Dakshinamurthy Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

śāntipāṭhaḥ
ōṃ yō brahmāṇaṃ vidadhāti pūrvaṃ
yō vai vēdāṃścha prahiṇōti tasmai ।
taṃhadēvamātma buddhiprakāśaṃ
mumukṣurvai śaraṇamahaṃ prapadyē ॥

dhyānam
ōṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ
varśiṣṭhāntēvasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ ।
āchāryēndraṃ karakalita chinmudramānandamūrtiṃ
svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍē ॥

vaṭaviṭapisamīpē bhūmibhāgē niṣaṇṇaṃ
sakalamunijanānāṃ jñānadātāramārāt ।
tribhuvanagurumīśaṃ dakṣiṇāmūrtidēvaṃ
jananamaraṇaduḥkhachChēda dakṣaṃ namāmi ॥

chitraṃ vaṭatarōrmūlē vṛddhāḥ śiṣyāḥ gururyuvā ।
gurōstu maunavyākhyānaṃ śiṣyāstuchChinnasaṃśayāḥ ॥

ōṃ namaḥ praṇavārthāya śuddhajñānaikamūrtayē ।
nirmalāya praśāntāya dakṣiṇāmūrtayē namaḥ ॥

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ ।
gurussākṣāt paraṃ brahmā tasmai śrī guravē namaḥ ॥

nidhayē sarvavidyānāṃ bhiṣajē bhavarōgiṇām ।
guravē sarvalōkānāṃ dakṣiṇāmūrtayē namaḥ ॥

chidōghanāya mahēśāya vaṭamūlanivāsinē ।
sachchidānanda rūpāya dakṣiṇāmūrtayē namaḥ ॥

īśvarō gururātmēti mūrtibhēda vibhāginē ।
vyōmavad-vyāptadēhāya dakṣiṇāmūrtayē namaḥ ॥

aṅguṣṭhatarjanī yōgamudrā vyājēnayōginām ।
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyōgatā śivaḥ ॥

ōṃ śāntiḥ śāntiḥ śāntiḥ ॥

stōtram
viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivōdbhūtaṃ yathānidrayā ।
yassākṣātkurutē prabhōdhasamayē svātmānamē vādvayaṃ
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 1 ॥

bījasyāntati vāṅkurō jagaditaṃ prāṅnarvikalpaṃ punaḥ
māyākalpita dēśakālakalanā vaichitryachitrīkṛtam ।
māyāvīva vijṛmbhayatyapi mahāyōgīva yaḥ svēchChayā
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 2 ॥

yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsatē
sākṣāttatvamasīti vēdavachasā yō bōdhayatyāśritān ।
yassākṣātkaraṇādbhavēnna puranāvṛttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 3 ॥

nānāchChidra ghaṭōdara sthita mahādīpa prabhābhāsvaraṃ
jñānaṃ yasya tu chakṣurādikaraṇa dvārā bahiḥ spandatē ।
jānāmīti tamēva bhāntamanubhātyētatsamastaṃ jagat
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 4 ॥

dēhaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ
strī bālāndha jaḍōpamāstvahamiti bhrāntābhṛśaṃ vādinaḥ ।
māyāśakti vilāsakalpita mahāvyāmōha saṃhāriṇē
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 5 ॥

rāhugrasta divākarēndu sadṛśō māyā samāchChādanāt
sanmātraḥ karaṇōpa saṃharaṇatō yō’bhūtsuṣuptaḥ pumān ।
prāgasvāpsamiti prabhōdasamayē yaḥ pratyabhijñāyatē
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 6 ॥

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā ।
svātmānaṃ prakaṭīkarōti bhajatāṃ yō mudrayā bhadrayā
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 7 ॥

viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyachāryatayā tathaiva pitṛ putrādyātmanā bhēdataḥ ।
svapnē jāgrati vā ya ēṣa puruṣō māyā paribhrāmitaḥ
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 8 ॥

bhūrambhāṃsyanalō’nilōmbara maharnāthō himāṃśuḥ pumān
ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaṣṭakam ।
nānyatkiñchana vidyatē vimṛśatāṃ yasmātparasmādvibhō
tasmai gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 9 ॥

sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stavē
tēnāsva śravaṇāttadartha mananāddhyānāchcha saṅkīrtanāt ।
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ
siddhyēttatpunaraṣṭadhā pariṇataṃ chaiśvarya mavyāhatam ॥ 10 ॥

॥ iti śrīmachChaṅkarāchāryavirachitaṃ dakṣiṇāmurtistōtraṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *