विष्णु अष्टोत्तर शतनामावली | Vishnu Ashtottara Shatanamavali In Hindi

Also Read This In:- Bengali, English, Gujarati, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

जगत के पालनाहार के रूप में भगवान विष्णु की पूजा की जाती है, भगवान विष्णु के 24 अवतारों और उसमें दर्शाए कर्मो से लोगों भगवान विष्णु को उसनके अवतार के रूप जैसे कृष्ण, श्री राम में भी पूजा करते है यह पर विष्णु पूजा के लिएसंस्कृत में लिखे 108 नामावली दिन गई है।

विष्णु अष्टोत्तर शतनामावली (विष्णुजी के 108 नाम)

ओं विष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं वषट्काराय नमः ।
ओं देवदेवाय नमः ।
ओं वृषाकपये नमः ।
ओं दामोदराय नमः ।
ओं दीनबन्धवे नमः ।
ओं आदिदेवाय नमः ।
ओं अदितेस्तुताय नमः । 9

ओं पुण्डरीकाय नमः ।
ओं परानन्दाय नमः ।
ओं परमात्मने नमः ।
ओं परात्पराय नमः ।
ओं परशुधारिणे नमः ।
ओं विश्वात्मने नमः ।
ओं कृष्णाय नमः ।
ओं कलिमलापहारिणे नमः ।
ओं कौस्तुभोद्भासितोरस्काय नमः । 18

ओं नराय नमः ।
ओं नारायणाय नमः ।
ओं हरये नमः ।
ओं हराय नमः ।
ओं हरप्रियाय नमः ।
ओं स्वामिने नमः ।
ओं वैकुण्ठाय नमः ।
ओं विश्वतोमुखाय नमः ।
ओं हृषीकेशाय नमः । 27

ओं अप्रमेयात्मने नमः ।
ओं वराहाय नमः ।
ओं धरणीधराय नमः ।
ओं वामनाय नमः ।
ओं वेदवक्ताय नमः ।
ओं वासुदेवाय नमः ।
ओं सनातनाय नमः ।
ओं रामाय नमः ।
ओं विरामाय नमः । 36

ओं विरजाय नमः ।
ओं रावणारये नमः ।
ओं रमापतये नमः ।
ओं वैकुण्ठवासिने नमः ।
ओं वसुमते नमः ।
ओं धनदाय नमः ।
ओं धरणीधराय नमः ।
ओं धर्मेशाय नमः ।
ओं धरणीनाथाय नमः । 45

ओं ध्येयाय नमः ।
ओं धर्मभृतांवराय नमः ।
ओं सहस्रशीर्षाय नमः ।
ओं पुरुषाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपादे नमः ।
ओं सर्वगाय नमः ।
ओं सर्वविदे नमः ।
ओं सर्वाय नमः । 54

ओं शरण्याय नमः ।
ओं साधुवल्लभाय नमः ।
ओं कौसल्यानन्दनाय नमः ।
ओं श्रीमते नमः ।
ओं रक्षसःकुलनाशकाय नमः ।
ओं जगत्कर्ताय नमः ।
ओं जगद्धर्ताय नमः ।
ओं जगज्जेताय नमः ।
ओं जनार्तिहराय नमः । 63

ओं जानकीवल्लभाय नमः ।
ओं देवाय नमः ।
ओं जयरूपाय नमः ।
ओं जलेश्वराय नमः ।
ओं क्षीराब्धिवासिने नमः ।
ओं क्षीराब्धितनयावल्लभाय नमः ।
ओं शेषशायिने नमः ।
ओं पन्नगारिवाहनाय नमः ।
ओं विष्टरश्रवसे नमः । 72

ओं माधवाय नमः ।
ओं मथुरानाथाय नमः ।
ओं मुकुन्दाय नमः ।
ओं मोहनाशनाय नमः ।
ओं दैत्यारिणे नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं अच्युताय नमः ।
ओं मधुसूदनाय नमः ।
ओं सोमसूर्याग्निनयनाय नमः । 81

ओं नृसिंहाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं नित्याय नमः ।
ओं निरामयाय नमः ।
ओं शुद्धाय नमः ।
ओं नरदेवाय नमः ।
ओं जगत्प्रभवे नमः ।
ओं हयग्रीवाय नमः ।
ओं जितरिपवे नमः । 90

ओं उपेन्द्राय नमः ।
ओं रुक्मिणीपतये नमः ।
ओं सर्वदेवमयाय नमः ।
ओं श्रीशाय नमः ।
ओं सर्वाधाराय नमः ।
ओं सनातनाय नमः ।
ओं सौम्याय नमः ।
ओं सौम्यप्रदाय नमः ।
ओं स्रष्टे नमः । 99

ओं विष्वक्सेनाय नमः ।
ओं जनार्दनाय नमः ।
ओं यशोदातनयाय नमः ।
ओं योगिने नमः ।
ओं योगशास्त्रपरायणाय नमः ।
ओं रुद्रात्मकाय नमः ।
ओं रुद्रमूर्तये नमः ।
ओं राघवाय नमः ।
ओं मधुसूदनाय नमः । 108 |

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *