Dashavatara Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

dēvō naśśubhamātanōtu daśadhā nirvartayanbhūmikāṃ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ ।
yadbhāvēṣu pṛthagvidhēṣvanuguṇānbhāvānsvayaṃ bibhratī
yaddharmairiha dharmiṇī viharatē nānākṛtirnāyikā ॥ 1 ॥

nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
rantastanvadivāravindagahanānyaudanvatīnāmapām ।
niṣpratyūhataraṅgariṅkhaṇamithaḥ pratyūḍhapāthaśChaṭā-
ḍōlārōhasadōhaḻaṃ bhagavatō mātsyaṃ vapuḥ pātu naḥ ॥ 2 ॥

avyāsurbhuvanatrayīmanibhṛtaṃ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niśvāsavātōrmayaḥ ।
yadvikṣēpaṇasaṃskṛtōdadhipayaḥ prēṅkhōḻaparyaṅkikā-
nityārōhaṇanirvṛtō viharatē dēvassahaiva śriyā ॥ 3 ॥

gōpāyēdaniśaṃ jaganti kuhanāpōtrī pavitrīkṛta-
brahmāṇḍapraḻayōrmighōṣagurubhirghōṇāravairghurghuraiḥ ।
yaddaṃṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
rbrahmastambamasaudasau bhagavatīmustēvaviśvambharā ॥ 4 ॥

pratyādiṣṭapurātanapraharaṇagrāmaḥkṣaṇaṃ pāṇijai-
ravyāttrīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ ।
yatprādurbhavanādavandhyajaṭharāyādṛchChikādvēdhasāṃ-
yā kāchitsahasā mahāsuragṛhasthūṇāpitāmahyabhṛt ॥ 5 ॥

vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭa-
straiyakṣaṃ makuṭaṃ punannavatu nastraivikramō vikramaḥ ।
yatprastāvasamuchChritadhvajapaṭīvṛttāntasiddhāntibhi-
ssrōtōbhissurasindhuraṣṭasudiśāsaudhēṣu dōdhūyatē ॥ 6 ॥

krōdhāgniṃ jamadagnipīḍanabhavaṃ santarpayiṣyan kramā-
dakṣatrāmiha santatakṣa ya imāṃ trissaptakṛtvaḥ kṣitim ।
datvā karmaṇi dakṣiṇāṃ kvachana tāmāskandya sindhuṃ vasa-
nnabrahmaṇyamapākarōtu bhagavānābrahmakīṭaṃ muniḥ ॥ 7 ॥

pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ ।
sarvāvasthasakṛtprapannajanatāsaṃrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṃ dhanvī satanvītu naḥ ॥ 8 ॥

phakkatkauravapaṭṭaṇaprabhṛtayaḥ prāstapralambādaya-
stālāṅkāsyatathāvidhā vihṛtayastanvantu bhadrāṇi naḥ ।
kṣīraṃ śarkarayēva yābhirapṛthagbhūtāḥ prabhūtairguṇai-
rākaumārakamasvadantajagatē kṛṣṇasya tāḥ kēḻayaḥ ॥ 9 ॥

nāthāyaiva namaḥ padaṃ bhavatu naśchitraiścharitrakramai-
rbhūyōbhirbhuvanānyamūnikuhanāgōpāya gōpāyatē ।
kāḻindīrasikāyakāḻiyaphaṇisphārasphaṭāvāṭikā-
raṅgōtsaṅgaviśaṅkachaṅkramadhurāparyāya charyāyatē ॥ 10 ॥

bhāvinyā daśayābhavanniha bhavadhvaṃsāya naḥ kalpatāṃ
kalkī viṣṇuyaśassutaḥ kalikathākāluṣyakūlaṅkaṣaḥ ।
niśśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṃ
dharmaṃ kārtayugaṃ prarōhayati yannistriṃśadhārādharaḥ ॥ 11 ॥

ichChāmīna vihārakachChapa mahāpōtrin yadṛchChāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin ।
krīḍāvallava kalkivāhana daśākalkinniti pratyahaṃ
jalpantaḥ puruṣāḥ punantu bhuvanaṃ puṇyaughapaṇyāpaṇāḥ ॥

vidyōdanvati vēṅkaṭēśvarakavau jātaṃ jaganmaṅgaḻaṃ
dēvēśasyadaśāvatāraviṣayaṃ stōtraṃ vivakṣēta yaḥ ।
vaktrē tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kāpi tanau diśāsu daśasu khyātiśśubhā jṛmbhatē ॥

iti kavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntāchāryasya kṛtiṣu daśāvatārastōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *