Chandra Ashtottara Shatanamavali In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṁ śrīmatē namaḥ |
ōṁ śaśadharāya namaḥ |
ōṁ candrāya namaḥ |
ōṁ tārādhīśāya namaḥ |
ōṁ niśākarāya namaḥ |
ōṁ sudhānidhayē namaḥ |
ōṁ sadārādhyāya namaḥ |
ōṁ satpatayē namaḥ |
ōṁ sādhupūjitāya namaḥ | 9

ōṁ jitēndriyāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jyōtiścakrapravartakāya namaḥ |
ōṁ vikartanānujāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viduṣāmpatayē namaḥ |
ōṁ dōṣākarāya namaḥ |
ōṁ duṣṭadūrāya namaḥ | 18

ōṁ puṣṭimatē namaḥ |
ōṁ śiṣṭapālakāya namaḥ |
ōṁ aṣṭamūrtipriyāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ kaṣṭadārukuṭhārakāya namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ dyucarāya namaḥ |
ōṁ dēvabhōjanāya namaḥ | 27

ōṁ kalādharāya namaḥ |
ōṁ kālahētavē namaḥ |
ōṁ kāmakr̥tē namaḥ |
ōṁ kāmadāyakāya namaḥ |
ōṁ mr̥tyusaṁhārakāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ nityānuṣṭhānadāyakāya namaḥ |
ōṁ kṣapākarāya namaḥ |
ōṁ kṣīṇapāpāya namaḥ | 36

ōṁ kṣayavr̥ddhisamanvitāya namaḥ |
ōṁ jaivātr̥kāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śubhrāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ jayaphalapradāya namaḥ |
ōṁ sudhāmayāya namaḥ |
ōṁ surasvāminē namaḥ |
ōṁ bhaktānāmiṣṭadāyakāya namaḥ | 45

ōṁ bhuktidāya namaḥ |
ōṁ muktidāya namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ bhaktadāridryabhañjakāya namaḥ |
ōṁ sāmagānapriyāya namaḥ |
ōṁ sarvarakṣakāya namaḥ |
ōṁ sāgarōdbhavāya namaḥ |
ōṁ bhayāntakr̥tē namaḥ |
ōṁ bhaktigamyāya namaḥ | 54

ōṁ bhavabandhavimōcakāya namaḥ |
ōṁ jagatprakāśakiraṇāya namaḥ |
ōṁ jagadānandakāraṇāya namaḥ |
ōṁ nissapatnāya namaḥ |
ōṁ nirāhārāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ bhūcchayā:’:’cchāditāya namaḥ |
ōṁ bhavyāya namaḥ | 63

ōṁ bhuvanapratipālakāya namaḥ |
ōṁ sakalārtiharāya namaḥ |
ōṁ saumyajanakāya namaḥ |
ōṁ sādhuvanditāya namaḥ |
ōṁ sarvāgamajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sanakādimunistutāya namaḥ |
ōṁ sitacchatradhvajōpētāya namaḥ |
ōṁ sitāṅgāya namaḥ | 72

ōṁ sitabhūṣaṇāya namaḥ |
ōṁ śvētamālyāmbaradharāya namaḥ |
ōṁ śvētagandhānulēpanāya namaḥ |
ōṁ daśāśvarathasaṁrūḍhāya namaḥ |
ōṁ daṇḍapāṇayē namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ kundapuṣpōjjvalākārāya namaḥ |
ōṁ nayanābjasamudbhavāya namaḥ |
ōṁ ātrēyagōtrajāya namaḥ | 81

ōṁ atyantavinayāya namaḥ |
ōṁ priyadāyakāya namaḥ |
ōṁ karuṇārasasampūrṇāya namaḥ |
ōṁ karkaṭaprabhavē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ caturaśrāsanārūḍhāya namaḥ |
ōṁ caturāya namaḥ |
ōṁ divyavāhanāya namaḥ |
ōṁ vivasvanmaṇḍalāgnēyavāsasē namaḥ | 90

ōṁ vasusamr̥ddhidāya namaḥ |
ōṁ mahēśvarapriyāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ mērugōtrapradakṣiṇāya namaḥ |
ōṁ grahamaṇḍalamadhyasthāya namaḥ |
ōṁ grasitārkāya namaḥ |
ōṁ grahādhipāya namaḥ |
ōṁ dvijarājāya namaḥ |
ōṁ dyutilakāya namaḥ | 99

ōṁ dvibhujāya namaḥ |
ōṁ dvijapūjitāya namaḥ |
ōṁ audumbaranagāvāsāya namaḥ |
ōṁ udārāya namaḥ |
ōṁ rōhiṇīpatayē namaḥ |
ōṁ nityōdayāya namaḥ |
ōṁ munistutyāya namaḥ |
ōṁ nityānandaphalapradāya namaḥ |
ōṁ sakalāhlādanakarāya namaḥ || 108

ithi sri chandra ashtottara shatanamavali sampurnam ||

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *