Venkatesh Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

kamalākucha chūchuka kuṅkamatō
niyatāruṇi tātula nīlatanō ।
kamalāyata lōchana lōkapatē
vijayībhava vēṅkaṭa śailapatē ॥

sachaturmukha ṣaṇmukha pañchamukhē
pramukhā khiladaivata mauḻimaṇē ।
śaraṇāgata vatsala sāranidhē
paripālaya māṃ vṛṣa śailapatē ॥

ativēlatayā tava durviṣahai
ranu vēlakṛtai raparādhaśataiḥ ।
bharitaṃ tvaritaṃ vṛṣa śailapatē
parayā kṛpayā paripāhi harē ॥

adhi vēṅkaṭa śaila mudāramatē-
rjanatābhi matādhika dānaratāt ।
paradēvatayā gaditānigamaiḥ
kamalādayitānna paraṅkalayē ॥

kala vēṇura vāvaśa gōpavadhū
śata kōṭi vṛtātsmara kōṭi samāt ।
prati pallavikābhi matāt-sukhadāt
vasudēva sutānna paraṅkalayē ॥

abhirāma guṇākara dāśaradhē
jagadēka dhanurthara dhīramatē ।
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayā jaladhē ॥

avanī tanayā kamanīya karaṃ
rajanīkara chāru mukhāmburuham ।
rajanīchara rājata mōmi hiraṃ
mahanīya mahaṃ raghurāmamayē ॥

sumukhaṃ suhṛdaṃ sulabhaṃ sukhadaṃ
svanujaṃ cha sukāyama mōghaśaram ।
apahāya raghūdvaya manyamahaṃ
na kathañchana kañchana jātubhajē ॥

vinā vēṅkaṭēśaṃ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṃ smarāmi smarāmi ।
harē vēṅkaṭēśa prasīda prasīda
priyaṃ vēṅkaṭeśa prayachCha prayachCha ॥

ahaṃ dūradastē padāṃ bhōjayugma
praṇāmēchChayā gatya sēvāṃ karōmi ।
sakṛtsēvayā nitya sēvāphalaṃ tvaṃ
prayachCha payachCha prabhō vēṅkaṭēśa ॥

ajñāninā mayā dōṣā na śēṣānvihitān harē ।
kṣamasva tvaṃ kṣamasva tvaṃ śēṣaśaila śikhāmaṇē ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *