Rudram Laghunyasam Lyrics In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ athātmānagṃ śivātmānag śrī rudrarūpa-ndhyāyēt ॥

śuddhasphaṭika saṅkāśa-ntrinētra-mpañcha vaktrakam ।
gaṅgādhara-ndaśabhujaṃ sarvābharaṇa bhūṣitam ॥

nīlagrīvaṃ śaśāṅkāṅka-nnāga yajñōpa vītinam ।
vyāghra charmōttarīya-ñcha varēṇyamabhaya pradam ॥

kamaṇḍal-vakṣa sūtrāṇā-ndhāriṇaṃ śūlapāṇinam ।
jvalanta-mpiṅgaḻajaṭā śikhā muddyōta dhāriṇam ॥

vṛṣa skandha samārūḍhaṃ umā dēhārtha dhāriṇam ।
amṛtēnāplutaṃ śānta-ndivyabhōga samanvitam ॥

digdēvatā samāyuktaṃ surāsura namaskṛtam ।
nitya-ñcha śāśvataṃ śuddha-ndhruva-makṣara-mavyayam ।
sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇam ।
ēva-ndhyātvā dvija-ssamya-ktatō yajanamārabhēt ॥

athātō rudra snānārchanābhiṣēka vidhiṃ vyā̎kṣyāsyāmaḥ । ādita ēva tīrthē snātvā udētya śuchiḥ prayatō brahmachārī śuklavāsā dēvābhimukha-ssthitvā ātmani dēvatā-ssthāpayēt ॥

prajananē brahmā tiṣṭhatu । pādayō-rviṣṇustiṣṭhatu । hastayōr-harastiṣṭhatu । bāhvōrindrastiṣṭatu । jaṭharē-‘agnistiṣṭhatu । hṛda̍yē śivastiṣṭhatu । kaṇṭhē vasavastiṣṭhantu । vaktrē sarasvatī tiṣṭhatu । nāsikayō-rvāyustiṣṭhatu । nayanayō-śchandrādityau tiṣṭētām । karṇayōraśvinau tiṣṭētām । lalāṭē rudrāstiṣṭhantu । mūrthnyādityāstiṣṭhantu । śirasi mahādēvastiṣṭhatu । śikhāyāṃ vāmadēvāstiṣṭhatu । pṛṣṭhē pinākī tiṣṭhatu । purata-śśūlī tiṣṭhatu । pār​śvayō-śśivāśaṅkarau tiṣṭhētām । sarvatō vāyustiṣṭhatu । tatō bahi-ssarvatō-‘gni-rjvālāmālā-parivṛtastiṣṭhatu । sarvēṣvaṅgēṣu sarvā dēvatā yathāsthāna-ntiṣṭhantu । māgṃ rakṣantu ।

a̠gnirmē̍ vā̠chi śri̠taḥ । vāghṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
vā̠yurmē̎ prā̠ṇē śri̠taḥ । prā̠ṇō hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
sūryō̍ mē̠ chakṣuṣi śri̠taḥ । chakṣu̠r​hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
cha̠ndramā̍ mē̠ mana̍si śri̠taḥ । manō̠ hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
diśō̍ mē̠ śrōtrē̎ śri̠tāḥ । śrōtra̠gṃ̠ hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
āpōmē̠ rētasi śri̠tāḥ । rētō hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
pṛ̠thi̠vī mē̠ śarī̍rē śri̠tā । śarī̍ra̠gṃ̠ hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
ō̠ṣa̠dhi̠ va̠na̠spatayō̍ mē̠ lōma̍su śri̠tāḥ । lōmā̍ni̠ hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
indrō̍ mē̠ balē̎ śri̠taḥ । bala̠gṃ̠ hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
pa̠rjanyō̍ mē̠ mū̠rdni śri̠taḥ । mū̠rdhā hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
īśā̍nō mē̠ ma̠nyau śri̠taḥ । ma̠nyur​hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
ā̠tmā ma̍ ā̠tmani̍ śri̠taḥ । ā̠tmā hṛda̍yē । hṛda̍ya̠-mmayi̍ । a̠hama̠mṛtē̎ । a̠mṛta̠-mbrahma̍ṇi ।
puna̍rma ā̠tmā puna̠rāyu̠ rāgā̎t । punaḥ̍ prā̠ṇaḥ puna̠rākū̍ta̠māgā̎t । vai̠śvā̠na̠rō ra̠śmibhi̍rvāvṛdhā̠naḥ । a̠ntasti̍ṣṭha̠tvamṛta̍sya gō̠pāḥ ॥

asya śrī rudrādhyāya praśna mahāmantrasya, aghōra ṛṣiḥ, anuṣṭu-pChandaḥ, saṅkar​ṣaṇa mūrti svarūpō yō-‘sāvādityaḥ paramapuruṣa-ssa ēṣa rudrō dēvatā । nama-śśivāyēti bījam । śivatarāyēti śaktiḥ । mahādēvāyēti kīlakam । śrī sāmba sadāśiva prasāda siddhyarthē japē viniyōgaḥ ॥

ōṃ agnihōtrātmanē aṅguṣṭhābhyā-nnamaḥ । dar​śapūrṇa māsātmanē tarjanībhyā-nnamaḥ । chātur-māsyātmanē madhyamābhyā-nnamaḥ । nirūḍha paśubandhātmanē anāmikābhyā-nnamaḥ । jyōtiṣṭōmātmanē kaniṣṭhikābhyā-nnamaḥ । sarvakratvātmanē karatala karapṛṣṭhābhyā-nnamaḥ ॥

agnihōtrātmanē hṛdayāya namaḥ । dar​śapūrṇa māsātmanē śirasē svāhā । chāturmāsyātmanē śikhāyai vaṣaṭ । nirūḍha paśubandhātmanē kavachāya hum । jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ । sarvakratvātmanē astrāyaphaṭ । bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānaṃ

āpātāḻa-nabhassthalānta-bhuvana-brahmāṇḍa-māvisphurat-
jyōti-ssphāṭika-liṅga-mauḻi-vilasat-pūrṇēndu-vāntāmṛtaiḥ ।
astōkāpluta-mēka-mīśa-maniśaṃ rudrānu-vākāñjapan
dhyāyē-dīpsita-siddhayē dhruvapadaṃ viprō-‘bhiṣiñchē-chchivam ॥

brahmāṇḍa vyāptadēhā bhasita himaruchā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalita-śaśikalā-śchaṇḍa kōdaṇḍa hastāḥ ।
tryakṣā rudrākṣamālāḥ prakaṭitavibhavā-śśāmbhavā mūrtibhēdāḥ
rudrā-śśrīrudrasūkta-prakaṭitavibhavā naḥ prayachchantu saukhyam ॥

ō-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tigṃ havāmahē ka̠vi-ṅka̍vī̠nāmu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspada̠ ā na̍-śśṛ̠ṇvannū̠tibhi̍ssīda̠ sāda̍nam ॥ mahāgaṇapatayē̠ namaḥ ॥

śa-ñcha̍ mē̠ maya̍ścha mē pri̠ya-ñcha̍ mē-‘nukā̠maścha̍ mē̠ kāma̍ścha mē saumanasa̠ścha̍ mē bha̠dra-ñcha̍ mē̠ śrēya̍ścha mē̠ vasya̍ścha mē̠ yaśa̍ścha mē̠ bhaga̍ścha mē̠ dravi̍ṇa-ñcha mē ya̠ntā cha̍ mē dha̠rtā cha̍ mē̠ kṣēma̍ścha mē̠ dhṛti̍ścha mē̠ viśva̍-ñcha mē̠ maha̍ścha mē sa̠ṃvichcha̍ mē̠ jñātra̍-ñcha mē̠ sūścha̍ mē pra̠sūścha̍ mē̠ sīra̍-ñcha mē la̠yaścha̍ ma ṛ̠ta-ñcha̍ mē̠-‘mṛta̍-ñcha mē-‘ya̠kṣma-ñcha̠ mē-‘nā̍mayachcha mē jī̠vātu̍ścha mē dīrghāyu̠tva-ñcha̍ mē-‘nami̠tra-ñcha̠ mē-‘bha̍ya-ñcha mē su̠ga-ñcha̍ mē̠ śaya̍na-ñcha mē sū̠ṣā cha̍ mē̠ su̠dina̍-ñcha mē ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *