Maha Soura Mantra In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

(1-50-1)
udu̠ tya-ñjā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ ।
dṛ̠śē viśvā̍ya̠ sūrya̍m ॥ 1

apa̠ tyē tā̠yavō̍ yathā̠ nakṣa̍trā yantya̠ktubhi̍ḥ ।
sūrā̍ya vi̠śvacha̍kṣasē ॥ 2

adṛ̍śramasya kē̠tavō̠ vi ra̠śmayō̠ janā̠ṅ anu̍ ।
bhrāja̍ntō a̠gnayō̍ yathā ॥ 3

ta̠raṇi̍rvi̠śvada̍r​śatō jyōti̠ṣkṛda̍si sūrya ।
viśva̠mā bhā̍si rōcha̠nam ॥ 4

pra̠tyaṅ dē̠vānāṃ̠ viśa̍ḥ pra̠tyaṅṅudē̍ṣi̠ mānu̍ṣān ।
pra̠tyaṅviśvaṃ̠ sva̍rdṛ̠śē ॥ 5

yēnā̍ pāvaka̠ chakṣa̍sā bhura̠ṇyantaṃ̠ janā̠ँ anu̍ ।
tvaṃ va̍ruṇa̠ paśya̍si ॥ 6

vi dyāmē̍ṣi̠ raja̍spṛ̠thvahā̠ mimā̍nō a̠ktubhi̍ḥ ।
paśya̠ñjanmā̍ni sūrya ॥ 7

sa̠pta tvā̍ ha̠ritō̠ rathē̠ vaha̍nti dēva sūrya ।
śō̠chiṣkē̍śaṃ vichakṣaṇa ॥ 8

ayu̍kta sa̠pta śu̠ndhyuva̠-ssūrō̠ ratha̍sya na̠ptya̍ḥ ।
tābhi̍ryāti̠ svayu̍ktibhiḥ ॥ 9

udva̠ya-ntama̍sa̠spari̠ jyōti̠ṣpaśya̍nta̠ utta̍ram ।
dē̠va-ndē̍va̠trā sūrya̠maga̍nma̠ jyōti̍rutta̠mam ॥ 10

u̠dyanna̠dya mi̍tramaha ā̠rōha̠nnutta̍rāṃ̠ diva̍m ।
hṛ̠drō̠ga-mmama̍ sūrya hari̠māṇaṃ̍ cha nāśaya ॥ 11

śukē̍ṣu mē hari̠māṇaṃ̍ rōpa̠ṇākā̍su dadhmasi ।
athō̍ hāridra̠vēṣu̍ mē hari̠māṇaṃ̠ ni da̍dhmasi ॥ 12

uda̍gāda̠yamā̍di̠tyō viśvē̍na̠ saha̍sā sa̠ha ।
dvi̠ṣantaṃ̠ mahyaṃ̍ ra̠ndhaya̠nmō a̠ha-ndvi̍ṣa̠tē ra̍dham ॥ 13

(1-115-01)
chi̠tra-ndē̠vānā̠muda̍gā̠danī̍kaṃ̠ chakṣu̍rmi̠trasya̠ varu̍ṇasyā̠gnēḥ ।
āprā̠ dyāvā̍pṛthi̠vī a̠ntari̍kṣaṃ̠ sūrya̍ ā̠tmā jaga̍tasta̠sthuṣa̍ścha ॥ 14

sūryō̍ dē̠vīmu̠ṣasaṃ̠ rōcha̍mānāṃ̠ maryō̠ na yōṣā̍ma̠bhyē̍ti pa̠śchāt ।
yatrā̠ narō̍ dēva̠yantō̍ yu̠gāni̍ vitanva̠tē prati̍ bha̠drāya̍ bha̠dram ॥ 15

bha̠drā aśvā̍ ha̠rita̠-ssūrya̍sya chi̠trā ēta̍gvā anu̠mādyā̍saḥ ।
na̠ma̠syantō̍ di̠va ā pṛ̠ṣṭhama̍sthu̠ḥ pari̠ dyāvā̍pṛthi̠vī ya̍nti sa̠dyaḥ ॥ 16

tatsūrya̍sya dēva̠tva-ntanma̍hi̠tva-mma̠dhyā kartō̠rvita̍taṃ̠ sa-ñja̍bhāra ।
ya̠dēdayu̍kta ha̠rita̍-ssa̠dhasthā̠dādrātrī̠ vāsa̍stanutē si̠masmai̍ ॥ 17

tanmi̠trasya̠ varu̍ṇasyābhi̠chakṣē̠ sūryō̍ rū̠pa-ṅkṛ̍ṇutē̠ dyōru̠pasthē̍ ।
a̠na̠ntama̠nyadruśa̍dasya̠ pāja̍ḥ kṛ̠ṣṇama̠nyaddha̠rita̠-ssa-mbha̍ranti ॥ 18

a̠dyā dē̍vā̠ udi̍tā̠ sūrya̍sya̠ niraṃha̍saḥ pipṛ̠tā nira̍va̠dyāt ।
tannō̍ mi̠trō varu̍ṇō māmahantā̠madi̍ti̠-ssindhu̍ḥ pṛthi̠vī u̠ta dyauḥ ॥ 19

(1-164-46)
indraṃ̍ mi̠traṃ varu̍ṇama̠gnimā̍hu̠rathō̍ di̠vya-ssa su̍pa̠rṇō ga̠rutmā̍n ।
ēkaṃ̠ sadviprā̍ bahu̠dhā va̍dantya̠gniṃ ya̠ma-mmā̍ta̠riśvā̍namāhuḥ ॥ 20

kṛ̠ṣṇa-nni̠yānaṃ̠ hara̍ya-ssupa̠rṇā a̠pō vasā̍nā̠ diva̠mutpa̍tanti ।
ta āva̍vṛtra̠ntsada̍nādṛ̠tasyādidghṛ̠tēna̍ pṛthi̠vī vyu̍dyatē ॥ 21

(4-040-05)
haṃ̠sa-śśu̍chi̠ṣadvasu̍rantarikṣa̠saddhōtā̍ vēdi̠ṣadati̍thirdurōṇa̠sat ।
nṛ̠ṣadva̍ra̠sadṛ̍ta̠sadvyō̍ma̠sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠tam ॥ 22

(5-040-05)
yattvā̍ sūrya̠ sva̍rbhānu̠stama̠sāvi̍dhyadāsu̠raḥ ।
akṣē̍travi̠dyathā̍ mu̠gdhō bhuva̍nānyadīdhayuḥ ॥ 23

(7-060-01)
yada̠dya sū̍rya̠ bravō-‘nā̍gā u̠dyanmi̠trāya̠ varu̍ṇāya sa̠tyam ।
va̠ya-ndē̍va̠trādi̍tē syāma̠ tava̍ pri̠yāsō̍ aryamangṛ̠ṇanta̍ḥ ॥ 24

(7-062-01)
utsūryō̍ bṛ̠hada̠rchīṃṣya̍śrētpu̠ru viśvā̠ jani̍ma̠ mānu̍ṣāṇām ।
sa̠mō di̠vā da̍dṛśē̠ rōcha̍māna̠ḥ kratvā̍ kṛ̠ta-ssukṛ̍taḥ ka̠rtṛbhi̍rbhūt ॥ 25

sa sū̍rya̠ prati̍ pu̠rō na̠ udgā̍ ē̠bhi-sstōmē̍bhirēta̠śēbhi̠rēvai̍ḥ ।
pra nō̍ mi̠trāya̠ varu̍ṇāya vō̠chō-‘nā̍gasō arya̠mṇē a̠gnayē̍ cha ॥ 26

vi na̍-ssa̠hasraṃ̍ śu̠rudhō̍ radantvṛ̠tāvā̍nō̠ varu̍ṇō mi̠trō a̠gniḥ ।
yachCha̍ntu cha̠ndrā u̍pa̠ma-nnō̍ a̠rkamā na̠ḥ kāmaṃ̍ pūpurantu̠ stavā̍nāḥ ॥ 27

(7-063-01)
udvē̍ti su̠bhagō̍ vi̠śvacha̍kṣā̠-ssādhā̍raṇa̠-ssūryō̠ mānu̍ṣāṇām ।
chakṣu̍rmi̠trasya̠ varu̍ṇasya dē̠vaścharmē̍va̠ ya-ssa̠mavi̍vya̠ktamāṃ̍si ॥ 28

udvē̍ti prasavī̠tā janā̍nā-mma̠hānkē̠tura̍rṇa̠va-ssūrya̍sya ।
sa̠mā̠na-ñcha̠kra-mpa̍ryā̠vivṛ̍tsa̠nyadē̍ta̠śō vaha̍ti dhū̠r​ṣu yu̠ktaḥ ॥ 29

vi̠bhrāja̍māna u̠ṣasā̍mu̠pasthā̍drē̠bhairudē̍tyanuma̠dyamā̍naḥ ।
ē̠ṣa mē̍ dē̠va-ssa̍vi̠tā cha̍chChanda̠ ya-ssa̍mā̠na-nna pra̍mi̠nāti̠ dhāma̍ ॥ 30

di̠vō ru̠kma u̍ru̠chakṣā̠ udē̍ti dū̠rē a̍rthasta̠raṇi̠rbhrāja̍mānaḥ ।
nū̠na-ñjanā̠-ssūryē̍ṇa̠ prasū̍tā̠ aya̠nnarthā̍ni kṛ̠ṇava̠nnapāṃ̍si ॥ 31

yatrā̍ cha̠krura̠mṛtā̍ gā̠tuma̍smai śyē̠nō na dīya̠nnanvē̍ti̠ pātha̍ḥ ॥ 32

(7-066-14)
udu̠ tyadda̍r​śa̠taṃ vapu̍rdi̠va ē̍ti pratihva̠rē ।
yadī̍mā̠śurvaha̍ti dē̠va ēta̍śō̠ viśva̍smai̠ chakṣa̍sē̠ ara̍m ॥ 33

śī̠r​ṣṇa-śśī̍r​ṣṇō̠ jaga̍tasta̠sthuṣa̠spatiṃ̍ sa̠mayā̠ viśva̠mā raja̍ḥ ।
sa̠pta svasā̍ra-ssuvi̠tāya̠ sūryaṃ̠ vaha̍nti ha̠ritō̠ rathē̍ ॥ 34

tachchakṣu̍rdē̠vahi̍taṃ śu̠kramu̠chchara̍t ।
paśyē̍ma śa̠rada̍-śśa̠ta-ñjīvē̍ma śa̠rada̍-śśa̠tam ॥ 35

(8-101-11)
baṇma̠hāँ a̍si sūrya̠ baḻā̍ditya ma̠hāँ a̍si ।
ma̠hastē̍ sa̠tō ma̍hi̠mā pa̍nasyatē̠-‘ddhā dē̍va ma̠hāँ a̍si ॥ 36

baṭ sū̍rya̠ śrava̍sā ma̠hāँ a̍si sa̠trā dē̍va ma̠hāँ a̍si ।
ma̠hnā dē̠vānā̍masu̠rya̍ḥ pu̠rōhi̍tō vi̠bhu jyōti̠radā̍bhyam ॥ 37

(10-037-01)
namō̍ mi̠trasya̠ varu̍ṇasya̠ chakṣa̍sē ma̠hō dē̠vāya̠ tadṛ̠taṃ sa̍paryata ।
dū̠rē̠dṛśē̍ dē̠vajā̍tāya kē̠tavē̍ di̠vaspu̠trāya̠ sūryā̍ya śaṃsata ॥ 38

sā mā̍ sa̠tyōkti̠ḥ pari̍ pātu vi̠śvatō̠ dyāvā̍ cha̠ yatra̍ ta̠tana̠nnahā̍ni cha ।
viśva̍ma̠nyanni vi̍śatē̠ yadēja̍ti vi̠śvāhāpō̍ vi̠śvāhōdē̍ti̠ sūrya̍ḥ ॥ 39

na tē̠ adē̍vaḥ pra̠divō̠ ni vā̍satē̠ yadē̍ta̠śēbhi̍ḥ pata̠rai ra̍tha̠ryasi̍ ।
prā̠chīna̍ma̠nyadanu̍ vartatē̠ raja̠ uda̠nyēna̠ jyōti̍ṣā yāsi sūrya ॥ 40

yēna̍ sūrya̠ jyōti̍ṣā̠ bādha̍sē̠ tamō̠ jaga̍chcha̠ viśva̍mudi̠yar​ṣi̍ bhā̠nunā̍ ।
tēnā̠smadviśvā̠mani̍rā̠manā̍huti̠mapāmī̍vā̠mapa̍ du̠ṣvapnyaṃ̍ suva ॥ 41

viśva̍sya̠ hi prēṣi̍tō̠ rakṣa̍si vra̠tamahē̍ḻayannu̠chchara̍si sva̠dhā anu̍ ।
yada̠dya tvā̍ sūryōpa̠bravā̍mahai̠ ta-nnō̍ dē̠vā anu̍ maṃsīrata̠ kratu̍m ॥ 42

ta-nnō̠ dyāvā̍pṛthi̠vī tanna̠ āpa̠ indra̍-śśṛṇvantu ma̠rutō̠ havaṃ̠ vacha̍ḥ ।
mā śūnē̍ bhūma̠ sūrya̍sya sa̠ndṛśi̍ bha̠dra-ñjīva̍ntō jara̠ṇāma̍śīmahi ॥ 43

vi̠śvāhā̍ tvā su̠mana̍sa-ssu̠chakṣa̍saḥ pra̠jāva̍ntō anamī̠vā anā̍gasaḥ ।
u̠dyantaṃ̍ tvā mitramahō di̠vēdi̍vē̠ jyōgjī̠vāḥ prati̍ paśyēma sūrya ॥ 44

mahi̠ jyōti̠rbibhra̍ta-ntvā vichakṣaṇa̠ bhāsva̍ntaṃ̠ chakṣu̍ṣē chakṣuṣē̠ maya̍ḥ ।
ā̠rōha̍nta-mbṛha̠taḥ pāja̍sa̠spari̍ va̠ya-ñjī̠vāḥ prati̍ paśyēma sūrya ॥ 45

yasya̍ tē̠ viśvā̠ bhuva̍nāni kē̠tunā̠ pra chēra̍tē̠ ni cha̍ vi̠śantē̍ a̠ktubhi̍ḥ ।
a̠nā̠gā̠stvēna̍ harikēśa sū̠ryāhnā̍hnā nō̠ vasya̍sāvasya̠sōdi̍hi ॥ 46

śa-nnō̍ bhava̠ chakṣa̍sā̠ śa-nnō̠ ahnā̠ śa-mbhā̠nunā̠ śaṃ hi̠mā śa-ṅghṛ̠ṇēna̍ ।
yathā̠ śamadhva̠ñChamasa̍ddurō̠ṇē tatsū̍rya̠ dravi̍ṇa-ndhēhi chi̠tram ॥ 47

a̠smākaṃ̍ dēvā u̠bhayā̍ya̠ janma̍nē̠ śarma̍ yachChata dvi̠padē̠ chatu̍ṣpadē ।
a̠datpiba̍dū̠rjaya̍māna̠māśi̍taṃ̠ tada̠smē śaṃ yōra̍ra̠pō da̍dhātana ॥ 48

yadvō̍ dēvāśchakṛ̠ma ji̠hvayā̍ gu̠ru mana̍sō vā̠ prayu̍tī dēva̠hēḻa̍nam ।
arā̍vā̠ yō nō̍ a̠bhi du̍chChunā̠yatē̠ tasmi̠ntadēnō̍ vasavō̠ ni dhē̍tana ॥ 49

(10-158-01)
sūryō̍ nō di̠vaspā̍tu̠ vātō̍ a̠ntari̍kṣāt ।
a̠gnirna̠ḥ pārthi̍vēbhyaḥ ॥ 50

jōṣā̍ savita̠ryasya̍ tē̠ hara̍-śśa̠taṃ sa̠vāँ ar​ha̍ti ।
pā̠hi nō̍ di̠dyuta̠ḥ pata̍ntyāḥ ॥ 51

chakṣu̍rnō dē̠va-ssa̍vi̠tā chakṣu̍rna u̠ta parva̍taḥ ।
chakṣu̍rdhā̠tā da̍dhātu naḥ ॥ 52

chakṣu̍rnō dhēhi̠ chakṣu̍ṣē̠ chakṣu̍rvi̠khyai ta̠nūbhya̍ḥ ।
sa-ñchē̠daṃ vi cha̍ paśyēma ॥ 53

su̠sa̠ndṛśaṃ̍ tvā va̠ya-mprati̍ paśyēma sūrya ।
vi pa̍śyēma nṛ̠chakṣa̍saḥ ॥ 54

(10-170-01)
vi̠bhrāḍbṛ̠hatpi̍batu sō̠mya-mmadhvāyu̠rdadha̍dya̠jñapa̍tā̠vavi̍hrutam ।
vāta̍jūtō̠ yō a̍bhi̠rakṣa̍ti̠ tmanā̍ pra̠jāḥ pu̍pōṣa puru̠dhā vi rā̍jati ॥ 55

vi̠bhrāḍbṛ̠hatsubhṛ̍taṃ vāja̠sāta̍maṃ̠ dharma̍ndi̠vō dha̠ruṇē̍ sa̠tyamarpi̍tam ।
a̠mi̠tra̠hā vṛ̍tra̠hā da̍syu̠hanta̍maṃ̠ jyōti̍rjajñē asura̠hā sa̍patna̠hā ॥ 56

i̠daṃ śrēṣṭhaṃ̠ jyōti̍ṣāṃ̠ jyōti̍rutta̠maṃ vi̍śva̠jiddha̍na̠jidu̍chyatē bṛ̠hat ।
vi̠śva̠bhrāḍbhrā̠jō mahi̠ sūryō̍ dṛ̠śa u̠ru pa̍prathē̠ saha̠ ōjō̠ achyu̍tam ॥ 57

vi̠bhrāja̠ñjyōti̍ṣā̠ sva̠1̍raga̍chChō rōcha̠na-ndi̠vaḥ ।
yēnē̠mā viśvā̠ bhuva̍nā̠nyābhṛ̍tā vi̠śvaka̍rmaṇā vi̠śvadē̍vyāvatā ॥ 58

(10-189-02)
āya-ṅgauḥ pṛśni̍rakramī̠dasa̍danmā̠taraṃ̍ pu̠raḥ ।
pi̠taraṃ̍ cha pra̠yantsva̍ḥ ॥ 59

a̠ntaścha̍rati rōcha̠nāsya prā̠ṇāda̍pāna̠tī ।
vya̍khyanmahi̠ṣō diva̍m ॥ 60

triṃ̠śaddhāma̠ vi rā̍jati̠ vākpa̍ta̠ṅgāya̍ dhīyatē ।
prati̠ vastō̠raha̠ dyubhi̍ḥ ॥ 61

(10-190-01)
ṛ̠ta-ñcha̍ sa̠tya-ñchā̠bhī̍ddhā̠ttapa̠sō-‘dhya̍jāyata ।
tatō̠ rātrya̍jāyata̠ tata̍-ssamu̠drō a̍rṇa̠vaḥ ॥ 62

sa̠mu̠drāda̍rṇa̠vādadhi̍ saṃvatsa̠rō a̍jāyata ।
a̠hō̠rā̠trāṇi̍ vi̠dadha̠dviśva̍sya miṣa̠tō va̠śī ॥ 63

sū̠ryā̠cha̠ndra̠masau̍ dhā̠tā ya̍thāpū̠rvama̍kalpayat ।
divaṃ̍ cha pṛthi̠vī-ñchā̠ntari̍kṣa̠mathō̠ sva̍ḥ ॥ 64

(10-036-14)
sa̠vi̠tā pa̠śchātā̍tsavi̠tā pu̠rastā̍tsavi̠tōtta̠rāttā̍tsavi̠tādha̠rāttā̍t ।
sa̠vi̠tā na̍-ssuvatu sa̠rvatā̍tiṃ savi̠tā nō̍ rāsatā-ndī̠rghamāyu̍ḥ ॥ 65

iti mahāsauramantraḥ ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *