Narasimha Kavacham In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā |
sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam || 1 ||

sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam |
dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam || 2 ||

vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham |
lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam || 3 ||

catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam |
śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam || 4 ||

tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam |
indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ || 5 ||

virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ |
garutmatā chavinayāt stūyamānam mudānvitam || 6 ||

sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet |
nṛsiṁho me śirah pātu loka-raksātma-sambhavah || 7 ||

sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim |
nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ || 8 ||

smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ |
nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ || 9 ||

sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama |
vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ || 10 ||

nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt |
divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau || 11 ||

karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ |
hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ || 12 ||

madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ |
nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ || 13 ||

brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim |
guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk || 14 ||

ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk |
jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī || 15 ||

sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ |
sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum || 16 ||

mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ |
mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau || 17 ||

paścime pātu sarveśo diśi me sarvatomukhaḥ |
nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ || 18 ||

īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ |
saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī || 19 ||

idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam |
bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate || 20 ||

putravān dhanavān loke dīrghāyur upajāyate |
yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam || 21 ||

sarvatra jayam āpnoti sarvatra vijayī bhavet |
bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam || 22 ||

vṛścikoraga-sambhūta-viṣāpaharaṇaṁ param |
brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam || 23 ||

bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham |
kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ || 24 ||

devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet |
eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ || 25 ||

sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati |
dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih || 26 ||

kavacasyāsya mantrasya mantra-siddhiḥ prajāyate |
anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam || 27 ||

tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret |
tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca || 28 ||

prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret |
tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ || 29 ||

kimatra bahunoktena nṛsimha sadṛśo bhavet |
manasā cintitam yattu sa tacchāpnotya samśayaṁ || 30 ||

garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ
dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam |
krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi ||

iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ śrī-nṛsiṁha-kavacaṁ sampūrṇam ||

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *