇē namaḥ । 720

ōṃ ruchirāya namaḥ ।
ōṃ rudrasambhavāya namaḥ ।
ōṃ raṇapriyāya namaḥ ।
ōṃ raṇōdārāya namaḥ ।
ōṃ rāgadvēṣavināśanāya namaḥ ।
ōṃ ratnārchiṣē namaḥ ।
ōṃ ruchirāya namaḥ ।
ōṃ ramyāya namaḥ ।
ōṃ rūpalāvaṇyavigrahāya namaḥ ।
ōṃ ratnāṅgadadharāya namaḥ ।
ōṃ ratnabhūṣaṇāya namaḥ ।
ōṃ ramaṇīyakāya namaḥ ।
ōṃ ruchikṛtē namaḥ ।
ōṃ rōchamānāya namaḥ ।
ōṃ rañjitāya namaḥ ।
ōṃ rōganāśanāya namaḥ ।
ōṃ rājīvākṣāya namaḥ ।
ōṃ rājarājāya namaḥ ।
ōṃ raktamālyānulēpanāya namaḥ ।
ōṃ rājadvēdāgamastutyāya namaḥ । 740

ōṃ rajaḥsattvaguṇānvitāya namaḥ ।
ōṃ rajanīśakalāramyāya namaḥ ।
ōṃ ratnakuṇḍalamaṇḍitāya namaḥ ।
ōṃ ratnasanmauliśōbhāḍhyāya namaḥ ।
ōṃ raṇanmañjīrabhūṣaṇāya namaḥ ।
ōṃ lōkaikanāthāya namaḥ ।
ōṃ lōkēśāya namaḥ ।
ōṃ lalitāya namaḥ ।
ōṃ lōkanāyakāya namaḥ ।
ōṃ lōkarakṣāya namaḥ ।
ōṃ lōkaśikṣāya namaḥ ।
ōṃ lōkalōchanarañjitāya namaḥ ।
ōṃ lōkabandhavē namaḥ ।
ōṃ lōkadhātrē namaḥ ।
ōṃ lōkatrayamahāhitāya namaḥ ।
ōṃ lōkachūḍāmaṇayē namaḥ ।
ōṃ lōkavandyāya namaḥ ।
ōṃ lāvaṇyavigrahāya namaḥ ।
ōṃ lōkādhyakṣāya namaḥ ।
ōṃ līlāvatē namaḥ । 760

ōṃ lōkōttaraguṇānvitāya namaḥ ।
ōṃ variṣṭhāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ vaidyāya namaḥ ।
ōṃ viśiṣṭāya namaḥ ।
ōṃ vikramāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ vibudhāgracharāya namaḥ ।
ōṃ vaśyāya namaḥ ।
ōṃ vikalpaparivarjitāya namaḥ ।
ōṃ vipāśāya namaḥ ।
ōṃ vigatātaṅkāya namaḥ ।
ōṃ vichitrāṅgāya namaḥ ।
ōṃ virōchanāya namaḥ ।
ōṃ vidyādharāya namaḥ ।
ōṃ viśuddhātmanē namaḥ ।
ōṃ vēdāṅgāya namaḥ ।
ōṃ vibudhapriyāya namaḥ ।
ōṃ vachaskarāya namaḥ ।
ōṃ vyāpakāya namaḥ । 780

ōṃ vijñāninē namaḥ ।
ōṃ vinayānvitāya namaḥ ।
ōṃ vidvattamāya namaḥ ।
ōṃ virōdhighnāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ vigatarāgavatē namaḥ ।
ōṃ vītabhāvāya namaḥ ।
ōṃ vinītātmanē namaḥ ।
ōṃ vēdagarbhāya namaḥ ।
ōṃ vasupradāya namaḥ ।
ōṃ viśvadīptayē namaḥ ।
ōṃ viśālākṣāya namaḥ ।
ōṃ vijitātmanē namaḥ ।
ōṃ vibhāvanāya namaḥ ।
ōṃ vēdavēdyāya namaḥ ।
ōṃ vidhēyātmanē namaḥ ।
ōṃ vītadōṣāya namaḥ ।
ōṃ vēdavidē namaḥ ।
ōṃ viśvakarmaṇē namaḥ ।
ōṃ vītabhayāya namaḥ । 800

ōṃ vāgīśāya namaḥ ।
ōṃ vāsavārchitāya namaḥ ।
ōṃ vīradhvaṃsāya namaḥ ।
ōṃ viśvamūrtayē namaḥ ।
ōṃ viśvarūpāya namaḥ ।
ōṃ varāsanāya namaḥ ।
ōṃ viśākhāya namaḥ ।
ōṃ vimalāya namaḥ ।
ōṃ vāgminē namaḥ ।
ōṃ viduṣē namaḥ ।
ōṃ vēdadharāya namaḥ ।
ōṃ vaṭavē namaḥ ।
ōṃ vīrachūḍāmaṇayē namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ vidyēśāya namaḥ ।
ōṃ vibudhāśrayāya namaḥ ।
ōṃ vijayinē namaḥ ।
ōṃ vinayinē namaḥ ।
ōṃ vētrē namaḥ ।
ōṃ varīyasē namaḥ । 820

ōṃ virajasē namaḥ ।
ōṃ vasavē namaḥ ।
ōṃ vīraghnāya namaḥ ।
ōṃ vijvarāya namaḥ ।
ōṃ vēdyāya namaḥ ।
ōṃ vēgavatē namaḥ ।
ōṃ vīryavatē namaḥ ।
ōṃ vaśinē namaḥ ।
ōṃ varaśīlāya namaḥ ।
ōṃ varaguṇāya namaḥ ।
ōṃ viśōkāya namaḥ ।
ōṃ vajradhārakāya namaḥ ।
ōṃ śarajanmanē namaḥ ।
ōṃ śaktidharāya namaḥ ।
ōṃ śatrughnāya namaḥ ।
ōṃ śikhivāhanāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ śiṣṭāya namaḥ ।
ōṃ śuchayē namaḥ ।
ōṃ śuddhāya namaḥ । 840

ōṃ śāśvatāya namaḥ ।
ōṃ śrutisāgarāya namaḥ ।
ōṃ śaraṇyāya namaḥ ।
ōṃ śubhadāya namaḥ ।
ōṃ śarmaṇē namaḥ ।
ōṃ śiṣṭēṣṭāya namaḥ ।
ōṃ śubhalakṣaṇāya namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ śūladharāya namaḥ ।
ōṃ śrēṣṭhāya namaḥ ।
ōṃ śuddhātmanē namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ śivāya namaḥ ।
ōṃ śitikaṇṭhātmajāya namaḥ ।
ōṃ śūrāya namaḥ ।
ōṃ śāntidāya namaḥ ।
ōṃ śōkanāśanāya namaḥ ।
ōṃ ṣāṇmāturāya namaḥ ।
ōṃ ṣaṇmukhāya namaḥ ।
ōṃ ṣaḍguṇaiśvaryasaṃyutāya namaḥ । 860

ōṃ ṣaṭchakrasthāya namaḥ ।
ōṃ ṣaḍūrmighnāya namaḥ ।
ōṃ ṣaḍaṅgaśrutipāragāya namaḥ ।
ōṃ ṣaḍbhāvarahitāya namaḥ ।
ōṃ ṣaṭkāya namaḥ ।
ōṃ ṣaṭChāstrasmṛtipāragāya namaḥ ।
ōṃ ṣaḍvargadātrē namaḥ ।
ōṃ ṣaḍgrīvāya namaḥ ।
ōṃ ṣaḍarighnāya namaḥ ।
ōṃ ṣaḍāśrayāya namaḥ ।
ōṃ ṣaṭkirīṭadharāya śrīmatē namaḥ ।
ōṃ ṣaḍādhārāya namaḥ ।
ōṃ ṣaṭkramāya namaḥ ।
ōṃ ṣaṭkōṇamadhyanilayāya namaḥ ।
ōṃ ṣaṇḍatvaparihārakāya namaḥ ।
ōṃ sēnānyē namaḥ ।
ōṃ subhagāya namaḥ ।
ōṃ skandāya namaḥ ।
ōṃ surānandāya namaḥ ।
ōṃ satāṃ gatayē namaḥ । 880

ōṃ subrahmaṇyāya namaḥ ।
ōṃ surādhyakṣāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sarvadāya namaḥ ।
ōṃ sukhinē namaḥ ।
ōṃ sulabhāya namaḥ ।
ōṃ siddhidāya namaḥ ।
ōṃ saumyāya namaḥ ।
ōṃ siddhēśāya namaḥ ।
ōṃ siddhisādhanāya namaḥ ।
ōṃ siddhārthāya namaḥ ।
ōṃ siddhasaṅkalpāya namaḥ ।
ōṃ siddhasādhavē namaḥ ।
ōṃ surēśvarāya namaḥ ।
ōṃ subhujāya namaḥ ।
ōṃ sarvadṛśē namaḥ ।
ōṃ sākṣiṇē namaḥ ।
ōṃ suprasādāya namaḥ ।
ōṃ sanātanāya namaḥ ।
ōṃ sudhāpatayē namaḥ । 900

ōṃ svayaṃ‍jyōtiṣē namaḥ ।
ōṃ svayaṃ‍bhuvē namaḥ ।
ōṃ sarvatōmukhāya namaḥ ।
ōṃ samarthāya namaḥ ।
ōṃ satkṛtayē namaḥ ।
ōṃ sūkṣmāya namaḥ ।
ōṃ sughōṣāya namaḥ ।
ōṃ sukhadāya namaḥ ।
ōṃ suhṛdē namaḥ ।
ōṃ suprasannāya namaḥ ।
ōṃ suraśrēṣṭhāya namaḥ ।
ōṃ suśīlāya namaḥ ।
ōṃ satyasādhakāya namaḥ ।
ōṃ sambhāvyāya namaḥ ।
ōṃ sumanasē namaḥ ।
ōṃ sēvyāya namaḥ ।
ōṃ sakalāgamapāragāya namaḥ ।
ōṃ suvyaktāya namaḥ ।
ōṃ sachchidānandāya namaḥ ।
ōṃ suvīrāya namaḥ । 920

ōṃ sujanāśrayāya namaḥ ।
ōṃ sarvalakṣaṇasampannāya namaḥ ।
ōṃ satyadharmaparāyaṇāya namaḥ ।
ōṃ sarvadēvamayāya namaḥ ।
ōṃ satyāya namaḥ ।
ōṃ sadāmṛṣṭānnadāyakāya namaḥ ।
ōṃ sudhāpinē namaḥ ।
ōṃ sumatayē namaḥ ।
ōṃ satyāya namaḥ ।
ōṃ sarvavighnavināśanāya namaḥ ।
ōṃ sarvaduḥkhapraśamanāya namaḥ ।
ōṃ sukumārāya namaḥ ।
ōṃ sulōchanāya namaḥ ।
ōṃ sugrīvāya namaḥ ।
ōṃ sudhṛtayē namaḥ ।
ōṃ sārāya namaḥ ।
ōṃ surārādhyāya namaḥ ।
ōṃ suvikramāya namaḥ ।
ōṃ surārighnāya namaḥ ।
ōṃ svarṇavarṇāya namaḥ । 940

ōṃ sarparājāya namaḥ ।
ōṃ sadāśuchayē namaḥ ।
ōṃ saptārchirbhuvē namaḥ ।
ōṃ suravarāya namaḥ ।
ōṃ sarvāyudhaviśāradāya namaḥ ।
ōṃ hasticharmāmbarasutāya namaḥ ।
ōṃ hastivāhanasēvitāya namaḥ ।
ōṃ hastachitrāyudhadharāya namaḥ ।
ōṃ hṛtāghāya namaḥ ।
ōṃ hasitānanāya namaḥ ।
ōṃ hēmabhūṣāya namaḥ ।
ōṃ haridvarṇāya namaḥ ।
ōṃ hṛṣṭidāya namaḥ ।
ōṃ hṛṣṭivardhanāya namaḥ ।
ōṃ hēmādribhidē namaḥ ।
ōṃ haṃsarūpāya namaḥ ।
ōṃ huṅkārahatakilbiṣāya namaḥ ।
ōṃ himādrijātātanujāya namaḥ ।
ōṃ harikēśāya namaḥ ।
ōṃ hiraṇmayāya namaḥ । 960

ōṃ hṛdyāya namaḥ ।
ōṃ hṛṣṭāya namaḥ ।
ōṃ harisakhāya namaḥ ।
ōṃ haṃsāya namaḥ ।
ōṃ haṃsagatayē namaḥ ।
ōṃ haviṣē namaḥ ।
ōṃ hiraṇyavarṇāya namaḥ ।
ōṃ hitakṛtē namaḥ ।
ōṃ harṣadāya namaḥ ।
ōṃ hēmabhūṣaṇāya namaḥ ।
ōṃ harapriyāya namaḥ ।
ōṃ hitakarāya namaḥ ।
ōṃ hatapāpāya namaḥ ।
ōṃ harōdbhavāya namaḥ ।
ōṃ kṣēmadāya namaḥ ।
ōṃ kṣēmakṛtē namaḥ ।
ōṃ kṣēmyāya namaḥ ।
ōṃ kṣētrajñāya namaḥ ।
ōṃ kṣāmavarjitāya namaḥ ।
ōṃ kṣētrapālāya namaḥ । 980

ōṃ kṣamādhārāya namaḥ ।
ōṃ kṣēmakṣētrāya namaḥ ।
ōṃ kṣamākarāya namaḥ ।
ōṃ kṣudraghnāya namaḥ ।
ōṃ kṣāntidāya namaḥ ।
ōṃ kṣēmāya namaḥ ।
ōṃ kṣitibhūṣāya namaḥ ।
ōṃ kṣamāśrayāya namaḥ ।
ōṃ kṣālitāghāya namaḥ ।
ōṃ kṣitidharāya namaḥ ।
ōṃ kṣīṇasaṃrakṣaṇakṣamāya namaḥ ।
ōṃ kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakāya namaḥ ।
ōṃ kṣitibhṛnnāthatanayāmukhapaṅkajabhāskarāya namaḥ ।
ōṃ kṣatāhitāya namaḥ ।
ōṃ kṣarāya namaḥ ।
ōṃ kṣantrē namaḥ ।
ōṃ kṣatadōṣāya namaḥ ।
ōṃ kṣamānidhayē namaḥ ।
ōṃ kṣapitākhilasantāpāya namaḥ ।
ōṃ kṣapānāthasamānanāya namaḥ । 1000

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *