Devi Mahatmyam Argala Stotram In English
Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.
asyaśrī argaḻā stōtra mantrasya viṣṇuḥ ṛṣiḥ। anuṣṭupChandaḥ। śrī mahālakṣīrdēvatā। mantrōditā dēvyōbījaṃ।
navārṇō mantra śaktiḥ। śrī saptaśatī mantrastatvaṃ śrī jagadandā prītyarthē saptaśatī paṭhāṃ gatvēna japē viniyōgaḥ॥
dhyānaṃ
ōṃ bandhūka kusumābhāsāṃ pañcamuṇḍādhivāsinīṃ।
sphuraccandrakalāratna mukuṭāṃ muṇḍamālinīṃ॥
trinētrāṃ rakta vasanāṃ pīnōnnata ghaṭastanīṃ।
pustakaṃ cākṣamālāṃ ca varaṃ cābhayakaṃ kramāt॥
dadhatīṃ saṃsmarēnnityamuttarāmnāyamānitāṃ।
athavā
yā caṇḍī madhukaiṭabhādi daityadaḻanī yā māhiṣōnmūlinī
yā dhūmrēkṣana caṇḍamuṇḍamathanī yā rakta bījāśanī।
śaktiḥ śumbhaniśumbhadaityadaḻanī yā siddhi dātrī parā
sā dēvī nava kōṭi mūrti sahitā māṃ pātu viśvēśvarī॥
ōṃ namaścaṇḍikāyai
mārkaṇḍēya uvāca
ōṃ jayatvaṃ dēvi cāmuṇḍē jaya bhūtāpahāriṇi।
jaya sarva gatē dēvi kāḻa rātri namōstutē॥1॥
madhukaiṭhabhavidrāvi vidhātru varadē namaḥ
ōṃ jayantī maṅgaḻā kāḻī bhadrakāḻī kapālinī ॥2॥
durgā śivā kṣamā dhātrī svāhā svadhā namōstutē
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥3॥
mahiṣāsura nirnāśi bhaktānāṃ sukhadē namaḥ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥4॥
dhūmranētra vadhē dēvi dharma kāmārtha dāyini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥5॥
rakta bīja vadhē dēvi caṇḍa muṇḍa vināśini ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥6॥
niśumbhaśumbha nirnāśi trailōkya śubhadē namaḥ
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥7॥
vandi tāṅghriyugē dēvi sarvasaubhāgya dāyini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥8॥
acintya rūpa caritē sarva śatṛ vināśini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥9॥
natēbhyaḥ sarvadā bhaktyā cāparṇē duritāpahē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥10॥
stuvadbhyōbhaktipūrvaṃ tvāṃ caṇḍikē vyādhi nāśini
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥11॥
caṇḍikē satataṃ yuddhē jayantī pāpanāśini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥12॥
dēhi saubhāgyamārōgyaṃ dēhi dēvī paraṃ sukhaṃ।
rūpaṃ dhēhi jayaṃ dēhi yaśō dhēhi dviṣō jahi॥13॥
vidhēhi dēvi kalyāṇaṃ vidhēhi vipulāṃ śriyaṃ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥14॥
vidhēhi dviṣatāṃ nāśaṃ vidhēhi balamuccakaiḥ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥15॥
surāsuraśirō ratna nighṛṣṭacaraṇēmbikē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥16॥
vidhyāvantaṃ yaśasvantaṃ lakṣmīvantañca māṃ kuru।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥17॥
dēvi pracaṇḍa dōrdaṇḍa daitya darpa niṣūdini।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥18॥
pracaṇḍa daityadarpaghnē caṇḍikē praṇatāyamē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥19॥
caturbhujē caturvaktra saṃstutē paramēśvari।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥20॥
kṛṣṇēna saṃstutē dēvi śaśvadbhaktyā sadāmbikē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥21॥
himācalasutānāthasaṃstutē paramēśvari।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥22॥
indrāṇī patisadbhāva pūjitē paramēśvari।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥23॥
dēvi bhaktajanōddāma dattānandōdayēmbikē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥24॥
bhāryāṃ manōramāṃ dēhi manōvṛttānusāriṇīṃ।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi॥25॥
tāriṇīṃ durga saṃsāra sāgara syācalōdbavē।
rūpaṃ dēhi jayaṃ dēhi yaśō dēhi dviṣō jahi ॥26॥
idaṃstōtraṃ paṭhitvā tu mahāstōtraṃ paṭhēnnaraḥ।
saptaśatīṃ samārādhya varamāpnōti durlabhaṃ ॥27॥
॥ iti śrī argalā stōtraṃ samāptaṃ ॥