Shiv Aparadha Kshamapana Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ
viṇmūtrāmēdhyamadhyē kvathayati nitarāṃ jāṭharō jātavēdāḥ ।
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyatē kēna vaktuṃ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 1॥

bālyē duḥkhātirēkō malalulitavapuḥ stanyapānē pipāsā
nō śaktaśchēndriyēbhyō bhavaguṇajanitāḥ jantavō māṃ tudanti ।
nānārōgādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 2॥

prauḍhō’haṃ yauvanasthō viṣayaviṣadharaiḥ pañchabhirmarmasandhau
daṣṭō naṣṭō vivēkaḥ sutadhanayuvatisvādusaukhyē niṣaṇṇaḥ ।
śaivīchintāvihīnaṃ mama hṛdayamahō mānagarvādhirūḍhaṃ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 3॥

vārdhakyē chēndriyāṇāṃ vigatagatimatiśchādhidaivāditāpaiḥ
pāpai rōgairviyōgaistvanavasitavapuḥ prauḍhahīnaṃ cha dīnam ।
mithyāmōhābhilāṣairbhramati mama manō dhūrjaṭērdhyānaśūnyaṃ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 4॥

snātvā pratyūṣakālē snapanavidhividhau nāhṛtaṃ gāṅgatōyaṃ
pūjārthaṃ vā kadāchidbahutaragahanātkhaṇḍabilvīdalāni ।
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 5॥

dugdhairmadhvājyayuktairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
nō liptaṃ chandanādyaiḥ kanakavirachitaiḥ pūjitaṃ na prasūnaiḥ ।
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyōpahāraiḥ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 6॥

nō śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śrautē vārtā kathaṃ mē dvijakulavihitē brahmamārgānusārē । var brahmamārgē susārē
jñātō dharmō vichāraiḥ śravaṇamananayōḥ kiṃ nididhyāsitavyaṃ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 7॥

dhyātvā chittē śivākhyaṃ prachurataradhanaṃ naiva dattaṃ dvijēbhyō
havyaṃ tē lakṣasaṅkhyairhutavahavadanē nārpitaṃ bījamantraiḥ ।
nō taptaṃ gāṅgātīrē vratajapaniyamaiḥ rudrajāpyairna vēdaiḥ
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 8॥

nagnō niḥsaṅgaśuddhastriguṇavirahitō dhvastamōhāndhakārō
nāsāgrē nyastadṛṣṭirviditabhavaguṇō naiva dṛṣṭaḥ kadāchit ।
unmanyā’vasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 9॥

sthitvā sthānē sarōjē praṇavamayamarutkumbhakē (kuṇḍalē) sūkṣmamārgē
śāntē svāntē pralīnē prakaṭitavibhavē jyōtirūpē’parākhyē ।
liṅgajñē brahmavākyē sakalatanugataṃ śaṅkaraṃ na smarāmi
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 10॥

hṛdyaṃ vēdāntavēdyaṃ hṛdayasarasijē dīptamudyatprakāśaṃ
satyaṃ śāntasvarūpaṃ sakalamunimanaḥpadmaṣaṇḍaikavēdyam ।
jāgratsvapnē suṣuptau triguṇavirahitaṃ śaṅkaraṃ na smarāmi
kṣantavyō mē’parādhaḥ śiva śiva śiva bhō śrīmahādēva śambhō ॥ 11॥

chandrōdbhāsitaśēkharē smaraharē gaṅgādharē śaṅkarē
sarpairbhūṣitakaṇṭhakarṇavivarē nētrōtthavaiśvānarē । yugalē
dantitvakkṛtasundarāmbaradharē trailōkyasārē harē
mōkṣārthaṃ kuru chittavṛttimachalāmanyaistu kiṃ karmabhiḥ ॥ 12॥

kiṃ vā’nēna dhanēna vājikaribhiḥ prāptēna rājyēna kiṃ
kiṃ vā putrakalatramitrapaśubhirdēhēna gēhēna kim ।
jñātvaitatkṣaṇabhaṅguraṃ sapadi rē tyājyaṃ manō dūrataḥ
svātmārthaṃ guruvākyatō bhaja mana śrīpārvatīvallabham ॥ 13॥

paurōhityaṃ rajanicharitaṃ grāmaṇītvaṃ niyōgō
māṭhāpatyaṃ hyanṛtavachanaṃ sākṣivādaḥ parānnam ।
brahmadvēṣaḥ khalajanaratiḥ prāṇināṃ nirdayatvaṃ
mā bhūdēvaṃ mama paśupatē janmajanmāntarēṣu ॥ 14॥

āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālō jagadbhakṣakaḥ ।
lakṣmīstōyataraṅgabhaṅgachapalā vidyuchchalaṃ jīvitaṃ
tasmāttvāṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā ॥ 15॥ tasmānmāṃ

vandē dēvamumāpatiṃ suraguruṃ vandē jagatkāraṇaṃ
vandē pannagabhūṣaṇaṃ mṛgadharaṃ vandē paśūnāṃ patim ।
vandē sūryaśaśāṅkavahninayanaṃ vandē mukundapriyaṃ
vandē bhaktajanāśrayaṃ cha varadaṃ vandē śivaṃ śaṅkaram ॥16॥

gātraṃ bhasmasitaṃ sitaṃ cha hasitaṃ hastē kapālaṃ sitaṃ var smitaṃ cha
khaṭvāṅgaṃ cha sitaṃ sitaścha vṛṣabhaḥ karṇē sitē kuṇḍalē ।
gaṅgā phēnasitā jaṭā paśupatēśchandraḥ sitō mūrdhani
sō’yaṃ sarvasitō dadātu vibhavaṃ pāpakṣayaṃ sarvadā ॥ 17॥

karacharaṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā’parādham ।
vihitamavihitaṃ vā sarvamētatkṣmasva
śiva śiva karuṇābdhē śrīmahādēva śambhō ॥ 18॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *