Ganapati Prarthana Ghanapatham In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ō-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tigṃ havāmahē ka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠ ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥

praṇō̍ dē̠vī sara̍svatī̠ । vājē̍bhirvā̠jinī̍vatī । dhī̠nāma̍vi̠trya̍vatu ॥

ga̠ṇē̠śāya̍ namaḥ । sa̠rasva̠tyai namaḥ । śrī gu̠ru̠bhyō̠ namaḥ ।

hariḥ ōm ॥

ghanāpāṭhaḥ

ga̠ṇānā̎-ntvā tvā ga̠ṇānā̎-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvā ga̠ṇānā̎-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tim ॥

tvā̠ ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvātvā ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ntvātvā gaṇapa̍tigṃ havāmahē । ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē ka̠vinka̠vigṃ ha̍vāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē ka̠vim । ga̠ṇapa̍ti̠miti̍ga̠ṇa-pa̠ti̠m ॥

ha̠vā̠ma̠hē̠ ka̠vi-ṅka̠vig̠ṃ ha̍vāmahē havāmahē ka̠vi-ṅka̍vī̠nānka̍vī̠nā-ṅka̠vig̠ṃ ha̍vāmahē havāmahē ka̠vinka̍vī̠nām ॥

ka̠vinka̍vī̠nānka̍vī̠nā-ṅka̠vinka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastama mupa̠maśra̍vastamaṅka̍vī̠nā-ṅka̠vinka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam ॥

ka̠vī̠nāmu̍pa̠maśra̍va stamamupa̠maśra̍vastama-ṅkavī̠nā nka̍vī̠nā mu̍pa̠maśra̍vastamam । u̠pa̠maśra̍vastama̠ mityu̍pa̠maśra̍vaḥ-ta̠ma̠m ॥

jyē̠ṣṭa̠rājaṃ̠ brahma̍ṇā̠-mbrahma̍ṇā-ñjyēṣṭha̠rājaṃ̍ jyēṣṭha̠rājaṃ̠ brahma̍ṇā-mbrahmaṇō brahmaṇō̠ brahma̍ṇā-ñjyēṣṭha̠rājaṃ̍ jyēṣṭha̠rājaṃ̠ brahma̍ṇā-mbrahmaṇaḥ । jyē̠ṣṭha̠rāja̠miti̍jyēṣṭha rājam̎ ॥

brahma̍ṇā-mbrahmaṇō brahmaṇō̠ brahma̍ṇāṃ̠ brahma̍ṇā-mbrahmaṇaspatē patēbrahmaṇō̠ brahma̍ṇāṃ̠ brahma̍ṇā-mbrahmaṇaspatē ॥

bra̠hma̠ṇa̠spa̠tē̠ pa̠tē̠ bra̠hma̠ṇō̠ bra̠hma̠ṇa̠spa̠ta̠ āpa̍tē brahmaṇō brahmaṇaspata̠ ā । pa̠ta̠ ā pa̍tēpata̠ ānō̍na̠ āpa̍tē pata̠ āna̍ḥ ॥

ānō̍na̠ āna̍śśṛ̠ṇvanChṛ̠ṇvanna̠ āna̍śśṛṇvann । na̠ śśṛṇvanChṛ̠ṇvannō̍na śśṛ̠ṇvannū̠tibhi̍ rū̠tibhi̍śśṛ̠ṇvannō̍na śśṛ̠ṇvannū̠tibhi̍ḥ ॥

śśṛ̠ṇvannū̠tibhi̍ rū̠tibhi̍śśṛ̠ṇvanChṛ̠ṇvannū̠tibhi̍ssīda sīdō̠tibhi̍śśṛ̠ṇvan Chṛ̠ṇvannū̠tibhi̍ssīda ॥

ū̠tibhi̍ssīda sīdō̠tibhi̍ rū̠tibhi̍ssīda̠ sāda̍na̠g̠ṃ sāda̍nag̠ṃ sīdō̠tibhi̍rū̠tibhi̍ssīda̠ sāda̍nam । ū̠tibhi̠ rityū̠ti-bhi̠ḥ ॥

sī̠da̠sāda̍na̠g̠ṃ sāda̍nag̠ṃ sīda sīda̠ sāda̍nam । sāda̍na̠miti̠ sāda̍nam ॥

praṇō̍ na̠ḥ prapraṇō̍ dē̠vī dē̠vī na̠ḥ prapraṇō̍ dē̠vī । nō̠ dē̠vī dē̠vī nō̍nō dē̠vī sara̍svatī̠ sara̍svatī dē̠vī nō̍ nō dē̠vī sara̍svatī ॥

dē̠vī sara̍svatī̠ sara̍svatī dē̠vī dē̠vī sara̍svatī̠ vājē̠bhi̠rvājē̍bhi̠ ssara̍svatī dē̠vī dē̠vī sara̍svatī dē̠vī sara̠svatī̠ vājē̍bhiḥ ॥

sara̍svatī̠ vājē̍bhi̠ rvājē̍bhi̠ ssara̍svatī̠ sara̍svatī̠ vājē̍bhi rvā̠jinī̍vatī vā̠hinī̍vatī̠ vājē̍bhi̠ ssara̍svatī̠ sara̍svatī̠ vājē̍bhi rvā̠jinī̍vatī ॥

vājē̍bhirvā̠jinī̍vatī vā̠jinī̍vatī̠ vājē̍bhi̠rvājē̍bhirvā̠jinī̍vatī । vā̠jinī̍va̠tīti̍ vā̠jinī̍-va̠tī̠ ॥

dhī̠nā ma̍vi̠trya̍vi̠trī dhī̠nā-ndhī̠nāma̍vi̠trya̍ vatva vatvavi̠trī dhī̠nā-ndhī̠nāma̍vi̠trya̍vatu । a̠vi̠trya̍vatvava tvavi̠trya̍vi̠ trya̍vatu । a̠va̠tvitya̍vatu ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *