Sankat Nashan Ganesh Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

nārada uvācha ।
praṇamya śirasā dēvaṃ gaurīputraṃ vināyakam ।
bhaktāvāsaṃ smarēnnityamāyuṣkāmārthasiddhayē ॥ 1 ॥

prathamaṃ vakratuṇḍaṃ cha ēkadantaṃ dvitīyakam ।
tṛtīyaṃ kṛṣṇapiṅgākṣaṃ gajavaktraṃ chaturthakam ॥ 2 ॥

lambōdaraṃ pañchamaṃ cha ṣaṣṭhaṃ vikaṭamēva cha ।
saptamaṃ vighnarājaṃ cha dhūmravarṇaṃ tathāṣṭamam ॥ 3 ॥

navamaṃ bhālachandraṃ cha daśamaṃ tu vināyakam ।
ēkādaśaṃ gaṇapatiṃ dvādaśaṃ tu gajānanam ॥ 4 ॥

dvādaśaitāni nāmāni trisandhyaṃ yaḥ paṭhēnnaraḥ ।
na cha vighnabhayaṃ tasya sarvasiddhikaraṃ param ॥ 5 ॥

vidyārthī labhatē vidyāṃ dhanārthī labhatē dhanam ।
putrārthī labhatē putrānmōkṣārthī labhatē gatim ॥ 6 ॥

japēdgaṇapatistōtraṃ ṣaḍbhirmāsaiḥ phalaṃ labhēt ।
saṃvatsarēṇa siddhiṃ cha labhatē nātra saṃśayaḥ ॥ 7 ॥

aṣṭabhyō brāhmaṇēbhyaścha likhitvā yaḥ samarpayēt ।
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ ॥ 8 ॥

iti śrīnāradapurāṇē saṅkaṣṭanāśanaṃ nāma gaṇēśa stōtram ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *