Shiv Manasa Puja In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ cha divyāmbaraṃ
nānāratna vibhūṣitaṃ mṛgamadā mōdāṅkitaṃ chandanam ।
jātī champaka bilvapatra rachitaṃ puṣpaṃ cha dhūpaṃ tathā
dīpaṃ dēva dayānidhē paśupatē hṛtkalpitaṃ gṛhyatām ॥ 1 ॥

sauvarṇē navaratnakhaṇḍa rachitē pātrē ghṛtaṃ pāyasaṃ
bhakṣyaṃ pañchavidhaṃ payōdadhiyutaṃ rambhāphalaṃ pānakam ।
śākānāmayutaṃ jalaṃ ruchikaraṃ karpūra khaṇḍōjjchalaṃ
tāmbūlaṃ manasā mayā virachitaṃ bhaktyā prabhō svīkuru ॥ 2 ॥

Chatraṃ chāmarayōryugaṃ vyajanakaṃ chādarśakaṃ nirmalaṃ
vīṇā bhēri mṛdaṅga kāhalakalā gītaṃ cha nṛtyaṃ tathā ।
sāṣṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyētat-samastaṃ mayā
saṅkalpēna samarpitaṃ tava vibhō pūjāṃ gṛhāṇa prabhō ॥ 3 ॥

ātmā tvaṃ girijā matiḥ sahacharāḥ prāṇāḥ śarīraṃ gṛhaṃ
pūjā tē viṣayōpabhōga-rachanā nidrā samādhisthitiḥ ।
sañchāraḥ padayōḥ pradakṣiṇavidhiḥ stōtrāṇi sarvā girō
yadyatkarma karōmi tattadakhilaṃ śambhō tavārādhanam ॥ 4 ॥

kara charaṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇa nayanajaṃ vā mānasaṃ vāparādham ।
vihitamavihitaṃ vā sarvamētat-kṣamasva
jaya jaya karuṇābdhē śrī mahādēva śambhō ॥ 5 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *