Maha Saraswati Stavam In English
Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
aśvatara uvācha ।
jagaddhātrīmahaṃ dēvīmārirādhayiṣuḥ śubhām ।
stōṣyē praṇamya śirasā brahmayōniṃ sarasvatīm ॥ 1 ॥
sadasaddēvi yatkiñchinmōkṣavachchārthavatpadam ।
tatsarvaṃ tvayyasaṃyōgaṃ yōgavaddēvi saṃsthitam ॥ 2 ॥
tvamakṣaraṃ paraṃ dēvi yatra sarvaṃ pratiṣṭhitam ।
akṣaraṃ paramaṃ dēvi saṃsthitaṃ paramāṇuvat ॥ 3 ॥
akṣaraṃ paramaṃ brahma viśvañchaitatkṣarātmakam ।
dāruṇyavasthitō vahnirbhaumāścha paramāṇavaḥ ॥ 4 ॥
tathā tvayi sthitaṃ brahma jagachchēdamaśēṣataḥ ।
ōṅkārākṣarasaṃsthānaṃ yattu dēvi sthirāsthiram ॥ 5 ॥
tatra mātrātrayaṃ sarvamasti yaddēvi nāsti cha ।
trayō lōkāstrayō vēdāstraividyaṃ pāvakatrayam ॥ 6 ॥
trīṇi jyōtīṃṣi varṇāścha trayō dharmāgamāstathā ।
trayō guṇāstrayaḥ śabdastrayō vēdāstathāśramāḥ ॥ 7 ॥
trayaḥ kālāstathāvasthāḥ pitarō’harniśādayaḥ ।
ētanmātrātrayaṃ dēvi tava rūpaṃ sarasvati ॥ 8 ॥
vibhinnadarśināmādyā brahmaṇō hi sanātanāḥ ।
sōmasaṃsthā haviḥ saṃsthāḥ pākasaṃsthāścha sapta yāḥ ॥ 9 ॥
tāstvaduchchāraṇāddēvi kriyantē brahmavādibhiḥ ।
anirdēśyaṃ tathā chānyadardhamātrānvitaṃ param ॥ 10 ॥
avikāryakṣayaṃ divyaṃ pariṇāmavivarjitam ।
tavaitatparamaṃ rūpaṃ yanna śakyaṃ mayōditum ॥ 11 ॥
na chāsyēna cha tajjihvā tāmrōṣṭhādibhiruchyatē ।
indrō’pi vasavō brahmā chandrārkau jyōtirēva cha ॥ 12 ॥
viśvāvāsaṃ viśvarūpaṃ viśvēśaṃ paramēśvaram ।
sāṅkhyavēdāntavādōktaṃ bahuśākhāsthirīkṛtam ॥ 13 ॥
anādimadhyanidhanaṃ sadasanna sadēva yat ।
ēkantvanēkaṃ nāpyēkaṃ bhavabhēdasamāśritam ॥ 14 ॥
anākhyaṃ ṣaḍguṇākhyañcha vargākhyaṃ triguṇāśrayam ।
nānāśaktimatāmēkaṃ śaktivaibhavikaṃ param ॥ 15 ॥
sukhāsukhaṃ mahāsaukhyarūpaṃ tvayi vibhāvyatē ।
ēvaṃ dēvi tvayā vyāptaṃ sakalaṃ niṣkalañcha yat ।
advaitāvasthitaṃ brahma yachcha dvaitē vyavasthitam ॥ 16 ॥
yē’rthā nityā yē vinaśyanti chānyē
yē vā sthūlā yē cha sūkṣmātisūkṣmāḥ ।
yē vā bhūmau yē’ntarīkṣē’nyatō vā
tēṣāṃ tēṣāṃ tvatta ēvōpalabdhiḥ ॥ 17 ॥
yachchāmūrtaṃ yachcha mūrtaṃ samastaṃ
yadvā bhūtēṣvēkamēkañcha kiñchit ।
yaddivyasti kṣmātalē khē’nyatō vā
tvatsambandhaṃ tvatsvarairvyañjanaiścha ॥ 18 ॥
iti śrīmārkaṇḍēyapurāṇē trayōviṃśō’dhyāyē aśvatara prōkta mahāsarasvatī stavam ।