Angaraka Kavacham In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

asya śrī aṅgāraka kavachasya, kaśyapa ṛṣīḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, bhauma prītyarthē japē viniyōgaḥ ॥

dhyānam
raktāmbarō raktavapuḥ kirīṭī chaturbhujō mēṣagamō gadābhṛt ।
dharāsutaḥ śaktidharaścha śūlī sadā mama syādvaradaḥ praśāntaḥ ॥

atha aṅgāraka kavacham
aṅgārakaḥ śirō rakṣēt mukhaṃ vai dharaṇīsutaḥ ।
śravau raktambaraḥ pātu nētrē mē raktalōchanaḥ ॥ 1 ॥

nāsāṃ śaktidharaḥ pātu mukhaṃ mē raktalōchanaḥ ।
bhujau mē raktamālī cha hastau śaktidharastathā ॥2 ॥

vakṣaḥ pātu varāṅgaścha hṛdayaṃ pātu rōhitaḥ ।
kaṭiṃ mē graharājaścha mukhaṃ chaiva dharāsutaḥ ॥ 3 ॥

jānujaṅghē kujaḥ pātu pādau bhaktapriyaḥ sadā ।
sarvāṇyanyāni chāṅgāni rakṣēnmē mēṣavāhanaḥ ॥ 4 ॥

phalaśrutiḥ
ya idaṃ kavachaṃ divyaṃ sarvaśatrunivāraṇam ।
bhūtaprētapiśāchānāṃ nāśanaṃ sarvasiddhidam ॥

sarvarōgaharaṃ chaiva sarvasampatpradaṃ śubham ।
bhuktimuktipradaṃ nṝṇāṃ sarvasaubhāgyavardhanam ॥

rōgabandhavimōkṣaṃ cha satyamētanna saṃśayaḥ ॥

॥ iti śrī mārkaṇḍēyapurāṇē aṅgāraka kavachaṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *