Pavamana Suktam Lyrics In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōm ॥ hira̍ṇyavarṇā̠-śśucha̍yaḥ pāva̠kā
yāsu̍ jā̠taḥ ka̠śyapō̠ yāsvindra̍ḥ ।
a̠gniṃ yā garbha̍ō dadhi̠rē virū̍pā̠stā
na̠ āpa̠śśagg syō̠nā bha̍vantu ॥

yāsā̠g̠ṃ rājā̠ varu̍ṇō̠ yāti̠ madhyē̍
satyānṛ̠tē a̍va̠paśya̠-ñjanā̍nām ।
ma̠dhu̠śchuta̠śśucha̍yō̠ yāḥ pā̍va̠kāstā
na̠ āpa̠śśagg syō̠nā bha̍vantu ॥

yāsā̎-ndē̠vā di̠vi kṛ̠ṇvanti̍ bha̠kṣaṃ
yā a̠ntari̍kṣē bahu̠dhā bhava̍nti ।
yāḥ pṛ̍thi̠vī-mpaya̍sō̠ndanti śu̠krāstā
na̠ āpa̠śśagg syō̠nā bha̍vantu ॥

śi̠vēna̍ mā̠ chakṣu̍ṣā paśyatāpaśśi̠vayā̍
ta̠nuvōpa̍ spṛśata̠ tvacha̍ō mē ।
sarvāg̍ō a̠gnīgṃ ra̍psu̠ṣadō̍ huvē vō̠ mayi̠
varchō̠ bala̠mōjō̠ nidha̍tta ॥

pava̍māna̠ssuva̠rjana̍ḥ । pa̠vitrē̍ṇa̠ vicha̍r​ṣaṇiḥ ।
yaḥ pōtā̠ sa pu̍nātu mā । pu̠nantu̍ mā dēvaja̠nāḥ ।
pu̠nantu̠ mana̍vō dhi̠yā । pu̠nantu̠ viśva̍ ā̠yava̍ḥ ।
jāta̍vēdaḥ pa̠vitra̍vat । pa̠vitrē̍ṇa punāhi mā ।
śu̠krēṇa̍ dēva̠dīdya̍t । agnē̠ kratvā̠ kratū̠g̠ṃ ranu̍ ।
yattē̍ pa̠vitra̍ma̠rchiṣi̍ । agnē̠ vita̍tamanta̠rā ।
brahma̠ tēna̍ punīmahē । u̠bhābhyā̎-ndēvasavitaḥ ।
pa̠vitrē̍ṇa sa̠vēna̍ cha । i̠da-mbrahma̍ punīmahē ।
vai̠śva̠dē̠vī pu̍na̠tī dē̠vyāgā̎t ।
yasyai̍ ba̠hvīsta̠nuvō̍ vī̠tapṛ̍ṣṭhāḥ ।
tayā̠ mada̍nta-ssadha̠mādyē̍ṣu ।
va̠yagg syā̍ma̠ pata̍yō rayī̠ṇām ।
vai̠śvā̠na̠rō ra̠śmibhi̍rmā punātu ।
vāta̍ḥ prā̠ṇēnē̍ṣi̠rō ma̍yō̠ bhūḥ ।
dyāvā̍pṛthi̠vī paya̍sā̠ payō̍bhiḥ ।
ṛ̠tāva̍rī ya̠jñiyē̍ mā punītām ॥

bṛ̠hadbhi̍-ssavita̠stṛbhi̍ḥ । var‍ṣi̍ṣṭhairdēva̠manma̍bhiḥ । agnē̠ dakṣai̎ḥ punāhi mā । yēna̍ dē̠vā apu̍nata । yēnāpō̍ di̠vyaṅkaśa̍ḥ । tēna̍ di̠vyēna̠ brahma̍ṇā । i̠da-mbrahma̍ punīmahē । yaḥ pā̍vamā̠nīra̠ddhyēti̍ । ṛṣi̍bhi̠ssambhṛ̍ta̠g̠ṃ rasam̎ । sarva̠g̠ṃ sa pū̠tama̍śnāti । sva̠di̠ta-mmā̍ta̠riśva̍nā । pā̠va̠mā̠nīryō a̠dhyēti̍ । ṛṣi̍bhi̠ssambhṛ̍ta̠g̠ṃ rasam̎ । tasmai̠ sara̍svatī duhē । kṣī̠ragṃ sa̠rpirmadhū̍da̠kam ॥

pā̠va̠mā̠nīssva̠styaya̍nīḥ । su̠dughā̠hi paya̍svatīḥ । ṛṣi̍bhi̠ssambhṛ̍tō̠ rasa̍ḥ । brā̠hma̠ṇēṣva̠mṛtag̍ō hi̠tam । pā̠va̠mā̠nīrdi̍śantu naḥ । i̠maṃ lō̠kamathō̍ a̠mum । kāmā̠n‍thsama̍rdhayantu naḥ । dē̠vī‍rdē̠vai-ssa̠mābhṛ̍tāḥ । pā̠va̠mā̠nīssva̠styaya̍nīḥ । su̠dughā̠hi ghṛ̍ta̠śchuta̍ḥ । ṛṣi̍bhi̠-ssambhṛ̍tō̠ rasa̍ḥ । brā̠hma̠ṇēṣva̠mṛtag̍ō hi̠tam । yēna̍ dē̠vāḥ pa̠vitrē̍ṇa । ā̠tmāna̍ō pu̠natē̠ sadā̎ । tēna̍ sa̠hasra̍dhārēṇa । pā̠va̠mā̠nyaḥ pu̍nantu mā । prā̠jā̠pa̠tya-mpa̠vitram̎ । śa̠tōdyā̍magṃ hira̠ṇmayam̎ । tēna̍ brahma̠ vidō̍ va̠yam । pū̠ta-mbrahma̍ punīmahē । indra̍ssunī̠tī sa̠hamā̍ punātu । sōma̍ssva̠styā va̍ruṇassa̠mīchyā̎ । ya̠mō rājā̎ pramṛ̠ṇābhi̍ḥ punātu mā । jā̠tavē̍dā mō̠rjaya̍ntyā punātu । bhūrbhuva̠ssuva̍ḥ ॥

ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē ।
daivī̎ssva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śannō̍ astu dvi̠padē̎ । śa-ñchatu̍ṣpadē ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *