Annapurna Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

nityānandakarī varābhayakarī saundarya ratnākarī
nirdhūtākhila ghōra pāvanakarī pratyakṣa māhēśvarī ।
prālēyāchala vaṃśa pāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 1 ॥

nānā ratna vichitra bhūṣaṇakari hēmāmbarāḍambarī
muktāhāra vilambamāna vilasat-vakṣōja kumbhāntarī ।
kāśmīrāgaru vāsitā ruchikarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 2 ॥

yōgānandakarī ripukṣayakarī dharmaikya niṣṭhākarī
chandrārkānala bhāsamāna laharī trailōkya rakṣākarī ।
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 3 ॥

kailāsāchala kandarālayakarī gaurī-hyumāśāṅkarī
kaumārī nigamārtha-gōcharakarī-hyōṅkāra-bījākṣarī ।
mōkṣadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 4 ॥

dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍōdarī
līlā-nāṭaka-sūtra-khēlanakarī vijñāna-dīpāṅkurī ।
śrīviśvēśamanaḥ-prasādanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 5 ॥

urvīsarvajayēśvarī jayakarī mātā kṛpāsāgarī
vēṇī-nīlasamāna-kuntaladharī nityānna-dānēśvarī ।
sākṣānmōkṣakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 6 ॥

ādikṣānta-samastavarṇanakarī śambhōstribhāvākarī
kāśmīrā tripurēśvarī trinayani viśvēśvarī śarvarī ।
svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 7 ॥

dēvī sarvavichitra-ratnaruchitā dākṣāyiṇī sundarī
vāmā-svādupayōdharā priyakarī saubhāgyamāhēśvarī ।
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 8 ॥

chandrārkānala-kōṭikōṭi-sadṛśī chandrāṃśu-bimbādharī
chandrārkāgni-samāna-kuṇḍala-dharī chandrārka-varṇēśvarī
mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 9 ॥

kṣatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī
sarvānandakarī sadā śivakarī viśvēśvarī śrīdharī ।
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṃ dēhi kṛpāvalambanakarī mātānnapūrṇēśvarī ॥ 10 ॥

annapūrṇē sādāpūrṇē śaṅkara-prāṇavallabhē ।
jñāna-vairāgya-siddhayarthaṃ bikbiṃ dēhi cha pārvatī ॥ 11 ॥

mātā cha pārvatīdēvī pitādēvō mahēśvaraḥ ।
bāndhavā: śivabhaktāścha svadēśō bhuvanatrayam ॥ 12 ॥

sarva-maṅgala-māṅgalyē śivē sarvārtha-sādhikē ।
śaraṇyē tryambakē gauri nārāyaṇi namō’stu tē ॥ 13 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *