Vedasara Shiva Stotram In English

Also Read This In:- Hindi, Kannada, Tamil, Telugu.

paśūnāṃ patiṃ pāpanāśaṃ pareśaṃ
gajendrasya kṛttiṃ vasānaṃ vareṇyam |
jaṭājūṭamadhye sphuradgāṅgavāriṃ
mahādevamekaṃ smarāmi smarārim || 1 ||

maheśaṃ sureśaṃ surārārtināśaṃ
vibhuṃ viśvanāthaṃ vibhūtyaṅgabhūṣam |
virūpākṣamindvarka vahnitrinetraṃ
sadānandamīḍe prabhuṃ pañcavaktram || 2 ||

girīśaṃ gaṇeśaṃ gale nīlavarṇaṃ
gavendrādhirūḍhaṃ gaṇātītarūpam |
bhavaṃ bhāsvaraṃ bhasmanā bhūṣitāṅgaṃ
bhavānīkalatraṃ bhaje pañcavaktram|| 3 ||

śivākānta śambho śaśāṅkārdhamaule
maheśāna śūlin jaṭājūṭadhārin |
tvameko jagadvyāpako viśvarūpa
prasīda prasīda prabho pūrṇarūpa || 4 ||

parātmānamekaṃ jagadvījamādyaṃ
nirīhaṃ nirākāramoṅkāravedyam |
yato jāyate pālyate yena viśvaṃ
tamīśaṃ bhaje līyate yatra viśvam || 5 ||

na bhūmirna cāpo na vahnirna vāyur
na cākāśa āste na tandrā na nidrā |
na grīṣmo na śīto na deśo na veṣo
na yasyāsti mūrtistrimūrti tamīḍe || 6 ||

ajaṃ śāśvataṃ kāraṇaṃ kāraṇānāṃ
śivaṃ kevalaṃ bhāsakaṃ bhāsakānām |
turīyaṃ tamaḥpāramādyantahīnaṃ
prapadye paraṃ pāvanaṃ dvaitahīnam || 7 ||

namaste namaste vibho viśvamūrte
namaste namaste cidānandamūrte |
namaste namaste tapoyogagamya
namaste namaste śrutijñānagamya || 8 ||

prabho śūlapāṇe vibho viśvanātha
mahādeva śambho maheśa trinetra |
śivākānta śānta smarāre purāre
tvadanyo vareṇyo na mānyo na gaṇyaḥ || 9 ||

śambho maheśa karuṇāmaya śūlapāṇe
gaurīpate paśupate paśupāśanāśin |
kāśīpate karuṇayā jagadetadekas _
tvaṃ haṃsi pāsi vidadhāsi maheśvaro’si || 10 ||

tvatto jagadbhavati deva bhava smarāre
tvayyeva tiṣṭhati jaganmṛḍa viśvanātha |
tvayyeva gacchati layaṃ jagadetadīśa
liṅgātmakaṃ hara carācaraviśvarūpin || 11 ||

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *