Dasarathi Satakam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

śrī raghurāma chārutula-sītādaḻadhāma śamakṣamādi śṛṃ
gāra guṇābhirāma trija-gannuta śaurya ramālalāma du
rvāra kabandharākṣasa vi-rāma jagajjana kalmaṣārnavō
ttārakanāma! bhadragiri-dāśarathī karuṇāpayōnidhī. ॥ 1 ॥

rāmaviśāla vikrama parājita bhārgavarāma sadguṇa
stōma parāṅganāvimukha suvrata kāma vinīla nīrada
śyāma kakutdhsavaṃśa kalaśāmbhudhisōma surāridōrbhalō
ddhāma virāma bhadragiri – dāśarathī karuṇāpayōnidhī. ॥ 2 ॥

agaṇita satyabhāṣa, śaraṇāgatapōṣa, dayālasajgharī
vigata samastadōṣa, pṛthivīsuratōṣa, trilōka pūtakṛ
dgaga nadhunīmaranda padakañja viśēṣa maṇiprabhā dhaga
ddhagita vibhūṣa bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 3 ॥

raṅgadarātibhaṅga, khaga rājaturaṅga, vipatparamparō
ttuṅga tamaḥpataṅga, pari tōṣitaraṅga, dayāntaraṅga sa
tsaṅga dharātmajā hṛdaya sārasabhṛṅga niśācharābjamā
taṅga, śubhāṅga, bhadragiri dāśarathī karuṇāpayōnithī. ॥ 4 ॥

śrīda sanandanādi munisēvita pāda digantakīrtisaṃ
pāda samastabhūta paripāla vinōda viṣāda valli kā
chChēda dharādhināthakula sindhusudhāmayapāda nṛttagī
tādi vinōda bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 5 ॥

āryula kella mrokkivina tāṅguḍanai raghunādha bhaṭṭarā
rāryula kañjaletti kavi sattamulan vinutiñchi kārya sau
karya melarpanokka śatakambona gūrchi rachintunēḍutā
tparyamunan grahimpumidi dāśarathī karuṇāpayōnidhī. ॥ 6 ॥

masakoni rēṅgubaṇḍlukunu mauktikamul velavōsinaṭludu
rvyasanamujendi kāvyamu durātmulakichchitimōsa mayye nā
rasanaku~ṃ būtavṛttisuka rambuga jēkurunaṭlu vāksudhā
rasamuluchilka badyumukha raṅgamunandunaṭimpa vayyasaṃ
tasamu jendi bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 7 ॥

śrīramaṇīyahāra yatasī kusumābhaśarīra, bhakta maṃ
dāra, vikāradūra, paratattvavihāra trilōka chētanō
dāra, duranta pātaka vitāna vidūra, kharādi daityakāṃ
tāra kuṭhāra bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 8 ॥

duritalatālavitra, khara dūṣaṇakānanavītihotra, bhū
bharaṇakaḻāvichitra, bhava bandhavimōchanasūtra, chāruvi
sphuradaravindanētra, ghana puṇyacharitra, vinīlabhūrikaṃ
dharasamagātra, bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 9 ॥

kanakaviśālachēla bhavakānana śātakuṭhāradhāra sa
jjanaparipālaśīla divijastuta sadguṇa kāṇḍakāṇḍa saṃ
janita parākramakrama viśārada śārada kandakunda chaṃ
dana ghanasāra sārayaśa dāśarathī karuṇāpayōnidhī. ॥ 10 ॥

śrī raghuvaṃśa tōyadhiki śītamayūkhuḍavaina nī pavi
trōrupadābjamul vikasitōtpala champaka vṛttamādhurī
pūritavākprasūnamula būjalonarcheda jittagimpumī
tārakanāma bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 11 ॥

gurutaramaina kāvyarasa gumbhanakabbura mandimuṣkarul
sarasulamāḍki santasila jūludurōṭuśaśāṅka chandrikāṃ
kuramula kindu kāntamaṇi kōṭisraviñchina bhaṅgivindhyabhū
dharamuna jāRunē śilalu dāśarathī karuṇāpayōnidhī. ॥ 12 ॥

taraṇikulēśa nānuḍula dappulu galgina nīdunāma sa
dvirachitamaina kāvyamu pavitramugāde viyannadījalaṃ
baraguchuvaṅkayaina malinākṛti bāRina danmahatvamuṃ
darame gaṇimpa nevvariki dāśarathī karuṇāpayōnidhī. ॥ 13 ॥

dāruṇapāta kābdhiki sadā baḍabāgni bhavākulārtivi
stāradavānalārchiki sudhārasavṛṣṭi duranta durmatā
chārabhayaṅka rāṭaviki jaṇḍakaṭhōrakuṭhāradhāra nī
tārakanāma mennukona dāśarathī karuṇāpayōnidhī. ॥ 14 ॥

harunaku navvibhīṣaṇunaka drijakuṃ dirumantra rājamai
kariki sahalyakuṃ drupadakanyaku nārtihariñchuchuṭṭamai
paraginayaṭṭi nīpatita pāvananāmamu jihvapai niraṃ
taramu naṭimpajēyumika dāśarathī karuṇāpayōnidhī. ॥ 15 ॥

muppuna gālakiṅkarulu muṅgiṭavachchina vēḻa, rōgamul
gopparamainachō gaphamu kuttuka niṇḍinavēḻa, bāndhavul
gappinavēḻa, mīsmaraṇa galguno galgado nāṭi kippuḍē
tappakachētu mībhajana dāśarathī karuṇāpayōnidhī. ॥ 16 ॥

paramadayānidhē patitapāvananāma harē yaṭañchu su
sdhiramatulai sadābhajana sēyu mahātmula pādadhūḻi nā
śiramunadāltumīraṭaku jērakuḍañchu yamuṇḍu kiṅkarō
tkaramula kāna beṭṭunaṭa dāśarathī karuṇāpayōnidhī. ॥ 17 ॥

ajunaku taṇḍrivayyu sanakādulakuṃ baratattvamayyusa
ddvijamunikōṭikellabara dētavayyu dinēśavaṃśa bhū
bhujulaku mēṭivayyubari pūrṇuḍavai veligondupakṣirā
ḍdhvajamimu brastutiñchedanu dāśarathī karuṇāpayōnidhī. ॥ 18 ॥

paṇḍita rakṣakuṃ ḍakhila pāpavimochanu ḍabjasambhavā
khaṇḍala pūjituṇḍu daśakaṇṭha viluṇṭhana chaṇḍakāṇḍakō
daṇḍakaḻā pravīṇuḍavu tāvaka kīrti vadhūṭi kittupū
daṇḍalu gāga nā kavita dāśarathī karuṇāpayōnidhī. ॥ 19 ॥

śrīrama sītagāga nijasēvaka bṛndamu vīravaiṣṇavā
chāra javambugāga virajānadi gautamigā vikuṇṭha mu
nnārayabhadra śailaśikharāgramugāga vasiñchu chētanō
ddhārakuḍaina viṣṇuḍavu dāśarathī karuṇāpayōnidhī. ॥ 20 ॥

kaṇṭi nadītaṭambuboḍagaṇṭini bhadranagādhivāsamun
gaṇṭi nilātanūjanuru kārmuka mārgaṇaśaṅkhachakramul
gaṇṭini mimmu lakṣmaṇuni gaṇṭi kṛtārdhuḍa naiti nō jaga
tkaṇṭaka daityanirdhaḻana dāśarathī karuṇāpayōnidhī. ॥ 21 ॥

halikunakun halāgramuna nardhamu sēkurubhaṅgi dappichē
nalamaṭa jenduvāniki surāpagalō jala mabbinaṭlu du
rmalina manōvikāriyagu martyuni nannoḍagūrchi nīpayin
dalavu ghaṭimpajēsitive dāśarathī karuṇāpayōnidhī. ॥ 22 ॥

koñjakatarka vādamanu guddalichē baratattvabhūsdhalin
rañjiladravvi kaṅgonani rāmanidhānamu nēḍu bhaktisi
ddhāñjanamanduhastagata mayyebaḻī yanagā madīyahṛ
tkañjamunan vasimpumika dāśarathī karuṇāpayōnidhī. ॥ 23 ॥

rāmuṅḍu ghōra pātaka virāmuḍu sadguṇakalpavallikā
rāmuḍu ṣaḍvikārajaya rāmuḍu sādhujanāvanavratō
ddāmuṅḍu rāmuḍē parama daivamu mākani mī yaḍuṅgu geṃ
dāmaralē bhujiñchedanu dāśarathī karuṇāpayōnidhī. ॥ 24 ॥

chakkeramānivēmudina jālinakaivaḍi mānavādhamul
pekkuru okka daivamula vēmaRugolchedaraṭla kādayā
mrokkinanīku mrokkavale mōkṣa mosaṅgina nīvayīvaleṃ
dakkinamāṭa lēmiṭiki dāśarathī karuṇāpayōnidhī. ॥ 25 ॥

‘rā’ kaluṣambulella bayalambaḍadrōchina ‘mā’ka vāṭamai
ḍīkoniprōvuchunikka manidhīyutulennañdadīya varṇamul
gaikoni bhakti chē nuḍuva~ṅgānaru gāka vipatparamparal
dākonunē jagajjanula dāśarathī karuṇāpayōnidhī. ॥ 26 ॥

rāmaharē kakutdhsakula rāmaharē raghurāmarāmaśrī
rāmaharēyaṭañchu madi rañjila bhēkagaḻambulīla nī
nāmamu saṃsmariñchina janambu bhavambeḍabāsi tatparaṃ
dhāma nivāsulauduraṭa dāśarathī karuṇāpayōnidhī. ॥ 27 ॥

chakkera lappakun migula javvani keñjigurāku mōvikiṃ
jokkapujuṇṭi tēniyaku jokkuluchuṅgana lēru gāka nē
ḍakkaṭa rāmanāmamadhu rāmṛtamānuṭakaṇṭe saukhyāmā
takkinamādhurī mahima dāśarathī karuṇāpayōnidhī. ॥ 28 ॥

aṇḍajavāha ninnu hṛdayambunanammina vāri pāpamul
koṇḍalavaṇṭivaina vesagūli naśimpaka yunne santa tā
khaṇḍalavaibhavōnnatulu galgakamānune mōkṣa lakṣmikai
daṇḍayosaṅgakunne tuda dāśarathī karuṇāpayōnidhī. ॥ 29 ॥

chikkanipālapai misimi jendina mīgaḍa pañchadāratō
mekkinabhaṅgi mīvimala mēchakarūpa sudhārasambu nā
makkuva paḻlērambuna samāhita dāsyamu nēṭidō yiṭan
dakkenaṭañchu jurredanu dāśarathī karuṇāpayōnidhī. ॥ 30 ॥

siruliḍasīta pīḍalega jimmuṭakun hanumantuḍārtisō
daruḍu sumitrasūti duritambulumānupa rāma nāmamuṃ
garuṇadalirpa mānavulagāvaga bannina vajrapañjarō
tkaramugadā bhavanmahima dāśarathī karuṇāpayōnidhī. ॥ 31 ॥

halikuliśāṅkuśadhvaja śarāsana śaṅkharathāṅga kalpakō
jvalajalajāta rēkhalanu sāṃśamulai kanupaṭṭuchunna mī
kalitapadāmbuja dvayamu gautamapatni kosaṅginaṭlu nā
talapuna jērchikāvagade dāśarathī karuṇāpayōnidhī. ॥ 32 ॥

jalanidhilōnadūRi kula śailamumīṭi dharitrigommunaṃ
dalavaḍamāṭirakkasuni yaṅgamugīṭibalīndrunin rasā
talamunamāṭi pārdhivaka dambamugūRchina mēṭirāma nā
talapunanāṭi rāgadave dāśarathī karuṇāpayōnidhī. ॥ 33 ॥

bhaṇḍana bhīmuḍā rtajana bāndhavuḍujjvala bāṇatūṇakō
daṇḍakaḻāprachaṇḍa bhuja tāṇḍavakīrtiki rāmamūrtikin
reṇḍava sāṭidaivamika lēḍanuchun gaḍagaṭṭi bhērikā
ḍāṇḍa ḍaḍāṇḍa ḍāṇḍa ninadambu lajāṇḍamuniṇḍa mattavē
daṇḍamu nekki chāṭedanu dāśarathī karuṇāpayōnidhī. ॥ 34 ॥

avanija kannudōyi togalandu veliṅgeḍu sōma, jānakī
kuvalayanētra gabbichanukoṇḍala nuṇḍu ghanamba maidhilī
navanava yauvanambanu vanambukun madadanti vīvekā
davili bhajintu nellapuḍu dāśarathī karuṇāpayōnidhī. ॥ 35 ॥

kharakaravaṃśajā vinu mukhaṇḍita bhūtapiśāchaḍhākinī
jvara paritāpasarpabhaya vārakamaina bhavatpadābja ni
spura duruvajrapañjaramujochchiti, nīyeḍa dīna mānavō
dhdhara birudaṅka mēmaRuku dāśarathī karuṇāpayōnidhī. ॥ 36 ॥

jurredamīka thāmṛtamu jurredamīpadakañjatō yamun
jurreda rāmanāmamuna jobbiluchunna sudhārasamba nē
jurreda jurrujurru~ṅga ruchul ganuvāripadambu gūrpavē
turrulatōḍi pottiḍaka dāśarathī karuṇāpayōnidhī. ॥ 37 ॥

ghōrakṛtānta vīrabhaṭa kōṭiki guṇḍedigul daridratā
kārapiśācha saṃharaṇa kāryavinōdi vikuṇṭha mandira
dvāra kavāṭa bhēdi nijadāsa janāvaḻikella proddu nī
tārakanāma mennukona dāśarathī karuṇāpayōnidhī. ॥ 38 ॥

vinnapamālakiñchu raghuvīra nahipratilōkamandu nā
kannadurātmuḍuṃ barama kāruṇikōttama vēlpulandu nī
kanna mahātmuḍuṃ batita kalmaṣadūruḍu lēḍunākuvi
dvannuta nīvenāku gati dāśarathī karuṇāpayōnidhī. ॥ 39 ॥

pempunañdallivai kaluṣa bṛndasamāgama mondukuṇḍu ra
kṣimpanudaṇḍrivai meyu vasiñchudu śēndriya rōgamul nivā
rimpanu vejjavai kṛpa guRiñchi parambu dirabugā~ṅga sa
tsampadalīya nīvegati dāśarathī karuṇāpayōnidhī. ॥ 40 ॥

kukṣinajāṇḍapaṃ ktulona gūrchi charācharajantukōṭi saṃ
rakṣaṇasēyu taṇḍrivi parampara nī tanayuṇḍanaina nā
pakṣamu nīvugāvalade pāpamu lenni yonarchinan jaga
drakṣaka kartavīvekada dāśarathī karuṇāpayōnidhī. ॥ 41 ॥

gaddariyō gihṛtkamala gandhara sānubhavambu~ñjendu pe
nniddavu gaṇḍu~ṃ dēṅṭi tharaṇīsuta kau~ṅgilipañjarambunan
muddulugulku rāchiluka muktinidhānamurāmarā~ṅgadē
taddayu nēṅḍu nākaḍaku dāśarathī karuṇāpayōnidhī. ॥ 42 ॥

kaliyuga martyakōṭininu gaṅgona rānividhambō bhaktava
tsalatavahimpavō chaṭula sāndravipaddaśa vārdhi gruṅkuchō
bilichina balka vintamaRapī naruliṭlanarādu gāka nī
talapuna lēde sīta cheRa dāśarathī karuṇāpayōnidhī. ॥ 43 ॥

janavara mīka thāli vinasai~mpaka karṇamulandu ghaṇṭikā
ninada vinōdamul sulupunīchunakun varamichchināvu ni
nnanayamunammi kolchina mahātmunakēmi yosaṅgu dōsanaṃ
dananuta mākosaṅgumaya dāśarathī karuṇāpayōnidhī. ॥ 44 ॥

pāpamu londuvēḻa raṇapannaga bhūta bhayajvārādulan
dāpada nonduvēḻa bharatāgraja mimmu bhajiñchuvārikin
brāpuga nīvudammu ḍirupakkiyalan jani tadvitti saṃ
tāpamu māmpi kāturaṭa dāśarathī karuṇāpayōnidhi. ॥ 45 ॥

agaṇita janmakarmaduri tāmbudhilō bahuduḥkhavīchikal
degipaḍavīḍalēka jagatīdhara nīpadabhakti nāvachē
dagili tarimpagōriti badampabaḍi nadu bhayambhu māmpavē
tagadani chittamaṃ diḍaka dāśarathī karuṇāpayōnidhī. ॥ 46 ॥

nēnonariñchu pāpamula nēkamulainanu nādujihvakuṃ
bānakamayyemīparama pāvananāmamudoṇṭi chilkarā
mānanugāvumanna tudi māṭaku sadgati jendegāvunan
dāni dharimpagōredanu dāśarathī karuṇāpayōnidhī. ॥ 47 ॥

paradhanamul hariñchi parabhāmalanaṇṭi parānna mabbinan
muripama kānimīñdanagu mōsameRuṅgadu mānasambu
staramadikālakiṅkara gadāhati pālpaḍanīka mammu nēdu
taRidarijērchi kāchedavo dāśarathī karuṇāpayōnidhī. ॥ 48 ॥

chēsiti ghōrakṛtyamulu chēsiti bhāgavatāpachāramul
chēsiti nanyadaivamula~ṃ jēri bhajiñchina vāripondu nē~ṃ
jēsina nēramul dala~ñchi chikkula~mbeṭṭakumayyayayya nī
dāsuṅḍanayya bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 49 ॥

parula dhanambu~ñjūchipara bhāmalajūchi harimpagōru ma
dgurutaramānasaṃ baneḍu doṅganubaṭṭinirūḍhadāsya vi
sphuritavivēka pāśamula~ṃ juṭṭi bhavachcharaṇambanē maru
ttaruvunagaṭṭivēyaga de dāśarathī karuṇāpayōnidhī. ॥ 50 ॥

salalita rāmanāma japasāra meRuṅganu gāśikāpurī
nilayuḍagānumīcharaṇa nīrajarēṇu mahāprabhāvamuṃ
deliyanahalyagānu jagatīvara nīdagu satyavākyamuṃ
dalapaga rāvaṇāsuruni tammuḍagānu bhavadvilāsamul
dalachinutimpa nātarame dāśarathī karuṇāpayōnidhī. ॥ 51 ॥

pātakulaina mīkṛpaku bātrulu kāretalañchichūḍa ja
ṭrātikigalge bāvana marātiki rājyasukhambugalge du
rjātiki buṇyamabbegapi jātimahattvamunondegāvunaṃ
dātava yeṭṭivāralaku dāśarathī karuṇāpayōnidhī. ॥ 52 ॥

māmaka pātaka vajramu mrāmpanagaṇyamu chitraguptulē
yēmani vrāturō? śamanuḍēmi vidhiñchuno? kālakiṅkara
stōma monarchiṭēmo? vinajoppaḍa dintakamunnedīnachiṃ
tāmaṇi yoṭlu gāchedavo dāśarathī karuṇāpayōnidhī. ॥ 53 ॥

dāsina chuṭṭūmā śabari? dāni dayāmati nēlināvu; nī
dāsuni dāsuḍā? guhuḍu tāvakadāsya mosaṅgināvu nē
jēsina pāpamō! vinuti chēsinagāvavu gāvumayya! nī
dāsulalōna nēnokaṅḍa dāśarathī karuṇāpayōnidhī. ॥ 54 ॥

dīkṣavahiñchi nākoladi dīnula nendaRi gāchitō jaga
drakṣaka tolliyā drupada rājatanūja talañchinantanē
yakṣayamaina valvaliḍi takkaṭa nāmoRajittagiñchi
pratyakṣamu gāvavēmiṭiki dāśarathī karuṇāpayōnidhī. ॥ 55 ॥

nīlaghanābhamūrtivagu ninnu ganuṅgonikōri vēḍinan
jālamusēsi ḍāgedavu saṃstuti kekkina rāmanāma mē
mūlanu dāchukōgalavu muktiki brāpadi pāpamūlaku
ddālamugāde māyeḍala dāśarathī karuṇāpayōnidhī. ॥ 56 ॥

valadu parāku bhaktajanavatsala nī charitambu vammugā
valadu parāku nībirudu vajramuvaṇṭidi gāna kūrakē
valadu parāku nādurita vārdhiki deppavugā manambulō
dalatumekā nirantaramu dāśarathī karunāpayōnidhī. ॥ 57 ॥

tappuleRuṅga lēka duritambulu sēsitinaṇṭi nīvumā
yappavugāvu maṇṭi nikananyulakun nuduraṇṭanaṇṭinī
koppidamaina dāsajanu loppina baṇṭuku baṭavaṇṭi nā
tappula kella nīvegati dāśarathī karuṇāpayōnidhī. ॥ 58 ॥

itaḍu durātmuḍañchujanu lenna~ṅga nāRaḍi~ṅgoṇṭinēnepō
patituṅḍa naṇṭinō patita pāvanamūrtivi nīvugalla nē
nitirula vēṅḍanaṇṭi niha michchinanimmuparambosaṅgumī
yatulita rāmanāma madhu rākṣara pāḻinirantaraṃ bahṛ
dgatamani nammikolchedanu dāśarathī karuṇāpayōnidhī. ॥ 59 ॥

añchitamainanīdu karuṇāmṛtasāramu nādupaini brō
kṣiñchina jāludānanira siñchedanāduritambu lelladū
liñcheda vairivarga meḍaliñcheda gōrkulanīdubaṇṭanai
dañcheda, gālakiṅkarula dāśarathī karuṇāpayōnidhī. ॥ 60 ॥

jalanidhu lēḍunokka mogi~ṃ jakkikidechcheśarambu, Rātiniṃ
palara~ṅga jēsenātiga~mba dābjaparāgamu, nī charitramuṃ
jalajabhavādi nirjarulu sannuti sēya~ṅga lēru gāvunaṃ
dalapanagaṇyamayya yidi dāśarathī karuṇāpayōnidhī. ॥ 61 ॥

kōtikiśakyamā yasurakōṭula gelvanu gālchebō nijaṃ
bātanimēna śītakaruḍauṭa davānalu ḍeṭṭivinta? mā
sītapativratā mahimasēvaku bhāgyamumīkaṭākṣamu
dhātaku śakyamā pogaḍa dāśarathī karuṇāpayōnidhī. ॥ 62 ॥

bhūpalalāma rāmaraghupuṅgavarāma trilōka rājya saṃ
sdhāpanarāma mōkṣaphala dāyaka rāma madīya pāpamul
pāpagadayyarāma ninu brastuti chēsedanayyarāma sī
tāpatirāma bhadragiri dāsarathī karuṇāpayōnidhī. ॥ 63 ॥

nīsahajambu sātvikamu nīviḍipaṭṭu sudhāpayōdhi, pa
dmāsanuḍātmajuṇḍu, gamalālayanī priyurālu nīku siṃ
hāsanamiddharitri; goḍugāka samakṣulu chandrabāskarul
nīsumatalpamādiphaṇi nīve samastamu golchinaṭṭi nī
dāsula bhāgyameṭṭidaya dāśarathī karuṇāpayōnidhī. ॥ 64 ॥

charaṇamu sōkinaṭṭi śilajavvanirūpagu ṭokkavinta, su
sdhiramuga nīṭipai girulu dēlina dokkaṭi vintagāni mī
smaraṇa danarchumānavulu sadgati jendina dentavinta? yī
dharanu dharātmajāramaṇa dāśarathī karuṇāpayōnidhī. ॥ 65 ॥

daivamu tallidaṇḍritagu dāta guruṇḍu sakhuṇḍu ninne kā
bhāvana sēyuchunnataRi pāpamulella manōvikāra du
rbhāvitujēyuchunnavikṛpāmativainanu kāvumī jaga
tpāvanamūrti bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 66 ॥

vāsava rājyabhōga sukha vārdhini dēlu prabhutvamabbinā
yāsakumēra lēdu kanakādrisamāna dhanambugūrchinaṃ
gāsunu veṇṭarādu kani kānaka chēsina puṇyapāpamul
vīsarabōva nīvu padivēlaku jālu bhavambunolla nī
dāsunigāga nēlukonu dāśarathī karuṇāpayōnidhī. ॥ 67 ॥

sūrijanul dayāparulu sūnṛtavādu lalubdhamānavul
vērapatipratāṅganalu viprulu gōvulu vēdamul mahā
bhāramudālpagā janulu pāvanamaina parōpakāra sa
tkāra meRuṅgulē rakaṭa dāśarathī karuṇāpayōnidhī. ॥ 68 ॥

vāricharāvatāramu vāridhilō joRabāRi krōdha vi
stāraguḍaina yā nigamataskaravīra niśācharēndruniṃ
jēri vadhiñchi vēdamula chikkeḍaliñchi viriñchiki mahō
dāratanichchitīvegada dāśarathī karuṇāpayōnidhī. ॥ 69 ॥

karamanura ktimandaramu gavvamugā nahirājudrāḍugā
dorakona dēvadānavulu dugdhapayōdhimathiñchuchunnachō
dharaṇichalimpalōkamulu tallaḍamandaga gūrmamai dharā
dharamu dhariñchitīvekada dāśarathī karuṇāpayōnidhī. ॥ 70 ॥

dhāruṇi jāpajuṭṭina vidhambunagaikoni hēmanētruḍa
vvāridhilōnadāginanu vānivadhiñchi varāhamūrtivai
dhāruṇidoṇṭikai vaḍini dakṣiṇaśṛṅgamuna dhariñchi vi
stāra monarchitīvē kada dāśarathī karuṇāpayōnidhī. ॥ 71 ॥

peṭapeṭanukku kambamuna bhīkaradanta nakhāntara prabhā
paṭalamu gappa nuppatili bhaṇḍanavīdhi nṛsiṃhabhīkara
sphuṭapaṭuśakti hēmakaśipu vidaḻiñchi surāripaṭṭi naṃ
taṭagṛpajūchitīvekada dāśarathī karuṇāpayōnidhī. ॥ 72 ॥

padayugaḻambu bhūgagana bhāgamula vesanūni vikramā
spadamagunabbalīndrunoka pādamunandala krindanottimē
lodavajagattrayambu buru hūtunikiyyavaṭuṇḍavainachi
tsadamalamūrti vīvekada dāśarathī karuṇāpayōnidhī. ॥ 73 ॥

iruvadiyokkamāRu dharaṇīśula nellavadhiñchi tatkaḻē
bara rudhira pravāhamuna baitṛkatarpaṇa moppajēsi bhū
suravarakōṭiki mudamu soppaḍa bhārgavarāmamūrtivai
dharaṇinosaṅgitī vekada dāśarathī karuṇāpayōnidhī. ॥ 74 ॥

duramuna dāṭakandunimi dhūrjaṭivil dunumāḍisītanuṃ
bariṇayamandi taṇḍripanupa ghana kānanabhūmi kēgi du
starapaṭuchaṇḍa kāṇḍakuliśāhati rāvaṇakumbhakarṇa bhū
dharamula gūlchitī vekada dāśarathī karuṇāpayōnidhī. ॥ 75 ॥

anupamayādavānvayasu dhābdhisudhānidhi kṛṣṇamūrtinī
kanujuḍugājaniñchi kujanāvaḻinella naḍañchi rōhiṇī
tanayuḍanaṅga bāhubala darpamuna balarāma mūrtivai
tanarina vēlpavīvekada dāśarathī karuṇāpayōnidhī. ॥ 76 ॥

suralunutimpagā dripura sundarula variyimpabuddharū
parayaga dālchitīvu tripurāsurakōṭi dahiñchunappuḍā
harunakudōḍugā varaśa rāsana bāṇamukhō grasādhanō
tkara monariñchitīvukada dāśarathī karuṇāpayōnidhī. ॥ 77 ॥

saṅkaradurgamai durita saṅkulamaina jagambujūchi sa
rvaṅkaṣalīla nu ttama turaṅgamunekki karāsibūni vī
rāṅkavilāsa moppa gali kākṛta sajjanakōṭiki nirā
taṅka monarchitīvukada dāśarathī karuṇāpayōnidhī. ॥ 78 ॥

manamunanūhapōṣaṇalu marvakamunne kaphādirōgamul
danuvunanaṇṭi mēnibigi dappakamunnenaruṇḍu mōkṣa sā
dhana monarimpa~ṅgāvalayu~ṃ dattvavichāramu māniyuṇḍuṭa
ltanuvunaku virōdhamidi dāśarathī karuṇāpayōnidhī. ॥ 79 ॥

mudamuna kāṭapaṭṭubhava mōhamadva diradāṅkuśambu saṃ
padala koṭāru kōrikala paṇṭa parambuna kādi vairula
nnadana jayiñchutrōva vipadabdhikināvagadā sadābhava
tsadamalanāmasaṃsmaraṇa dāśarathī karuṇāpayōnidhī. ॥ 80 ॥

durita latānusāra bhaya duḥkha kadambamu rāmanāmabhī
karatala hētichē~ṃ degi vakāvakalai chanakuṇḍa nērchunē
darikoni maṇḍuchuṇḍu śikha dārkonina śalabādikīṭakō
tkaramu vilīnamaichanave dāśarathī karuṇāpayōnidhī. ॥ 81 ॥

haripadabhaktinindriyaja yānvituḍuttamuṅḍindrimambulan
marugaka nilpanūdinanu madhyamuṅḍindriyapāraśyuḍai
paraginachō nikṛṣṭuḍani palkaga durmatinaina nannu nā
daramuna neṭlukāchedavo dāśarathī karuṇāpayōnidhī. ॥ 82 ॥

vanakarichikku mainasaku pāchavikiṃ jeḍipōye mīnutā
vinikiki~ñjikke~ñjilvaganu vēñduRu~ṃ jendenu lēḻḻu tāvilō
manikinaśiñche dēṭitara māyirumūṅṭini gelvanai dusā
dhanamulanī ve kāvanagu dāśarathī karuṇāpayōnidhī. ॥ 83 ॥

karamulumīkumrokkuliḍa kannulu mimmune chūḍa jihva mī
smaraṇadanarpavīnulubha vatkathalan vinuchuṇḍanāsa mī
yaRutunu beṭṭupūsarula kāsagonaṃ baramārtha sādhanō
tkaramidi chēyavēkṛpanu dāśarathī karuṇāpayōnidhī. ॥ 84 ॥

chiratarabhakti nokkatuḻasīdaḻa marpaṇa chēyuvāḍu khē
charagaru ḍōraga pramukha saṅghamulō velugan sadhā bhavat
suruchira dhīnda pādamula būjalonarchina vārikellada
tpara marachētidhātrigada dāśarathī karuṇāpayōnidhī. ॥ 85 ॥

bhānuḍu tūrpunanduganu puṭṭina~ṃ bāvaka chandra tējamul
hīnata jendinaṭlu jagadēka virājitamaina nī pada
dhyānamu chēyuchunna~ṃ bara daivamarīchulaḍaṅgakuṇḍu nē
dānava garva nirdaḻana dāśarathī karuṇāpayōnidhī. ॥ 86 ॥

nīmahanīyatattva rasa nirṇa yabōdha kathāmṛtābdhilō
dāmunugruṅkulāḍakavṛ thātanukaṣṭamujendi mānavuṃ
ḍī mahilōkatīrthamula nella muniṅgina durvikāra hṛ
tāmasapaṅkamul vidune dāśarathī karuṇāpayōnidhī. ॥ 87 ॥

nīmahanīyatattva rasa nirṇa yabōdha kathāmṛtābdhilō
dāmunugruṅkulāḍakavṛ thātanukaṣṭamujendi mānavuṃ
ḍī mahilōkatīrthamula nella muniṅgina durvikāra hṛ
tāmasapaṅkamul vidune dāśarathī karuṇāpayōnidhī. ॥ 88 ॥

kāñchana vastusaṅkalita kalmaṣa magni puṭambu beṭṭevā
riñchinarīti nātmanigiḍiñchina duṣkara durmalatrayaṃ
bañchita bha ktiyōga daha nārchiñdagulpaka pāyunē kana
tkāñchanakuṇḍalābharaṇa dāśarathī karuṇāpayōnidhī. ॥ 89 ॥

nīsati pekku galmuliḍanērpiri, lōka makalmaṣambugā
nīsuta sēyu pāvanamu nirmita kāryadhurīṇa dakṣuḍai
nīsutuḍichchu nāyuvulu ninna bhujiñchina~ṃ galgakuṇḍunē
dāsulakīpsi tārthamula dāśarathī karuṇāpayōnidhī. ॥ 90 ॥

vārijapatramandiḍina vārividhambuna vartanīyamaṃ
dāraya rompilōna danu vaṇṭani kummarapurvurīti saṃ
sāramuna melaṅguchu vichāraḍaiparamondugādesa
tkāra meRiṅgi mānavuḍu dāśarathī karuṇāpayōnidhī. ॥ 91 ॥

ekkaḍi tallidaṇḍri sutulekkaḍi vāru kaḻatra bāndhavaṃ
bekkaḍa jīvuṅḍeṭṭi tanu vettina buṭṭunu bōvuchunna vā
ḍokkaḍepāpa puṇaya phala mondina nokkaḍe kānarāḍuvē
Rokkaḍu veṇṭanaṇṭibhava mollanayākṛpa jūḍuvayyanī
ṭakkari māyalandiḍaka dāśarathī karuṇā payōnidhī. ॥ 92 ॥

dorasinakāyamulmudimi tōchina~ñjūchiprabhutvamulsiru
lmeRapulugāgajūchimaRi mēdinilōñdamatōḍivārumuṃ
daruguṭajūchichūchi tegu nāyuveRuṅgaka mōhapāśamu
ḻaruganivārikēmigati dāśarathī karuṇāpayōnidhī. ॥ 93 ॥

sirigalanāṅḍu maimaRachi chikkinanāṅḍudalañchi puṇyamul
pori~mbori sēyanaitinani pokkina~ṃ galgu negālichichchupai~ṃ
geralina vēḻañdappikoni kīḍpaḍu vēḻa jalambu gōri ta
ttaramuna~ṃ dravvinaṃ galade dāśarathī karuṇāpayōnidhī. ॥ 94 ॥

jīvanamiṅka~ṃ baṅkamuna jikkina mīnu chalimpakentayu
dāvunanilchi jīvaname daddayu~ṃ gōruvidhambu choppaḍaṃ
dāvalamaina~ṅgāni guRi tappanivāṅḍu tariñchuvāṅḍayā
tāvakabhaktiyō gamuna dāśarathī karuṇāpayōnidhī. ॥ 95 ॥

sarasunimānasambu sara sajñuḍeruṅgunu muṣkarādhamuṃ
ḍeRi~ṅgigrahiñchuvāḍe kola nēkanisamu~ṃ gāgadurduraṃ
baraya~ṅga nērchuneṭlu vika chābdamaranda rasaika saurabhō
tkaramumiḻinda mondukriya dāśarathī karuṇāpayōnidhī. ॥ 96 ॥

nō~ñchinatallidaṇḍriki~ṃ danūbhavuṅḍokkaḍechālu mēṭichē
chā~ñchanivāḍu vēRokaṅḍu chāchina lēdana kichchuvāṅḍunō
rā~ñchinijambakāni palu kāḍanivāṅḍu raṇambulōna mēn
dāchanivāṅḍu bhadragiri dāśarathī karuṇāpayōnidhī. ॥ 97 ॥

śrīyutajānakīramaṇa chinnayarūpa ramēśarāma nā
rāyaṇa pāhipāhiyani brastuti~ṃ jēsiti nāmanambunaṃ
bāyaka kilbiṣavraja vi pāṭanamanda~ṅga jēsi satkaḻā
dāyi phalambunākiyave dāśarathī karuṇāpayōnidhī. ॥ 98 ॥

entaṭipuṇyamō śabari yeṅgiligoṇṭivi vintagāde nī
mantana meṭṭidō yuḍuta mainika rāgra nakhāṅkurambulan
santasamanda~ṃ jēsitivi satkulajanmamu lēmi lekka vē
dāntamugāde nī mahima dāśarathī karuṇāpayōnidhī. ॥ 99 ॥

boṅkanivāṅḍeyōgyuḍari bṛndamu lettina chōṭajivvakuṃ
jaṅkanivāṅḍejōdu rabhasambuna narthi karambusā~ñchinaṃ
goṅkanivāṅḍedāta mimu~ṃ golchibhajiñchina vāṅḍe pōnirā
taṅka manasku~ṃ ḍenna ganu dāśarathī karuṇāpayōnidhī. ॥ 100 ॥

bhramaramugīṭakambu~ṃ goni pālpaḍi jhāṅkaraṇō kāriyai
bhramaramugānonarchunani palkuṭa~ṃ jēsi bhavādi duḥkhasaṃ
tamasameḍalchi bhaktisahi tambuga jīvuni viśvarūpa ta
ttvamunadhariñchu ṭēmarudu dāśarathī karuṇāpayōnidhī. ॥ 101 ॥

taruvulu pūchikāyalagu dakkusumambulu pūjagābhava
chcharaṇamu sōkidāsulaku sāramulō dhanadhānyarāśulai
karibhaṭa ghōṭakāmbara nakāyamulai virajā samu
ttaraṇa monarchujitramidi dāśarathī karuṇāpayōnidhī. ॥ 102 ॥

paṭṭitibhaṭṭarāryaguru pādamulimmeyinūrdhva puṇḍramul
veṭṭitimantrarāja moḍi beṭṭiti nayyamakiṅka rālikiṃ
gaṭṭitibommamīcharaṇa kañjalandu~ṃ dalampupeṭṭi bō
daṭṭiti~ṃ bāpapuñjamula dāśarathī karuṇāpayōnidhī. ॥ 103 ॥

allana liṅgamantri sutuḍatrija gōtrajuḍādiśākha kaṃ
cherla kulōdbavuṃ dambrasiddhiḍanai bhavadaṅkitambugā
nellakavul nutimpa rachiyiñchiti gōpakavīndruḍan jaga
dvallabha nīku dāsuḍanu dāśarathī karuṇāpayōnidhī. ॥ 104 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *