Pandurang Ashtakam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

mahāyōgapīṭhē taṭē bhīmarathyā
varaṃ puṇḍarīkāya dātuṃ munīndraiḥ ।
samāgatya tiṣṭhantamānandakandaṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 1 ॥

taṭidvāsasaṃ nīlamēghāvabhāsaṃ
ramāmandiraṃ sundaraṃ chitprakāśam ।
varaṃ tviṣṭakāyāṃ samanyastapādaṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 2 ॥

pramāṇaṃ bhavābdhēridaṃ māmakānāṃ
nitambaḥ karābhyāṃ dhṛtō yēna tasmāt ।
vidhāturvasatyai dhṛtō nābhikōśaḥ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 3 ॥

sphuratkaustubhālaṅkṛtaṃ kaṇṭhadēśē
śriyā juṣṭakēyūrakaṃ śrīnivāsam ।
śivaṃ śāntamīḍyaṃ varaṃ lōkapālaṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 4 ॥

śarachchandrabimbānanaṃ chāruhāsaṃ
lasatkuṇḍalākrāntagaṇḍasthalāntam ।
japārāgabimbādharaṃ kañjanētraṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 5 ॥

kirīṭōjjvalatsarvadikprāntabhāgaṃ
surairarchitaṃ divyaratnairanarghaiḥ ।
tribhaṅgākṛtiṃ barhamālyāvataṃsaṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 6 ॥

vibhuṃ vēṇunādaṃ charantaṃ durantaṃ
svayaṃ līlayā gōpavēṣaṃ dadhānam ।
gavāṃ bṛndakānandadaṃ chāruhāsaṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 7 ॥

ajaṃ rukmiṇīprāṇasañjīvanaṃ taṃ
paraṃ dhāma kaivalyamēkaṃ turīyam ।
prasannaṃ prapannārtihaṃ dēvadēvaṃ
parabrahmaliṅgaṃ bhajē pāṇḍuraṅgam ॥ 8 ॥

stavaṃ pāṇḍuraṅgasya vai puṇyadaṃ yē
paṭhantyēkachittēna bhaktyā cha nityam ।
bhavāmbhōnidhiṃ tē’pi tīrtvāntakālē
harērālayaṃ śāśvataṃ prāpnuvanti ॥ 9 ॥

iti śrīmatparamahaṃsa parivrājakāchārya śrīmachChaṅkarabhagavatpādāchārya virachitaṃ śrī pāṇḍuraṅgāṣṭakam ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *