Nama Ramayanam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

॥ bālakāṇḍaḥ ॥

śuddhabrahmaparātpara rāma ।
kālātmakaparamēśvara rāma ।
śēṣatalpasukhanidrita rāma ।
brahmādyamaraprārthita rāma ।
chaṇḍakiraṇakulamaṇḍana rāma ।
śrīmaddaśarathanandana rāma ।
kausalyāsukhavardhana rāma ।
viśvāmitrapriyadhana rāma ।
ghōratāṭakāghātaka rāma ।
mārīchādinipātaka rāma । 10 ।
kauśikamakhasaṃrakṣaka rāma ।
śrīmadahalyōddhāraka rāma ।
gautamamunisampūjita rāma ।
suramunivaragaṇasaṃstuta rāma ।
nāvikadhāvikamṛdupada rāma ।
mithilāpurajanamōhaka rāma ।
vidēhamānasarañjaka rāma ।
tryambakakārmukhabhañjaka rāma ।
sītārpitavaramālika rāma ।
kṛtavaivāhikakautuka rāma । 20 ।
bhārgavadarpavināśaka rāma ।
śrīmadayōdhyāpālaka rāma ॥

rāma rāma jaya rājā rāma ।
rāma rāma jaya sītā rāma ॥

॥ ayōdhyākāṇḍaḥ ॥

agaṇitaguṇagaṇabhūṣita rāma ।
avanītanayākāmita rāma ।
rākāchandrasamānana rāma ।
pitṛvākyāśritakānana rāma ।
priyaguhavinivēditapada rāma ।
tatkṣālitanijamṛdupada rāma ।
bharadvājamukhānandaka rāma ।
chitrakūṭādrinikētana rāma । 30 ।
daśarathasantatachintita rāma ।
kaikēyītanayārpita rāma । (tanayārthita)
virachitanijapitṛkarmaka rāma ।
bharatārpitanijapāduka rāma ॥

rāma rāma jaya rājā rāma ।
rāma rāma jaya sītā rāma ॥

॥ araṇyakāṇḍaḥ ॥

daṇḍakāvanajanapāvana rāma ।
duṣṭavirādhavināśana rāma ।
śarabhaṅgasutīkṣṇārchita rāma ।
agastyānugrahavardita rāma ।
gṛdhrādhipasaṃsēvita rāma ।
pañchavaṭītaṭasusthita rāma । 40 ।
śūrpaṇakhārttividhāyaka rāma ।
kharadūṣaṇamukhasūdaka rāma ।
sītāpriyahariṇānuga rāma ।
mārīchārtikṛtāśuga rāma ।
vinaṣṭasītānvēṣaka rāma ।
gṛdhrādhipagatidāyaka rāma ।
śabarīdattaphalāśana rāma ।
kabandhabāhuchChēdana rāma ॥

rāma rāma jaya rājā rāma ।
rāma rāma jaya sītā rāma ॥

॥ kiṣkindhākāṇḍaḥ ॥

hanumatsēvitanijapada rāma ।
natasugrīvābhīṣṭada rāma । 50 ।
garvitavālisaṃhāraka rāma ।
vānaradūtaprēṣaka rāma ।
hitakaralakṣmaṇasaṃyuta rāma ।
rāma rāma jaya rājā rāma ।
rāma rāma jaya sītā rāma ।
॥ sundarakāṇḍaḥ ॥

kapivarasantatasaṃsmṛta rāma ।
tadgativighnadhvaṃsaka rāma ।
sītāprāṇādhāraka rāma ।
duṣṭadaśānanadūṣita rāma ।
śiṣṭahanūmadbhūṣita rāma ।
sītāvēditakākāvana rāma ।
kṛtachūḍāmaṇidarśana rāma । 60 ।
kapivaravachanāśvāsita rāma ॥

rāma rāma jaya rājā rāma ।
rāma rāma jaya sītā rāma ॥

॥ yuddhakāṇḍaḥ ॥

rāvaṇanidhanaprasthita rāma ।
vānarasainyasamāvṛta rāma ।
śōṣitaśaradīśārttita rāma ।
vibhīṣṇābhayadāyaka rāma ।
parvatasētunibandhaka rāma ।
kumbhakarṇaśiraśChēdaka rāma ।
rākṣasasaṅghavimardhaka rāma ।
ahimahirāvaṇachāraṇa rāma ।
saṃhṛtadaśamukharāvaṇa rāma । 70 ।
vidhibhavamukhasurasaṃstuta rāma ।
khaḥsthitadaśarathavīkṣita rāma ।
sītādarśanamōdita rāma ।
abhiṣiktavibhīṣaṇanuta rāma । (nata)
puṣpakayānārōhaṇa rāma ।
bharadvājādiniṣēvaṇa rāma ।
bharataprāṇapriyakara rāma ।
sākētapurībhūṣaṇa rāma ।
sakalasvīyasamānata rāma ।
ratnalasatpīṭhāsthita rāma । 80 ।
paṭṭābhiṣēkālaṅkṛta rāma ।
pārthivakulasammānita rāma ।
vibhīṣaṇārpitaraṅgaka rāma ।
kīśakulānugrahakara rāma ।
sakalajīvasaṃrakṣaka rāma ।
samastalōkōddhāraka rāma ॥ (lōkādhāraka)
rāma rāma jaya rājā rāma ।
rāma rāma jaya sītā rāma ॥

॥ uttarakāṇḍaḥ ॥

āgata munigaṇa saṃstuta rāma ।
viśrutadaśakaṇṭhōdbhava rāma ।
sītāliṅgananirvṛta rāma ।
nītisurakṣitajanapada rāma । 90 ।
vipinatyājitajanakaja rāma ।
kāritalavaṇāsuravadha rāma ।
svargataśambuka saṃstuta rāma ।
svatanayakuśalavanandita rāma ।
aśvamēdhakratudīkṣita rāma ।
kālāvēditasurapada rāma ।
āyōdhyakajanamuktita rāma ।
vidhimukhavibhudānandaka rāma ।
tējōmayanijarūpaka rāma ।
saṃsṛtibandhavimōchaka rāma । 100 ।
dharmasthāpanatatpara rāma ।
bhaktiparāyaṇamuktida rāma ।
sarvacharācharapālaka rāma ।
sarvabhavāmayavāraka rāma ।
vaikuṇṭhālayasaṃstita rāma ।
nityanandapadastita rāma ॥

rāma rāma jaya rājā rāma ॥
rāma rāma jaya sītā rāma ॥ 108 ॥

iti śrīlakṣmaṇāchāryavirachitaṃ nāmarāmāyaṇaṃ sampūrṇam ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *