Samba Sada Shiv Aksharamala Stotram In English

MATRUKA VARNAMALIKA STOTRAM

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ॥

adbhutavigraha amarādhīśvara agaṇitaguṇagaṇa amṛtaśiva ॥

ānandāmṛta āśritarakṣaka ātmānanda mahēśa śiva ॥

indukaḻādhara indrādipriya sundararūpa surēśa śiva ॥

īśa surēśa mahēśa janapriya kēśavasēvitapāda śiva ॥

uragādipriyabhūṣaṇa śaṅkara narakavināśa naṭēśa śiva ॥

ūrjitadānavanāśa parātpara ārjitapāpavināśa śiva ॥

ṛgvēdaśrutimauḻivibhūṣaṇa ravichandrāgni trinētra śiva ॥

ṝpamanādi prapañchavilakṣaṇa tāpanivāraṇa tattva śiva ॥

liṅgasvarūpa sarvabudhapriya maṅgaḻamūrti mahēśa śiva ॥

lūtādhīśvara rūpapriyaśiva vēdāntapriyavēdya śiva ॥

ēkānēkasvarūpa viśvēśvara yōgihṛdipriyavāsa śiva ॥

aiśvaryāśraya chinmaya chidghana achyutānanta mahēśa śiva ॥

ōṅkārapriya uragavibhūṣaṇa hrīṅkārādi mahēśa śiva ॥

aurasalālita antakanāśana gaurisamēta girīśa śiva ॥

ambaravāsa chidambaranāyaka tumburunāradasēvya śiva ॥

āhārapriya ādigirīśvara bhōgādipriya pūrṇa śiva ॥

kamalākṣārchita kailāsapriya karuṇāsāgara kānti śiva ॥

khaḍgaśūlamṛgaḍhakkādyāyudha vikramarūpa viśvēśa śiva ॥

gaṅgāgirisutavallabha guṇahita śaṅkara sarvajanēśa śiva ॥

ghātakabhañjana pātakanāśana gaurisamēta girīśa śiva ॥

ṅaṅāśritaśrutimauḻivibhūṣaṇa vēdasvarūpa viśvēśa śiva ॥

chaṇḍavināśana sakalajanapriya maṇḍalādhīśa mahēśa śiva ॥

Chatrakirīṭasukuṇḍalaśōbhita putrapriya bhuvanēśa śiva ॥

janmajarāmṛtināśana kalmaṣarahita tāpavināśa śiva ॥

jhaṅkārāśraya bhṛṅgiriṭipriya ōṅkārēśa mahēśa śiva ॥

jñānājñānavināśaka nirmala dīnajanapriya dīpta śiva ॥

ṭaṅkādyāyudhadhāraṇa satvara hrīṅkāraidi surēśa śiva ॥

ṭhaṅkasvarūpā sahakārōttama vāgīśvara varadēśa śiva ॥

ḍambavināśana ḍiṇḍimabhūṣaṇa ambaravāsa chidīśa śiva ॥

ḍhaṇḍhaṇḍamaruka dharaṇīniśchala ḍhuṇḍhivināyakasēvya śiva ॥

ṇaḻinavilōchana naṭanamanōhara alikulabhūṣaṇa amṛta śiva ॥

tattvamasītyādi vākyasvarūpaka nityānanda mahēśa śiva ॥

sthāvara jaṅgama bhuvanavilakṣaṇa bhāvukamunivarasēvya śiva ॥

duḥkhavināśana dalitamanōnmana chandanalēpitacharaṇa śiva ॥

dharaṇīdhara śubha dhavaḻavibhāsvara dhanadādipriyadāna śiva ॥

nānāmaṇigaṇabhūṣaṇa nirguṇa naṭanajanasupriyanāṭya śiva ॥

pannagabhūṣaṇa pārvatināyaka paramānanda parēśa śiva ॥

phālavilōchana bhānukōṭiprabha hālāhaladhara amṛta śiva ॥

bandhavināśana bṛhadīśāmaraskandādipriya kanaka śiva ॥

bhasmavilēpana bhavabhayanāśana vismayarūpa viśvēśa śiva ॥

manmathanāśana madhupānapriya mandaraparvatavāsa śiva ॥

yatijanahṛdayanivāsita īśvara vidhiviṣṇvādi surēśa śiva ॥

rāmēśvara ramaṇīyamukhāmbuja sōmēśvara sukṛtēśa śiva ॥

laṅkādhīśvara suragaṇasēvita lāvaṇyāmṛtalasita śiva ॥

varadābhayakara vāsukibhūṣaṇa vanamālādivibhūṣa śiva ॥

śāntisvarūpa jagattraya chinmaya kāntimatīpriya kanaka śiva ॥

ṣaṇmukhajanaka surēndramunipriya ṣāḍguṇyādisamēta śiva ॥

saṃsārārṇavanāśana śāśvatasādhuhṛdipriyavāsa śiva ॥

hara puruṣōttama advaitāmṛtapūrṇa murārisusēvya śiva ॥

ḻāḻitabhaktajanēśa nijēśvara kāḻinaṭēśvara kāma śiva ॥

kṣararūpādipriyānvita sundara sākṣijagattraya svāmi śiva ॥

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ॥

iti śrīsāmbasadāśiva mātṛkāvarṇamālikā stōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *