Taittiriya Upanishad Bruguvalli English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

(tai.ā.9.1.1)

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

bhṛgu̠rvai vā̍ru̠ṇiḥ । varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tasmā̍ ē̠tatprō̍vācha । anna̍-mprā̠ṇa-ñchakṣu̠śśrōtra̠-mmanō̠ vācha̠miti̍ । tagṃ hō̍vācha । yatō̠ vā i̠māni̠ bhūtā̍ni̠ jāya̍ntē । yēna̠ jātā̍ni̠ jīva̍nti । yatpraya̍ntya̠bhisaṃvi̍śanti । tadviji̍jñāsasva । tadbrahmēti̍ । sa tapō̍-‘tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥
iti prathamō-‘nuvākaḥ ॥

anna̠-mbrahmēti̠ vya̍jānāt । a̠nnāddhyē̍va khalvi̠māni̠ bhutā̍ni̠ jāya̍ntē । annē̍na̠ jātā̍ni̠ jīva̍nti । anna̠-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-‘tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥
iti dvitīyō-‘nuvākaḥ ॥

prā̠ṇō bra̠hmēti̠ vya̍jānāt । prā̠ṇāddhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । prā̠ṇēna̠ jātā̍ni̠ jīva̍nti । prā̠ṇa-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-‘tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥
iti tṛtīyō-‘nuvākaḥ ॥

manō̠ brahmēti̠ vya̍jānāt । mana̍sō̠ hyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । mana̍sā̠ jātā̍ni̠ jīva̍nti । mana̠ḥ praya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-‘tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥
iti chaturthō-‘nuvākaḥ ॥

vi̠jñāna̠-mbrahmēti̠ vya̍jānāt । vi̠jñānā̠ddhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । vi̠jñānē̍na̠ jātā̍ni̠ jīva̍nti । vi̠jñāna̠-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇa̠-mpita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍-‘tapyata । sa tapa̍sta̠ptvā ॥ 1 ॥
iti pañchamō-‘nuvākaḥ ॥

ā̠na̠ndō bra̠hmēti̠ vya̍jānāt । ā̠nandā̠ddhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । ā̠na̠ndēna̠ jātā̍ni̠ jīva̍nti । ā̠na̠nda-mpraya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । saiṣā bhā̎rga̠vī vā̍ru̠ṇī vi̠dyā । pa̠ra̠mē vyō̍ma̠nprati̍ṣṭhitā । sa ya ē̠vaṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥
iti ṣaṣṭhō-‘nuvākaḥ ॥

anna̠-nna ni̍ndyāt । tadvra̠tam । prā̠ṇō vā annam̎ । śarī̍ramannā̠dam । prā̠ṇē śarī̍ra̠-mprati̍ṣṭhitam । śarī̍rē prā̠ṇaḥ prati̍ṣṭhitaḥ । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhita̠ṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥
iti saptamō-‘nuvākaḥ ॥

anna̠-nna pari̍chakṣīta । tadvra̠tam । āpō̠ vā annam̎ । jyōti̍rannā̠dam । a̠psu jyōti̠ḥ prati̍ṣṭhitam । jyōti̠ṣyāpa̠ḥ prati̍ṣṭhitāḥ । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhita̠ṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । mahā̠nbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥
ityaṣṭamō-‘nuvākaḥ ॥

anna̍-mba̠hu ku̍rvīta । tadvra̠tam । pṛ̠thi̠vī vā annam̎ । ā̠kā̠śō̎-‘nnā̠daḥ । pṛ̠thi̠vyāmā̍kā̠śaḥ prati̍ṣṭhitaḥ । ā̠kā̠śē pṛ̍thi̠vī prati̍ṣṭhitā । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhita̠ṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hānkī̠rtyā ॥ 1 ॥
iti navamō-‘nuvākaḥ ॥

na kañchana vasatau pratyā̍chakṣī̠ta । tadvra̠tam । tasmādyayā kayā cha vidhayā bahva̍nna-mprā̠pnuyāt । arādhyasmā annami̍tyācha̠kṣatē । ētadvai mukhatō̎-‘nnagṃ rā̠ddham । mukhatō-‘smā a̍nnagṃ rā̠dhyatē । ētadvai madhyatō̎-‘nnagṃ rā̠ddham । madhyatō-‘smā a̍nnagṃ rā̠dhyatē । ētadvā antatō̎-‘nnagṃ rā̠ddham । antatō-‘smā a̍nnagṃ rā̠dhyatē ॥ 1 ॥
ya ē̍vaṃ vē̠da । kṣēma i̍ti vā̠chi । yōgakṣēma iti prā̍ṇāpā̠nayōḥ । karmē̍ti ha̠stayōḥ । gatiri̍ti pā̠dayōḥ । vimuktiri̍ti pā̠yau । iti mānuṣī̎ssamā̠jñāḥ । atha dai̠vīḥ । tṛptiri̍ti vṛ̠ṣṭau । balami̍ti vi̠dyuti ॥ 2 ॥
yaśa i̍ti pa̠śuṣu । jyōtiriti na̍kṣatrē̠ṣu । prajātiramṛtamānanda i̍tyupa̠sthē । sarvami̍tyākā̠śē । tatpratiṣṭhētyu̍pāsī̠ta । pratiṣṭhā̍vānbha̠vati । tanmaha ityu̍pāsī̠ta । ma̍hānbha̠vati । tanmana ityu̍pāsī̠ta । māna̍vānbha̠vati ॥ 3 ॥
tannama ityu̍pāsī̠ta । namyantē̎-‘smai kā̠māḥ । tadbrahmētyu̍pāsī̠ta । brahma̍vānbha̠vati । tadbrahmaṇaḥ parimara ityu̍pāsī̠ta । paryēṇa-mmriyantē dviṣanta̍ssapa̠tnāḥ । pari yē̎-‘priyā̎ bhrātṛ̠vyāḥ । sa yaśchā̍ya-mpu̠ruṣē । yaśchāsā̍vādi̠tyē । sa ēka̍ḥ ॥ 4 ॥
sa ya̍ ēva̠ṃ vit । asmāṃllō̍kātprē̠tya । ētamannamaya-mātmānamupa̍saṅkra̠mya । ēta-mprāṇamaya-mātmānamupa̍saṅkra̠mya । ēta-mmanōmaya-mātmānamupa̍saṅkra̠mya । ētaṃ vijñānamaya-mātmānamupa̍saṅkra̠mya । ētamānandamaya-mātmānamupa̍saṅkra̠mya । imāṃllōkankāmānnī -kāmarūpya̍nu-sa̠ñcharann । ētathsāma gā̍yannā̠stē । hā(3) vu̠ hā(3) vu̠ hā(3) vu̍ ॥ 5 ॥
a̠hamanna-ma̠hamanna-ma̠hamannam । a̠hamannā̠dō(3)-‘̠hamannā̠dō(3)-‘̠hamannā̠daḥ । a̠hagg ślōka̠kṛda̠hagg ślōka̠kṛda̠hagg ślōka̠kṛt । a̠hamasmi prathamajā ṛtā(3) sya̠ । pūrva-ndēvēbhyō amṛtasya nā(3) bhā̠yi̠ । yō mā dadāti sa idēva mā(3) vā̠ḥ । a̠hamanna̠-manna̍-ma̠danta̠mā(3) dmi̠ । aha̠ṃ viśva̠-mbhuva̍na̠-mabhya̍bha̠vām । suva̠rna jyōtī̎ḥ । ya ē̠vaṃ vēda̍ । ityu̍pa̠niṣa̍t ॥ 6 ॥
iti daśamō-‘nuvākaḥ ॥

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

॥ hari̍ḥ ōm ॥
॥ śrī kṛṣṇārpaṇamastu ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *