Hanuman Mala Mantra In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ hrauṃ kṣrauṃ glauṃ huṃ hsauṃ ōṃ namō bhagavatē pañchavaktra hanūmatē prakaṭa parākramākrānta sakaladiṅmaṇḍalāya, nijakīrti sphūrtidhāvaḻya vitānāyamāna jagattritayāya, atulabalaiśvarya rudrāvatārāya, mairāvaṇa madavāraṇa garva nirvāpaṇōtkaṇṭha kaṇṭhīravāya, brahmāstragarva sarvaṅkaṣāya, vajraśarīrāya, laṅkālaṅkārahāriṇē, tṛṇīkṛtārṇavalaṅghanāya, akṣaśikṣaṇa vichakṣaṇāya, daśagrīva garvaparvatōtpāṭanāya, lakṣmaṇa prāṇadāyinē, sītāmanōllāsakarāya, rāmamānasa chakōrāmṛtakarāya, maṇikuṇḍalamaṇḍita gaṇḍasthalāya, mandahāsōjjvalanmukhāravindāya, mauñjī kaupīna virājatkaṭitaṭāya, kanakayajñōpavītāya, durvāra vārakīlita lambaśikhāya, taṭitkōṭi samujjvala pītāmbarālaṅkṛtāya, tapta jāmbūnadaprabhābhāsura ramya divyamaṅgaḻa vigrahāya, maṇimayagraivēyāṅgada hārakiṅkiṇī kirīṭōdāramūrtayē, raktapaṅkēruhākṣāya, tripañchanayana sphuratpañchavaktra khaṭvāṅga triśūla khaḍgōgra pāśāṅkuśa kṣmādhara bhūruha kaumōdakī kapāla halabhṛddaśabhujāṭōpapratāpa bhūṣaṇāya, vānara nṛsiṃha tār‍kṣya varāha hayagrīvānana dharāya, niraṅkuśa vāgvaibhavapradāya, tattvajñānadāyinē, sarvōtkṛṣṭa phalapradāya, sukumāra brahmachāriṇē, bharata prāṇasaṃrakṣaṇāya, gambhīraśabdaśālinē, sarvapāpavināśāya, rāma sugrīva sandhāna chāturya prabhāvāya, sugrīvāhlādakāriṇē, vāli vināśakāraṇāya, rudratējasvinē vāyunandanāya, añjanāgarbharatnākarāmṛtakarāya, nirantara rāmachandrapādāravinda makaranda matta madhurakarāyamāṇa mānasāya, nijavāla valayīkṛta kapisainya prākārāya, sakala jaganmōdakōtkṛṣṭakārya nirvāhakāya, kēsarīnandanāya, kapikuñjarāya, bhaviṣyadbrahmaṇē, ōṃ namō bhagavatē pañchavaktra hanūmatē tējōrāśē ēhyēhi dēvabhayaṃ asurabhayaṃ gandharvabhayaṃ yakṣabhayaṃ brahmarākṣasabhayaṃ bhūtabhayaṃ prētabhayaṃ piśāchabhayaṃ vidrāvaya vidrāvaya, rājabhayaṃ chōrabhayaṃ śatrubhayaṃ sarpabhayaṃ vṛśchikabhayaṃ mṛgabhayaṃ pakṣibhayaṃ krimibhayaṃ kīṭakabhayaṃ khādaya khādaya, ōṃ namō bhagavatē pañchavaktra hanūmatē jagadāścharyakara śauryaśālinē ēhyēhi śravaṇajabhūtānāṃ dṛṣṭijabhūtānāṃ śākinī ḍhākinī kāminī mōhinīnāṃ bhētāḻa brahmarākṣasa sakala kūśmāṇḍānāṃ viṣayaduṣṭānāṃ viṣamaviśēṣajānāṃ bhayaṃ hara hara matha matha bhēdaya bhēdaya Chēdaya Chēdaya māraya māraya śōṣaya śōṣaya prahāraya prahāraya, ṭhaṭhaṭhaṭha khakhakhakha khēkhē ōṃ namō bhagavatē pañchavaktra hanūmatē śṛṅkhalābandha vimōchanāya umāmahēśvara tējō mahimāvatāra sarvaviṣabhēdana sarvabhayōtpāṭana sarvajvarachChēdana sarvabhayabhañjana, ōṃ namō bhagavatē pañchavaktra hanūmatē kabalīkṛtārkamaṇḍala bhūtamaṇḍala prētamaṇḍala piśāchamaṇḍalānnirghāṭaya nirghāṭāya bhūtajvara prētajvara piśāchajvara māhēśvarajvara bhētāḻajvara brahmarākṣasajvara aikāhikajvara dvyāhikajvara tryāhikajvara chāturthikajvara pāñcharātrikajvara viṣamajvara dōṣajvara brahmarākṣasajvara bhētāḻapāśa mahānāgakulaviṣaṃ nirviṣaṃ kuru kuru jhaṭa jhaṭa daha daha, ōṃ namō bhagavatē pañchavaktra hanūmatē kālarudra raudrāvatāra sarvagrahānuchchāṭayōchchāṭaya āha āha ēhi ēhi daśadiśō bandha bandha sarvatō rakṣa rakṣa sarvaśatrūn kampaya kampaya māraya māraya dāhaya dāhaya kabalaya kabalaya sarvajanānāvēśaya āvēśaya mōhaya mōhaya ākarṣaya ākarṣaya, ōṃ namō bhagavatē pañchavaktra hanūmatē jagadgītakīrtayē pratyarthidarpa daḻanāya paramantradarpa daḻanāya paramantraprāṇanāśāya ātmamantra parirakṣaṇāya parabalaṃ khādaya khādaya kṣōbhaya kṣōbhaya hāraya hāraya tvadbhakta manōrathāni pūraya pūraya sakalasañjīvinīnāyaka varaṃ mē dāpaya dāpaya, ōṃ namō bhagavatē pañchavaktra hanūmatē ōṃ hrauṃ kṣrauṃ glauṃ huṃ hsauṃ śrīṃ bhrīṃ ghrīṃ ōṃ nrūṃ klīṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ huṃ phaṭ khē khē huṃ phaṭ svāhā ।

iti śrī pañchamukha hanumanmālā mantram ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *