Chakshushopanishad Chakshushmati In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

asyāḥ chākṣuṣīvidyāyāḥ ahirbudhnya ṛṣiḥ । gāyatrī Chandaḥ । sūryō dēvatā । chakṣurōganivṛttayē japē viniyōgaḥ ।

ōṃ chakṣuśchakṣuśchakṣuḥ tējaḥ sthirō bhava । māṃ pāhi pāhi । tvaritaṃ chakṣurōgān śamaya śamaya । mama jātarūpaṃ tējō darśaya darśaya । yathāhaṃ andhō na syāṃ tathā kalpaya kalpaya । kalyāṇaṃ kuru kuru । yāni mama pūrvajanmōpārjitāni chakṣuḥ pratirōdhaka duṣkṛtāni sarvāṇi nirmūlaya nirmūlaya ।

ōṃ namaḥ chakṣustējōdātrē divyāya bhāskarāya । ōṃ namaḥ karuṇākarāyā’mṛtāya । ōṃ namaḥ sūryāya । ōṃ namō bhagavatē sūryāyākṣitējasē namaḥ । khēcharāya namaḥ । mahatē namaḥ । rajasē namaḥ । tamasē namaḥ । asatō mā sadgamaya । tamasō mā jyōtirgamaya । mṛtyōrmā amṛtaṃ gamaya । uṣṇō bhagavān śuchirūpaḥ । haṃsō bhagavān śuchirapratirūpaḥ ।

ya imāṃ chakṣuṣmatīṃ vidyāṃ brāhmaṇō nityamadhītē na tasya akṣirōgō bhavati । na tasya kulē andhō bhavati । aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati ।

viśvarūpaṃ ghṛṇinaṃ jātavēdasaṃ hiraṇmayaṃ puruṣaṃ jyōtīrūpaṃ tapantaṃ sahasraraśmiḥ śatadhāvartamānaḥ । puraḥ prajānāmudayatyēṣa sūryaḥ ।

ōṃ namō bhagavatē ādityāya akṣitējasē ahō vāhini vāhini svāhā ।
[ōṃ namō bhagavatē ādityāya sūryāyāhō vāhinyahōvāhinī svāhā ।]

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *