Pratyangira Ashtottara Shatanamavali In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ pratyaṅgirāyai namaḥ ।
ōṃ ōṅkārarūpiṇyai namaḥ ।
ōṃ kṣaṃ hrāṃ bījaprēritāyai namaḥ ।
ōṃ viśvarūpāstyai namaḥ ।
ōṃ virūpākṣapriyāyai namaḥ ।
ōṃ ṛṅmantrapārāyaṇaprītāyai namaḥ ।
ōṃ kapālamālālaṅkṛtāyai namaḥ ।
ōṃ nāgēndrabhūṣaṇāyai namaḥ ।
ōṃ nāgayajñōpavītadhāriṇyai namaḥ ।
ōṃ kuñchitakēśinyai namaḥ । 10 ।

ōṃ kapālakhaṭvāṅgadhāriṇyai namaḥ ।
ōṃ śūlinyai namaḥ ।
ōṃ raktanētrajvālinyai namaḥ ।
ōṃ chaturbhujāyai namaḥ ।
ōṃ ḍamarukadhāriṇyai namaḥ ।
ōṃ jvālākarāḻavadanāyai namaḥ ।
ōṃ jvālājihvāyai namaḥ ।
ōṃ karāḻadaṃṣṭrāyai namaḥ ।
ōṃ ābhichārikahōmāgnisamutthitāyai namaḥ ।
ōṃ siṃhamukhāyai namaḥ । 20 ।

ōṃ mahiṣāsuramardinyai namaḥ ।
ōṃ dhūmralōchanāyai namaḥ ।
ōṃ kṛṣṇāṅgāyai namaḥ ।
ōṃ prētavāhanāyai namaḥ ।
ōṃ prētāsanāyai namaḥ ।
ōṃ prētabhōjinyai namaḥ ।
ōṃ raktapriyāyai namaḥ ।
ōṃ śākamāṃsapriyāyai namaḥ ।
ōṃ aṣṭabhairavasēvitāyai namaḥ ।
ōṃ ḍākinīparisēvitāyai namaḥ । 30 ।

ōṃ madhupānapriyāyai namaḥ ।
ōṃ balipriyāyai namaḥ ।
ōṃ siṃhāvāhanāyai namaḥ ।
ōṃ siṃhagarjinyai namaḥ ।
ōṃ paramantravidāriṇyai namaḥ ।
ōṃ parayantravināśinyai namaḥ ।
ōṃ parakṛtyāvidhvaṃsinyai namaḥ ।
ōṃ guhyavidyāyai namaḥ ।
ōṃ siddhavidyāyai namaḥ ।
ōṃ yōnirūpiṇyai namaḥ । 40 ।

ōṃ navayōnichakrātmikāyai namaḥ ।
ōṃ vīrarūpāyai namaḥ ।
ōṃ durgārūpāyai namaḥ ।
ōṃ mahābhīṣaṇāyai namaḥ ।
ōṃ ghōrarūpiṇyai namaḥ ।
ōṃ mahākrūrāyai namaḥ ।
ōṃ himāchalanivāsinyai namaḥ ।
ōṃ varābhayapradāyai namaḥ ।
ōṃ viṣurūpāyai namaḥ ।
ōṃ śatrubhayaṅkaryai namaḥ । 50 ।

ōṃ vidyudghātāyai namaḥ ।
ōṃ śatrumūrdhasphōṭanāyai namaḥ ।
ōṃ vidhūmāgnisamaprabhāyai namaḥ ।
ōṃ mahāmāyāyai namaḥ ।
ōṃ māhēśvarapriyāyai namaḥ ।
ōṃ śatrukāryahānikaryai namaḥ ।
ōṃ mamakāryasiddhikaryē namaḥ ।
ōṃ śātrūṇāṃ udyōgavighnakaryai namaḥ ।
ōṃ mamasarvōdyōgavaśyakaryai namaḥ ।
ōṃ śatrupaśuputravināśinyai namaḥ । 60 ।

ōṃ trinētrāyai namaḥ ।
ōṃ surāsuraniṣēvitāyai namaḥ ।
ōṃ tīvrasādhakapūjitāyai namaḥ ।
ōṃ navagrahaśāsinyai namaḥ ।
ōṃ āśritakalpavṛkṣāyai namaḥ ।
ōṃ bhaktaprasannarūpiṇyai namaḥ ।
ōṃ anantakaḻyāṇaguṇābhirāmāyai namaḥ ।
ōṃ kāmarūpiṇyai namaḥ ।
ōṃ krōdharūpiṇyai namaḥ ।
ōṃ mōharūpiṇyai namaḥ । 70 ।

ōṃ madarūpiṇyai namaḥ ।
ōṃ ugrāyai namaḥ ।
ōṃ nārasiṃhyai namaḥ ।
ōṃ mṛtyumṛtyusvarūpiṇyai namaḥ ।
ōṃ aṇimādisiddhipradāyai namaḥ ।
ōṃ antaśśatruvidāriṇyai namaḥ ।
ōṃ sakaladuritavināśinyai namaḥ ।
ōṃ sarvōpadravanivāriṇyai namaḥ ।
ōṃ durjanakāḻarātryai namaḥ ।
ōṃ mahāprājñāyai namaḥ । 80 ।

ōṃ mahābalāyai namaḥ ।
ōṃ kāḻīrūpiṇyai namaḥ ।
ōṃ vajrāṅgāyai namaḥ ।
ōṃ duṣṭaprayōganivāriṇyai namaḥ ।
ōṃ sarvaśāpavimōchanyai namaḥ ।
ōṃ nigrahānugraha kriyānipuṇāyai namaḥ ।
ōṃ ichChājñānakriyāśaktirūpiṇyai namaḥ ।
ōṃ brahmaviṣṇuśivātmikāyai namaḥ ।
ōṃ hiraṇyasaṭāchChaṭāyai namaḥ ।
ōṃ indrādidikpālakasēvitāyai namaḥ । 90 ।

ōṃ paraprayōga pratyak prachōdinyai namaḥ ।
ōṃ khaḍgamālārūpiṇyai namaḥ ।
ōṃ nṛsiṃhasālagrāmanivāsinyai namaḥ ।
ōṃ bhaktaśatrubhakṣiṇyai namaḥ ।
ōṃ brahmāstrasvarūpāyai namaḥ ।
ōṃ sahasrāraśakyai namaḥ ।
ōṃ siddhēśvaryai namaḥ ।
ōṃ yōgīśvaryai namaḥ ।
ōṃ ātmarakṣaṇaśaktidāyinyai namaḥ ।
ōṃ sarvavighnavināśinyai namaḥ । 100 ।

ōṃ sarvāntakanivāriṇyai namaḥ ।
ōṃ sarvaduṣṭapraduṣṭaśiraśChēdinyai namaḥ ।
ōṃ atharvaṇavēdabhāsitāyai namaḥ ।
ōṃ śmaśānavāsinyai namaḥ ।
ōṃ bhūtabhētāḻasēvitāyai namaḥ ।
ōṃ siddhamaṇḍalapūjitāyai namaḥ ।
ōṃ mahābhairavapriyāya namaḥ ।
ōṃ pratyaṅgirā bhadrakāḻī dēvatāyai namaḥ । 108 ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *