Lakshmi Sahasranamavali in English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ nityāgatāyai namaḥ ।
ōṃ anantanityāyai namaḥ ।
ōṃ nandinyai namaḥ ।
ōṃ janarañjanyai namaḥ ।
ōṃ nityaprakāśinyai namaḥ ।
ōṃ svaprakāśasvarūpiṇyai namaḥ ।
ōṃ mahālakṣmyai namaḥ ।
ōṃ mahākāḻyai namaḥ ।
ōṃ mahākanyāyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ bhōgavaibhavasandhātryai namaḥ ।
ōṃ bhaktānugrahakāriṇyai namaḥ ।
ōṃ īśāvāsyāyai namaḥ ।
ōṃ mahāmāyāyai namaḥ ।
ōṃ mahādēvyai namaḥ ।
ōṃ mahēśvaryai namaḥ ।
ōṃ hṛllēkhāyai namaḥ ।
ōṃ paramāyai namaḥ ।
ōṃ śaktayē namaḥ ।
ōṃ mātṛkābījarupiṇyai namaḥ । 20
ōṃ nityānandāyai namaḥ ।
ōṃ nityabōdhāyai namaḥ ।
ōṃ nādinyai namaḥ ।
ōṃ janamōdinyai namaḥ ।
ōṃ satyapratyayinyai namaḥ ।
ōṃ svaprakāśātmarūpiṇyai namaḥ ।
ōṃ tripurāyai namaḥ ।
ōṃ bhairavyai namaḥ ।
ōṃ vidyāyai namaḥ ।
ōṃ haṃsāyai namaḥ ।
ōṃ vāgīśvaryai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ vāgdēvyai namaḥ ।
ōṃ mahārātryai namaḥ ।
ōṃ kāḻarātryai namaḥ ।
ōṃ trilōchanāyai namaḥ ।
ōṃ bhadrakāḻyai namaḥ ।
ōṃ karāḻyai namaḥ ।
ōṃ mahākāḻyai namaḥ ।
ōṃ tilōttamāyai namaḥ । 40
ōṃ kāḻyai namaḥ ।
ōṃ karāḻavaktrāntāyai namaḥ ।
ōṃ kāmākṣyai namaḥ ।
ōṃ kāmadāyai namaḥ ।
ōṃ śubhāyai namaḥ ।
ōṃ chaṇḍikāyai namaḥ ।
ōṃ chaṇḍarūpēśāyai namaḥ ।
ōṃ chāmuṇḍāyai namaḥ ।
ōṃ chakradhāriṇyai namaḥ ।
ōṃ trailōkyajananyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ trailōkyavijayōttamāyai namaḥ ।
ōṃ siddhalakṣmyai namaḥ ।
ōṃ kriyālakṣmyai namaḥ ।
ōṃ mōkṣalakṣmyai namaḥ ।
ōṃ prasādinyai namaḥ ।
ōṃ umāyai namaḥ ।
ōṃ bhagavatyai namaḥ ।
ōṃ durgāyai namaḥ ।
ōṃ chāndryai namaḥ । 60
ōṃ dākṣāyaṇyai namaḥ ।
ōṃ pratyaṅgirāyai namaḥ ।
ōṃ dharāyai namaḥ ।
ōṃ vēlāyai namaḥ ।
ōṃ lōkamātrē namaḥ ।
ōṃ haripriyāyai namaḥ ।
ōṃ pārvatyai namaḥ ।
ōṃ paramāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ brahmavidyāpradāyinyai namaḥ ।
ōṃ arūpāyai namaḥ ।
ōṃ bahurūpāyai namaḥ ।
ōṃ virūpāyai namaḥ ।
ōṃ viśvarūpiṇyai namaḥ ।
ōṃ pañchabhūtātmikāyai namaḥ ।
ōṃ parāyai namaḥ ।
ōṃ kāḻyai namaḥ ।
ōṃ māyai namaḥ ।
ōṃ pañchikāyai namaḥ ।
ōṃ vāgmyai namaḥ । 80
ōṃ haviḥpratyadhidēvatāyai namaḥ ।
ōṃ dēvamātrē namaḥ ।
ōṃ surēśānāyai namaḥ ।
ōṃ vēdagarbhāyai namaḥ ।
ōṃ ambikāyai namaḥ ।
ōṃ dhṛtyai namaḥ ।
ōṃ saṅkhyāyai namaḥ ।
ōṃ jātayē namaḥ ।
ōṃ kriyāśaktyai namaḥ ।
ōṃ prakṛtyai namaḥ ।
ōṃ mōhinyai namaḥ ।
ōṃ mahyai namaḥ ।
ōṃ yajñavidyāyai namaḥ ।
ōṃ mahāvidyāyai namaḥ ।
ōṃ guhyavidyāyai namaḥ ।
ōṃ vibhāvaryai namaḥ ।
ōṃ jyōtiṣmatyai namaḥ ।
ōṃ mahāmātrē namaḥ ।
ōṃ sarvamantraphalapradāyai namaḥ ।
ōṃ dāridryadhvaṃsinyai namaḥ । 100

ōṃ dēvyai namaḥ ।
ōṃ hṛdayagranthibhēdinyai namaḥ ।
ōṃ sahasrādityasaṅkāśāyai namaḥ ।
ōṃ chandrikāyai namaḥ ।
ōṃ chandrarūpiṇyai namaḥ ।
ōṃ gāyatryai namaḥ ।
ōṃ sōmasambhūtyai namaḥ ।
ōṃ sāvitryai namaḥ ।
ōṃ praṇavātmikāyai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ vaiṣṇavyai namaḥ ।
ōṃ brāhmyai namaḥ ।
ōṃ sarvadēvanamaskṛtāyai namaḥ ।
ōṃ sēvyadurgāyai namaḥ ।
ōṃ kubērākṣyai namaḥ ।
ōṃ karavīranivāsinyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ vijayāyai namaḥ ।
ōṃ jayantyai namaḥ ।
ōṃ aparājitāyai namaḥ । 120
ōṃ kubjikāyai namaḥ ।
ōṃ kāḻikāyai namaḥ ।
ōṃ śāstryai namaḥ ।
ōṃ vīṇāpustakadhāriṇyai namaḥ ।
ōṃ sarvajñaśaktyai namaḥ ।
ōṃ śrīśaktyai namaḥ ।
ōṃ brahmaviṣṇuśivātmikāyai namaḥ ।
ōṃ iḍāpiṅgaḻikāmadhyamṛṇāḻītanturupiṇyai namaḥ ।
ōṃ yajñēśānyai namaḥ ।
ōṃ prathāyai namaḥ ।
ōṃ dīkṣāyai namaḥ ।
ōṃ dakṣiṇāyai namaḥ ।
ōṃ sarvamōhinyai namaḥ ।
ōṃ aṣṭāṅgayōginyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ nirbījadhyānagōcharāyai namaḥ ।
ōṃ sarvatīrthasthitāyai namaḥ ।
ōṃ śuddhāyai namaḥ ।
ōṃ sarvaparvatavāsinyai namaḥ ।
ōṃ vēdaśāstraprabhāyai namaḥ । 140
ōṃ dēvyai namaḥ ।
ōṃ ṣaḍaṅgādipadakramāyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ dhātryai namaḥ ।
ōṃ śubhānandāyai namaḥ ।
ōṃ yajñakarmasvarūpiṇyai namaḥ ।
ōṃ vratinyai namaḥ ।
ōṃ mēnakāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ brahmāṇyai namaḥ ।
ōṃ brahmachāriṇyai namaḥ ।
ōṃ ēkākṣaraparāyai namaḥ ।
ōṃ tārāyai namaḥ ।
ōṃ bhavabandhavināśinyai namaḥ ।
ōṃ viśvambharāyai namaḥ ।
ōṃ dharādhārāyai namaḥ ।
ōṃ nirādhārāyai namaḥ ।
ōṃ adhikasvarāyai namaḥ ।
ōṃ rākāyai namaḥ ।
ōṃ kuhvē namaḥ । 160
ōṃ amāvāsyāyai namaḥ ।
ōṃ pūrṇimāyai namaḥ ।
ōṃ anumatyai namaḥ ।
ōṃ dyutayē namaḥ ।
ōṃ sinīvālyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ avaśyāyai namaḥ ।
ōṃ vaiśvadēvyai namaḥ ।
ōṃ piśaṅgilāyai namaḥ ।
ōṃ pippalāyai namaḥ ।
ōṃ viśālākṣyai namaḥ ।
ōṃ rakṣōghnyai namaḥ ।
ōṃ vṛṣṭikāriṇyai namaḥ ।
ōṃ duṣṭavidrāviṇyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ sarvōpadravanāśinyai namaḥ ।
ōṃ śāradāyai namaḥ ।
ōṃ śarasandhānāyai namaḥ ।
ōṃ sarvaśastrasvarūpiṇyai namaḥ ।
ōṃ yuddhamadhyasthitāyai namaḥ । 180
ōṃ dēvyai namaḥ ।
ōṃ sarvabhūtaprabhañjanyai namaḥ ।
ōṃ ayuddhāyai namaḥ ।
ōṃ yuddharūpāyai namaḥ ।
ōṃ śāntāyai namaḥ ।
ōṃ śāntisvarūpiṇyai namaḥ ।
ōṃ gaṅgāyai namaḥ ।
ōṃ sarasvatīvēṇīyamunānarmadāpagāyai namaḥ ।
ōṃ samudravasanāvāsāyai namaḥ ।
ōṃ brahmāṇḍaśrēṇimēkhalāyai namaḥ ।
ōṃ pañchavaktrāyai namaḥ ।
ōṃ daśabhujāyai namaḥ ।
ōṃ śuddhasphaṭikasannibhāyai namaḥ ।
ōṃ raktāyai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ sitāyai namaḥ ।
ōṃ pītāyai namaḥ ।
ōṃ sarvavarṇāyai namaḥ ।
ōṃ nirīśvaryai namaḥ ।
ōṃ kāḻikāyai namaḥ । 200

ōṃ chakrikāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ satyāyai namaḥ ।
ōṃ vaṭukāsthitāyai namaḥ ।
ōṃ taruṇyai namaḥ ।
ōṃ vāruṇyai namaḥ ।
ōṃ nāryai namaḥ ।
ōṃ jyēṣṭhādēvyai namaḥ ।
ōṃ surēśvaryai namaḥ ।
ōṃ viśvambharādharāyai namaḥ ।
ōṃ kartryai namaḥ ।
ōṃ gaḻārgaḻavibhañjanyai namaḥ ।
ōṃ sandhyārātrirdivājyōtsnāyai namaḥ ।
ōṃ kalākāṣṭhāyai namaḥ ।
ōṃ nimēṣikāyai namaḥ ।
ōṃ urvyai namaḥ ।
ōṃ kātyāyanyai namaḥ ।
ōṃ śubhrāyai namaḥ ।
ōṃ saṃsārārṇavatāriṇyai namaḥ ।
ōṃ kapilāyai namaḥ । 220
ōṃ kīlikāyai namaḥ ।
ōṃ aśōkāyai namaḥ ।
ōṃ mallikānavamallikāyai namaḥ ।
ōṃ dēvikāyai namaḥ ।
ōṃ nandikāyai namaḥ ।
ōṃ śāntāyai namaḥ ।
ōṃ bhañjikāyai namaḥ ।
ōṃ bhayabhañjikāyai namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ vaidikyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ sauryai namaḥ ।
ōṃ rūpādhikāyai namaḥ ।
ōṃ atibhāyai namaḥ ।
ōṃ digvastrāyai namaḥ ।
ōṃ navavastrāyai namaḥ ।
ōṃ kanyakāyai namaḥ ।
ōṃ kamalōdbhavāyai namaḥ ।
ōṃ śriyai namaḥ ।
ōṃ saumyalakṣaṇāyai namaḥ । 240
ōṃ atītadurgāyai namaḥ ।
ōṃ sūtraprabōdhikāyai namaḥ ।
ōṃ śraddhāyai namaḥ ।
ōṃ mēdhāyai namaḥ ।
ōṃ kṛtayē namaḥ ।
ōṃ prajñāyai namaḥ ।
ōṃ dhāraṇāyai namaḥ ।
ōṃ kāntyai namaḥ ।
ōṃ śrutayē namaḥ ।
ōṃ smṛtayē namaḥ ।
ōṃ dhṛtayē namaḥ ।
ōṃ dhanyāyai namaḥ ।
ōṃ bhūtayē namaḥ ।
ōṃ iṣṭyai namaḥ ।
ōṃ manīṣiṇyai namaḥ ।
ōṃ viraktayē namaḥ ।
ōṃ vyāpinyai namaḥ ।
ōṃ māyāyai namaḥ ।
ōṃ sarvamāyāprabhañjanyai namaḥ ।
ōṃ māhēndryai namaḥ । 260
ōṃ mantriṇyai namaḥ ।
ōṃ siṃhyai namaḥ ।
ōṃ indrajālasvarūpiṇyai namaḥ ।
ōṃ avasthātrayanirmuktāyai namaḥ ।
ōṃ guṇatrayavivarjitāyai namaḥ ।
ōṃ īṣaṇatrayanirmuktāyai namaḥ ।
ōṃ sarvarōgavivarjitāyai namaḥ ।
ōṃ yōgidhyānāntagamyāyai namaḥ ।
ōṃ yōgadhyānaparāyaṇāyai namaḥ ।
ōṃ trayīśikhāyai namaḥ ।
ōṃ viśēṣajñāyai namaḥ ।
ōṃ vēdāntajñānarupiṇyai namaḥ ।
ōṃ bhāratyai namaḥ ।
ōṃ kamalāyai namaḥ ।
ōṃ bhāṣāyai namaḥ ।
ōṃ padmāyai namaḥ ।
ōṃ padmavatyai namaḥ ।
ōṃ kṛtayē namaḥ ।
ōṃ gautamyai namaḥ ।
ōṃ gōmatyai namaḥ । 280
ōṃ gauryai namaḥ ।
ōṃ īśānāyai namaḥ ।
ōṃ haṃsavāhinyai namaḥ ।
ōṃ nārāyaṇyai namaḥ ।
ōṃ prabhādhārāyai namaḥ ।
ōṃ jāhnavyai namaḥ ।
ōṃ śaṅkarātmajāyai namaḥ ।
ōṃ chitraghaṇṭāyai namaḥ ।
ōṃ sunandāyai namaḥ ।
ōṃ śriyai namaḥ ।
ōṃ mānavyai namaḥ ।
ōṃ manusambhavāyai namaḥ ।
ōṃ stambhinyai namaḥ ।
ōṃ kṣōbhiṇyai namaḥ ।
ōṃ māryai namaḥ ।
ōṃ bhrāmiṇyai namaḥ ।
ōṃ śatrumāriṇyai namaḥ ।
ōṃ mōhinyai namaḥ ।
ōṃ dvēṣiṇyai namaḥ ।
ōṃ vīrāyai namaḥ । 300

ōṃ aghōrāyai namaḥ ।
ōṃ rudrarūpiṇyai namaḥ ।
ōṃ rudraikādaśinyai namaḥ ।
ōṃ puṇyāyai namaḥ ।
ōṃ kaḻyāṇyai namaḥ ।
ōṃ lābhakāriṇyai namaḥ ।
ōṃ dēvadurgāyai namaḥ ।
ōṃ mahādurgāyai namaḥ ।
ōṃ svapnadurgāyai namaḥ ।
ōṃ aṣṭabhairavyai namaḥ ।
ōṃ sūryachandrāgnirūpāyai namaḥ ।
ōṃ grahanakṣatrarūpiṇyai namaḥ ।
ōṃ bindunādakaḻātītāyai namaḥ ।
ōṃ bindunādakaḻātmikāyai namaḥ ।
ōṃ daśavāyujayākārāyai namaḥ ।
ōṃ kaḻāṣōḍaśasaṃyutāyai namaḥ ।
ōṃ kāśyapyai namaḥ ।
ōṃ kamalādēvyai namaḥ ।
ōṃ nādachakranivāsinyai namaḥ ।
ōṃ mṛḍādhārāyai namaḥ । 320
ōṃ sthirāyai namaḥ ।
ōṃ guhyāyai namaḥ ।
ōṃ dēvikāyai namaḥ ।
ōṃ chakrarūpiṇyai namaḥ ।
ōṃ avidyāyai namaḥ ।
ōṃ śārvaryai namaḥ ।
ōṃ bhuñjāyai namaḥ ।
ōṃ jambhāsuranibarhiṇyai namaḥ ।
ōṃ śrīkāyāyai namaḥ ।
ōṃ śrīkaḻāyai namaḥ ।
ōṃ śubhrāyai namaḥ ।
ōṃ karmanirmūlakāriṇyai namaḥ ।
ōṃ ādilakṣmyai namaḥ ।
ōṃ guṇādhārāyai namaḥ ।
ōṃ pañchabrahmātmikāyai namaḥ ।
ōṃ parāyai namaḥ ।
ōṃ śrutayē namaḥ ।
ōṃ brahmamukhāvāsāyai namaḥ ।
ōṃ sarvasampattirūpiṇyai namaḥ ।
ōṃ mṛtasañjīvanyai namaḥ । 340
ōṃ maitryai namaḥ ।
ōṃ kāminyai namaḥ ।
ōṃ kāmavarjitāyai namaḥ ।
ōṃ nirvāṇamārgadāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ haṃsinyai namaḥ ।
ōṃ kāśikāyai namaḥ ।
ōṃ kṣamāyai namaḥ ।
ōṃ saparyāyai namaḥ ।
ōṃ guṇinyai namaḥ ।
ōṃ bhinnāyai namaḥ ।
ōṃ nirguṇāyai namaḥ ।
ōṃ khaṇḍitāśubhāyai namaḥ ।
ōṃ svāminyai namaḥ ।
ōṃ vēdinyai namaḥ ।
ōṃ śakyāyai namaḥ ।
ōṃ śāmbaryai namaḥ ।
ōṃ chakradhāriṇyai namaḥ ।
ōṃ daṇḍinyai namaḥ ।
ōṃ muṇḍinyai namaḥ । 360
ōṃ vyāghryai namaḥ ।
ōṃ śikhinyai namaḥ ।
ōṃ sōmasaṃhatayē namaḥ ।
ōṃ chintāmaṇayē namaḥ ।
ōṃ chidānandāyai namaḥ ।
ōṃ pañchabāṇaprabōdhinyai namaḥ ।
ōṃ bāṇaśrēṇayē namaḥ ।
ōṃ sahasrākṣyai namaḥ ।
ōṃ sahasrabhujapādukāyai namaḥ ।
ōṃ sandhyābalayē namaḥ ।
ōṃ trisandhyākhyāyai namaḥ ।
ōṃ brahmāṇḍamaṇibhūṣaṇāyai namaḥ ।
ōṃ vāsavyai namaḥ ।
ōṃ vāruṇīsēnāyai namaḥ ।
ōṃ kuḻikāyai namaḥ ।
ōṃ mantrarañjinyai namaḥ ।
ōṃ jitaprāṇasvarūpāyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ kāmyavarapradāyai namaḥ ।
ōṃ mantrabrāhmaṇavidyārthāyai namaḥ । 380
ōṃ nādarupāyai namaḥ ।
ōṃ haviṣmatyai namaḥ ।
ōṃ ātharvaṇiḥ śrutayai namaḥ ।
ōṃ śūnyāyai namaḥ ।
ōṃ kalpanāvarjitāyai namaḥ ।
ōṃ satyai namaḥ ।
ōṃ sattājātayē namaḥ ।
ōṃ pramāyai namaḥ ।
ōṃ amēyāyai namaḥ ।
ōṃ apramitayē namaḥ ।
ōṃ prāṇadāyai namaḥ ।
ōṃ gatayē namaḥ ।
ōṃ avarṇāyai namaḥ ।
ōṃ pañchavarṇāyai namaḥ ।
ōṃ sarvadāyai namaḥ ।
ōṃ bhuvanēśvaryai namaḥ ।
ōṃ trailōkyamōhinyai namaḥ ।
ōṃ vidyāyai namaḥ ।
ōṃ sarvabhartryai namaḥ ।
ōṃ kṣarāyai namaḥ । 400

ōṃ akṣarāyai namaḥ ।
ōṃ hiraṇyavarṇāyai namaḥ ।
ōṃ hariṇyai namaḥ ।
ōṃ sarvōpadravanāśinyai namaḥ ।
ōṃ kaivalyapadavīrēkhāyai namaḥ ।
ōṃ sūryamaṇḍalasaṃsthitāyai namaḥ ।
ōṃ sōmamaṇḍalamadhyasthāyai namaḥ ।
ōṃ vahnimaṇḍalasaṃsthitāyai namaḥ ।
ōṃ vāyumaṇḍalamadhyasthāyai namaḥ ।
ōṃ vyōmamaṇḍalasaṃsthitāyai namaḥ ।
ōṃ chakrikāyai namaḥ ।
ōṃ chakramadhyasthāyai namaḥ ।
ōṃ chakramārgapravartinyai namaḥ ।
ōṃ kōkilākulachakrēśāyai namaḥ ।
ōṃ pakṣatayē namaḥ ।
ōṃ paṅktipāvanāyai namaḥ ।
ōṃ sarvasiddhāntamārgasthāyai namaḥ ।
ōṃ ṣaḍvarṇāvaravarjitāyai namaḥ ।
ōṃ śatarudraharāyai namaḥ ।
ōṃ hantryai namaḥ । 420
ōṃ sarvasaṃhārakāriṇyai namaḥ ।
ōṃ puruṣāyai namaḥ ।
ōṃ pauruṣyai namaḥ ।
ōṃ tuṣṭayē namaḥ ।
ōṃ sarvatantraprasūtikāyai namaḥ ।
ōṃ ardhanārīśvaryai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ sarvavidyāpradāyinyai namaḥ ।
ōṃ bhārgavyai namaḥ ।
ōṃ yājuṣīvidyāyai namaḥ । [ bhūjuṣīvidyāyai ]
ōṃ sarvōpaniṣadāsthitāyai namaḥ ।
ōṃ vyōmakēśāyai namaḥ ।
ōṃ akhilaprāṇāyai namaḥ ।
ōṃ pañchakōśavilakṣaṇāyai namaḥ ।
ōṃ pañchakōśātmikāyai namaḥ ।
ōṃ pratīchē namaḥ ।
ōṃ pañchabrahmātmikāyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ jagajjarājanitryai namaḥ ।
ōṃ pañchakarmaprasūtikāyai namaḥ । 440
ōṃ vāgdēvyai namaḥ ।
ōṃ ābharaṇākārāyai namaḥ ।
ōṃ sarvakāmyasthitāsthitayē namaḥ ।
ōṃ aṣṭādaśachatuḥṣaṣṭipīṭhikāvidyāyutāyai namaḥ ।
ōṃ kāḻikākarṣaṇaśyāmāyai namaḥ ।
ōṃ yakṣiṇyai namaḥ ।
ōṃ kinnarēśvaryai namaḥ ।
ōṃ kētakyai namaḥ ।
ōṃ mallikāyai namaḥ ।
ōṃ aśōkāyai namaḥ ।
ōṃ vārāhyai namaḥ ।
ōṃ dharaṇyai namaḥ ।
ōṃ dhruvāyai namaḥ ।
ōṃ nārasiṃhyai namaḥ ।
ōṃ mahōgrāsyāyai namaḥ ।
ōṃ bhaktānāmārtināśinyai namaḥ ।
ōṃ antarbalāyai namaḥ ।
ōṃ sthirāyai namaḥ ।
ōṃ lakṣmyai namaḥ ।
ōṃ jarāmaraṇanāśinyai namaḥ । 460
ōṃ śrīrañjitāyai namaḥ ।
ōṃ mahākāyāyai namaḥ ।
ōṃ sōmasūryāgnilōchanāyai namaḥ ।
ōṃ aditayē namaḥ ।
ōṃ dēvamātrē namaḥ ।
ōṃ aṣṭaputrāyai namaḥ ।
ōṃ aṣṭayōginyai namaḥ ।
ōṃ aṣṭaprakṛtayē namaḥ ।
ōṃ aṣṭāṣṭavibhrājadvikṛtākṛtayē namaḥ ।
ōṃ durbhikṣadhvaṃsinyai namaḥ ।
ōṃ sītāyai namaḥ ।
ōṃ satyāyai namaḥ ।
ōṃ rukmiṇyai namaḥ ।
ōṃ khyātijāyai namaḥ ।
ōṃ bhārgavyai namaḥ ।
ōṃ dēvayōnayē namaḥ ।
ōṃ tapasvinyai namaḥ ।
ōṃ śākambharyai namaḥ ।
ōṃ mahāśōṇāyai namaḥ ।
ōṃ garuḍōparisaṃsthitāyai namaḥ । 480
ōṃ siṃhagāyai namaḥ ।
ōṃ vyāghragāyai namaḥ ।
ōṃ vāyugāyai namaḥ ।
ōṃ mahādrigāyai namaḥ ।
ōṃ akārādikṣakārāntāyai namaḥ ।
ōṃ sarvavidyādhidēvatāyai namaḥ ।
ōṃ mantravyākhyānanipuṇāyai namaḥ ।
ōṃ jyōtiśāstraikalōchanāyai namaḥ ।
ōṃ iḍāpiṅgaḻikāmadhyasuṣumnāyai namaḥ ।
ōṃ granthibhēdinyai namaḥ ।
ōṃ kālachakrāśrayōpētāyai namaḥ ।
ōṃ kālachakrasvarūpiṇyai namaḥ ।
ōṃ vaiśāradyai namaḥ ।
ōṃ matiśrēṣṭhāyai namaḥ ।
ōṃ variṣṭhāyai namaḥ ।
ōṃ sarvadīpikāyai namaḥ ।
ōṃ vaināyakyai namaḥ ।
ōṃ varārōhāyai namaḥ ।
ōṃ śrōṇivēlāyai namaḥ ।
ōṃ bahirvalayē namaḥ । 500

ōṃ jambhinyai namaḥ ।
ōṃ jṛmbhiṇyai namaḥ ।
ōṃ jambhakāriṇyai namaḥ ।
ōṃ gaṇakārikāyai namaḥ ।
ōṃ śaraṇyai namaḥ ।
ōṃ chakrikāyai namaḥ ।
ōṃ anantāyai namaḥ ।
ōṃ sarvavyādhichikitsakyai namaḥ ।
ōṃ dēvakyai namaḥ ।
ōṃ dēvasaṅkāśāyai namaḥ ।
ōṃ vāridhayē namaḥ ।
ōṃ karuṇākarāyai namaḥ ।
ōṃ śarvaryai namaḥ ।
ōṃ sarvasampannāyai namaḥ ।
ōṃ sarvapāpaprabhañjanyai namaḥ ।
ōṃ ēkamātrāyai namaḥ ।
ōṃ dvimātrāyai namaḥ ।
ōṃ trimātrāyai namaḥ ।
ōṃ aparāyai namaḥ ।
ōṃ ardhamātrāyai namaḥ । 520
ōṃ parāyai namaḥ ।
ōṃ sūkṣmāyai namaḥ ।
ōṃ sūkṣmārthārthaparāyai namaḥ ।
ōṃ ēkavīrāyai namaḥ ।
ōṃ viśēṣākhyāyai namaḥ ।
ōṃ ṣaṣṭhīdēvyai namaḥ ।
ōṃ manasvinyai namaḥ ।
ōṃ naiṣkarmyāyai namaḥ ।
ōṃ niṣkalālōkāyai namaḥ ।
ōṃ jñānakarmādhikāyai namaḥ ।
ōṃ guṇāyai namaḥ ।
ōṃ sabandhvānandasandōhāyai namaḥ ।
ōṃ vyōmākārāyai namaḥ ।
ōṃ anirūpitāyai namaḥ ।
ōṃ gadyapadyātmikāyai namaḥ ।
ōṃ vāṇyai namaḥ ।
ōṃ sarvālaṅkārasaṃyutāyai namaḥ ।
ōṃ sādhubandhapadanyāsāyai namaḥ ।
ōṃ sarvaukasē namaḥ ।
ōṃ ghaṭikāvalayē namaḥ । 540
ōṃ ṣaṭkarmiṇyai namaḥ ।
ōṃ karkaśākārāyai namaḥ ।
ōṃ sarvakarmavivarjitāyai namaḥ ।
ōṃ ādityavarṇāyai namaḥ ।
ōṃ aparṇāyai namaḥ ।
ōṃ kāminyai namaḥ ।
ōṃ vararūpiṇyai namaḥ ।
ōṃ brahmāṇyai namaḥ ।
ōṃ brahmasantānāyai namaḥ ।
ōṃ vēdavāgīśvaryai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ purāṇanyāyamīmāṃsādharmaśāstrāgamaśrutāyai namaḥ ।
ōṃ sadyōvēdavatyai namaḥ ।
ōṃ sarvāyai namaḥ ।
ōṃ haṃsyai namaḥ ।
ōṃ vidyādhidēvatāyai namaḥ ।
ōṃ viśvēśvaryai namaḥ ।
ōṃ jagaddhātryai namaḥ ।
ōṃ viśvanirmāṇakāriṇyai namaḥ ।
ōṃ vaidikyai namaḥ । 560
ōṃ vēdarūpāyai namaḥ ।
ōṃ kālikāyai namaḥ ।
ōṃ kālarūpiṇyai namaḥ ।
ōṃ nārāyaṇyai namaḥ ।
ōṃ mahādēvyai namaḥ ।
ōṃ sarvatattvapravartinyai namaḥ ।
ōṃ hiraṇyavarṇarūpāyai namaḥ ।
ōṃ hiraṇyapadasambhavāyai namaḥ ।
ōṃ kaivalyapadavyai namaḥ ।
ōṃ puṇyāyai namaḥ ।
ōṃ kaivalyajñānalakṣitāyai namaḥ ।
ōṃ brahmasampattirūpāyai namaḥ ।
ōṃ brahmasampattikāriṇyai namaḥ ।
ōṃ vāruṇyai namaḥ ।
ōṃ vāruṇārādhyāyai namaḥ ।
ōṃ sarvakarmapravartinyai namaḥ ।
ōṃ ēkākṣaraparāyai namaḥ ।
ōṃ ayuktāyai namaḥ ।
ōṃ sarvadāridryabhañjinyai namaḥ ।
ōṃ pāśāṅkuśānvitāyai namaḥ । 580
ōṃ divyāyai namaḥ ।
ōṃ vīṇāvyākhyākṣasūtrabhṛtē namaḥ ।
ōṃ ēkamūrtyai namaḥ ।
ōṃ trayīmūrtyai namaḥ ।
ōṃ madhukaiṭabhabhañjanyai namaḥ ।
ōṃ sāṅkhyāyai namaḥ ।
ōṃ sāṅkhyavatyai namaḥ ।
ōṃ jvālāyai namaḥ ।
ōṃ jvalantyai namaḥ ।
ōṃ kāmarūpiṇyai namaḥ ।
ōṃ jāgratyai namaḥ ।
ōṃ sarvasampattayē namaḥ ।
ōṃ suṣuptāyai namaḥ ।
ōṃ svēṣṭadāyinyai namaḥ ।
ōṃ kapālinyai namaḥ ।
ōṃ mahādaṃṣṭrāyai namaḥ ।
ōṃ bhrukuṭīkuṭilānanāyai namaḥ ।
ōṃ sarvāvāsāyai namaḥ ।
ōṃ suvāsāyai namaḥ ।
ōṃ bṛhatyai namaḥ । 600

ōṃ aṣṭayē namaḥ ।
ōṃ śakvaryai namaḥ ।
ōṃ Chandōgaṇapratiṣṭhāyai namaḥ ।
ōṃ kalmāṣyai namaḥ ।
ōṃ karuṇātmikāyai namaḥ ।
ōṃ chakṣuṣmatyai namaḥ ।
ōṃ mahāghōṣāyai namaḥ ।
ōṃ khaḍgacharmadharāyai namaḥ ।
ōṃ aśanayē namaḥ ।
ōṃ śilpavaichitryavidyōtāyai namaḥ ।
ōṃ sarvatōbhadravāsinyai namaḥ ।
ōṃ achintyalakṣaṇākārāyai namaḥ ।
ōṃ sūtrabhāṣyanibandhanāyai namaḥ ।
ōṃ sarvavēdārthasampattayē namaḥ ।
ōṃ sarvaśāstrārthamātṛkāyai namaḥ ।
ōṃ akārādikṣakārāntasarvavarṇakṛtasthalāyai namaḥ ।
ōṃ sarvalakṣmyai namaḥ ।
ōṃ sadānandāyai namaḥ ।
ōṃ sāravidyāyai namaḥ ।
ōṃ sadāśivāyai namaḥ । 620
ōṃ sarvajñāyai namaḥ ।
ōṃ sarvaśaktyai namaḥ ।
ōṃ khēcharīrūpagāyai namaḥ ।
ōṃ uchChritāyai namaḥ ।
ōṃ aṇimādiguṇōpētāyai namaḥ ।
ōṃ parākāṣṭhāyai namaḥ ।
ōṃ parāgatayē namaḥ ।
ōṃ haṃsayuktavimānasthāyai namaḥ ।
ōṃ haṃsārūḍhāyai namaḥ ।
ōṃ śaśiprabhāyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ vāsanāśaktyai namaḥ ।
ōṃ ākṛtisthākhilāyai namaḥ ।
ōṃ akhilāyai namaḥ ।
ōṃ tantrahētavē namaḥ ।
ōṃ vichitrāṅgyai namaḥ ।
ōṃ vyōmagaṅgāvinōdinyai namaḥ ।
ōṃ varṣāyai namaḥ ।
ōṃ vārṣikāyai namaḥ ।
ōṃ ṛgyajussāmarūpiṇyai namaḥ । 640
ōṃ mahānadyai namaḥ ।
ōṃ nadīpuṇyāyai namaḥ ।
ōṃ agaṇyapuṇyaguṇakriyāyai namaḥ ।
ōṃ samādhigatalabhyārthāyai namaḥ ।
ōṃ śrōtavyāyai namaḥ ।
ōṃ svapriyāyai namaḥ ।
ōṃ ghṛṇāyai namaḥ ।
ōṃ nāmākṣaraparāyai namaḥ ।
ōṃ upasarganakhāñchitāyai namaḥ ।
ōṃ nipātōrudvayījaṅghāyai namaḥ ।
ōṃ mātṛkāyai namaḥ ।
ōṃ mantrarūpiṇyai namaḥ ।
ōṃ āsīnāyai namaḥ ।
ōṃ śayānāyai namaḥ ।
ōṃ tiṣṭhantyai namaḥ ।
ōṃ dhāvanādhikāyai namaḥ ।
ōṃ lakṣyalakṣaṇayōgāḍhyāyai namaḥ ।
ōṃ tādrūpyagaṇanākṛtayai namaḥ ।
ōṃ ēkarūpāyai namaḥ ।
ōṃ naikarūpāyai namaḥ । 660
ōṃ tasyai namaḥ ।
ōṃ indurūpāyai namaḥ ।
ōṃ tadākṛtayē namaḥ ।
ōṃ samāsataddhitākārāyai namaḥ ।
ōṃ vibhaktivachanātmikāyai namaḥ ।
ōṃ svāhākārāyai namaḥ ।
ōṃ svadhākārāyai namaḥ ।
ōṃ śrīpatyardhāṅganandinyai namaḥ ।
ōṃ gambhīrāyai namaḥ ।
ōṃ gahanāyai namaḥ ।
ōṃ guhyāyai namaḥ ।
ōṃ yōniliṅgārdhadhāriṇyai namaḥ ।
ōṃ śēṣavāsukisaṃsēvyāyai namaḥ ।
ōṃ chapalāyai namaḥ ।
ōṃ varavarṇinyai namaḥ ।
ōṃ kāruṇyākārasampattayē namaḥ ।
ōṃ kīlakṛtē namaḥ ।
ōṃ mantrakīlikāyai namaḥ ।
ōṃ śaktibījātmikāyai namaḥ ।
ōṃ sarvamantrēṣṭāyai namaḥ । 680
ōṃ akṣayakāmanāyai namaḥ ।
ōṃ āgnēyyai namaḥ ।
ōṃ pārthivāyai namaḥ ।
ōṃ āpyāyai namaḥ ।
ōṃ vāyavyāyai namaḥ ।
ōṃ vyōmakētanāyai namaḥ ।
ōṃ satyajñānātmikānandāyai namaḥ । [ satyajñānātmikāyai, nandāyai ]
ōṃ brāhmyai namaḥ ।
ōṃ brahmaṇē namaḥ ।
ōṃ sanātanyai namaḥ ।
ōṃ avidyāvāsanāyai namaḥ ।
ōṃ māyāprakṛtayē namaḥ ।
ōṃ sarvamōhinyai namaḥ ।
ōṃ śaktayē namaḥ ।
ōṃ dhāraṇaśaktayē namaḥ ।
ōṃ chidachichChaktiyōginyai namaḥ ।
ōṃ vaktrāruṇāyai namaḥ ।
ōṃ mahāmāyāyai namaḥ ।
ōṃ marīchayē namaḥ ।
ōṃ madamardinyai namaḥ । 700

ōṃ virājē namaḥ ।
ōṃ svāhāyai namaḥ ।
ōṃ svadhāyai namaḥ ।
ōṃ śuddhāyai namaḥ ।
ōṃ nirupāstayē namaḥ ।
ōṃ subhaktigāyai namaḥ ।
ōṃ nirūpitādvayīvidyāyai namaḥ ।
ōṃ nityānityasvarūpiṇyai namaḥ ।
ōṃ vairājamārgasañchārāyai namaḥ ।
ōṃ sarvasatpathadarśinyai namaḥ ।
ōṃ jālandharyai namaḥ ।
ōṃ mṛḍānyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ bhavabhañjanyai namaḥ ।
ōṃ traikālikajñānatantavē namaḥ ।
ōṃ trikālajñānadāyinyai namaḥ ।
ōṃ nādātītāyai namaḥ ।
ōṃ smṛtayē namaḥ ।
ōṃ prajñāyai namaḥ ।
ōṃ dhātrīrūpāyai namaḥ । 720
ōṃ tripuṣkarāyai namaḥ ।
ōṃ parājitāyai namaḥ ।
ōṃ vidhānajñāyai namaḥ ।
ōṃ viśēṣitaguṇātmikāyai namaḥ ।
ōṃ hiraṇyakēśinyai namaḥ ।
ōṃ hēmabrahmasūtravichakṣaṇāyai namaḥ ।
ōṃ asaṅkhyēyaparārdhāntasvaravyañjanavaikharyai namaḥ ।
ōṃ madhujihvāyai namaḥ ।
ōṃ madhumatyai namaḥ ।
ōṃ madhumāsōdayāyai namaḥ ।
ōṃ madhavē namaḥ ।
ōṃ mādhavyai namaḥ ।
ōṃ mahābhāgāyai namaḥ ।
ōṃ mēghagambhīranisvanāyai namaḥ ।
ōṃ brahmaviṣṇumahēśādijñātavyārthaviśēṣagāyai namaḥ ।
ōṃ nābhauvahniśikhākārāyai namaḥ ।
ōṃ lalāṭēchandrasannibhāyai namaḥ ।
ōṃ bhrūmadhyēbhāskarākārāyai namaḥ ।
ōṃ hṛdisarvatārākṛtayē namaḥ ।
ōṃ kṛttikādibharaṇyanta nakṣatrēṣṭyārchitōdayāyai namaḥ । 740
ōṃ grahavidyātmikāyai namaḥ ।
ōṃ jyōtiṣē namaḥ ।
ōṃ jyōtirvidē namaḥ ।
ōṃ matijīvikāyai namaḥ ।
ōṃ brahmāṇḍagarbhiṇyai namaḥ ।
ōṃ bālāyai namaḥ ।
ōṃ saptāvaraṇadēvatāyai namaḥ ।
ōṃ vairājōttamasāmrājyāyai namaḥ ।
ōṃ kumārakuśalōdayāyai namaḥ ।
ōṃ bagaḻāyai namaḥ ।
ōṃ bhramarāmbāyai namaḥ ।
ōṃ śivadūtyai namaḥ ।
ōṃ śivātmikāyai namaḥ ।
ōṃ mēruvindhyātisaṃsthānāyai namaḥ ।
ōṃ kāśmīrapuravāsinyai namaḥ ।
ōṃ yōganidrāyai namaḥ ।
ōṃ mahānidrāyai namaḥ ।
ōṃ vinidrāyai namaḥ ।
ōṃ rākṣasāśritāyai namaḥ ।
ōṃ suvarṇadāyai namaḥ । 760
ōṃ mahāgaṅgāyai namaḥ ।
ōṃ pañchākhyāyai namaḥ ।
ōṃ pañchasaṃhatayē namaḥ ।
ōṃ suprajātāyai namaḥ ।
ōṃ suvīrāyai namaḥ ।
ōṃ supōṣāyai namaḥ ।
ōṃ supatayē namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ sugṛhāyai namaḥ ।
ōṃ raktabījāntāyai namaḥ ।
ōṃ hatakandarpajīvikāyai namaḥ ।
ōṃ samudravyōmamadhyasthāyai namaḥ ।
ōṃ samabindusamāśrayāyai namaḥ ।
ōṃ saubhāgyarasajīvātavē namaḥ ।
ōṃ sārāsāravivēkadṛśē namaḥ ।
ōṃ trivalyādisupuṣṭāṅgāyai namaḥ ।
ōṃ bhāratyai namaḥ ।
ōṃ bharatāśritāyai namaḥ ।
ōṃ nādabrahmamayīvidyāyai namaḥ ।
ōṃ jñānabrahmamayīparāyai namaḥ । 780
ōṃ brahmanāḍyai namaḥ ।
ōṃ niruktayē namaḥ ।
ōṃ brahmakaivalyasādhanāyai namaḥ ।
ōṃ kālikēyamahōdāravīryavikramarūpiṇyai namaḥ ।
ōṃ vaḍavāgniśikhāvaktrāyai namaḥ ।
ōṃ mahākavalatarpaṇāyai namaḥ ।
ōṃ mahābhūtāyai namaḥ ।
ōṃ mahādarpāyai namaḥ ।
ōṃ mahāsārāyai namaḥ ।
ōṃ mahākratavē namaḥ ।
ōṃ pañchabhūtamahāgrāsāyai namaḥ ।
ōṃ pañchabhūtādhidēvatāyai namaḥ ।
ōṃ sarvapramāṇāyai namaḥ ।
ōṃ sampattayē namaḥ ।
ōṃ sarvarōgapratikriyāyai namaḥ ।
ōṃ brahmāṇḍāntarbahirvyāptāyai namaḥ ।
ōṃ viṣṇuvakṣōvibhūṣiṇyai namaḥ ।
ōṃ śāṅkaryai namaḥ ।
ōṃ nidhivaktrasthāyai namaḥ ।
ōṃ pravarāyai namaḥ । 800

ōṃ varahētukyai namaḥ ।
ōṃ hēmamālāyai namaḥ ।
ōṃ śikhāmālāyai namaḥ ।
ōṃ triśikhāyai namaḥ ।
ōṃ pañchalōchanāyai namaḥ ।
ōṃ sarvāgamasadāchāramaryādāyai namaḥ ।
ōṃ yātubhañjanyai namaḥ ।
ōṃ puṇyaślōkaprabandhāḍhyāyai namaḥ ।
ōṃ sarvāntaryāmirūpiṇyai namaḥ ।
ōṃ sāmagānasamārādhyāyai namaḥ ।
ōṃ śrōtrakarṇarasāyanāyai namaḥ ।
ōṃ jīvalōkaikajīvātavē namaḥ ।
ōṃ bhadrōdāravilōkanāyai namaḥ ।
ōṃ taḍitkōṭilasatkāntyai namaḥ ।
ōṃ taruṇyai namaḥ ।
ōṃ harisundaryai namaḥ ।
ōṃ mīnanētrāyai namaḥ ।
ōṃ indrākṣyai namaḥ ।
ōṃ viśālākṣyai namaḥ ।
ōṃ sumaṅgaḻāyai namaḥ । 820
ōṃ sarvamaṅgaḻasampannāyai namaḥ ।
ōṃ sākṣānmaṅgaḻadēvatāyai namaḥ ।
ōṃ dēhahṛddīpikāyai namaḥ ।
ōṃ dīptayē namaḥ ।
ōṃ jihvapāpapraṇāśinyai namaḥ ।
ōṃ ardhachandrōllasaddaṃṣṭrāyai namaḥ ।
ōṃ yajñavāṭīvilāsinyai namaḥ ।
ōṃ mahādurgāyai namaḥ ।
ōṃ mahōtsāhāyai namaḥ ।
ōṃ mahādēvabalōdayāyai namaḥ ।
ōṃ ḍākinīḍyāyai namaḥ ।
ōṃ śākinīḍyāyai namaḥ ।
ōṃ sākinīḍyāyai namaḥ ।
ōṃ samastajuṣē namaḥ ।
ōṃ niraṅkuśāyai namaḥ ।
ōṃ nākivandyāyai namaḥ ।
ōṃ ṣaḍādhārādhidēvatāyai namaḥ ।
ōṃ bhuvanajñānaniḥśrēṇayē namaḥ ।
ōṃ bhuvanākāravallaryai namaḥ ।
ōṃ śāśvatyai namaḥ । 840
ōṃ śāśvatākārāyai namaḥ ।
ōṃ lōkānugrahakāriṇyai namaḥ ।
ōṃ sārasyai namaḥ ।
ōṃ mānasyai namaḥ ।
ōṃ haṃsyai namaḥ ।
ōṃ haṃsalōkapradāyinyai namaḥ ।
ōṃ chinmudrālaṅkṛtakarāyai namaḥ ।
ōṃ kōṭisūryasamaprabhāyai namaḥ ।
ōṃ sukhaprāṇiśirōrēkhāyai namaḥ ।
ōṃ sadadṛṣṭapradāyinyai namaḥ ।
ōṃ sarvasāṅkaryadōṣaghnyai namaḥ ।
ōṃ grahōpadravanāśinyai namaḥ ।
ōṃ kṣudrajantubhayaghnyai namaḥ ।
ōṃ viṣarōgādibhañjanyai namaḥ ।
ōṃ sadāśāntāyai namaḥ ।
ōṃ sadāśuddhāyai namaḥ ।
ōṃ gṛhachChidranivāriṇyai namaḥ ।
ōṃ kalidōṣapraśamanyai namaḥ ।
ōṃ kōlāhalapurasthitāyai namaḥ ।
ōṃ gauryai namaḥ । 860
ōṃ lākṣaṇikyai namaḥ ।
ōṃ mukhyāyai namaḥ ।
ōṃ jaghanyākṛtivarjitāyai namaḥ ।
ōṃ māyāyai namaḥ ।
ōṃ vidyāyai namaḥ ।
ōṃ mūlabhūtāyai namaḥ ।
ōṃ vāsavyai namaḥ ।
ōṃ viṣṇuchētanāyai namaḥ ।
ōṃ vādinyai namaḥ ।
ōṃ vasurūpāyai namaḥ ।
ōṃ vasuratnaparichChadāyai namaḥ ।
ōṃ Chāndasyai namaḥ ।
ōṃ chandrahṛdayāyai namaḥ ।
ōṃ mantrasvachChandabhairavyai namaḥ ।
ōṃ vanamālāyai namaḥ ।
ōṃ vaijayantyai namaḥ ।
ōṃ pañchadivyāyudhātmikāyai namaḥ ।
ōṃ pītāmbaramayyai namaḥ ।
ōṃ chañchatkaustubhāyai namaḥ ।
ōṃ harikāminyai namaḥ । 880
ōṃ nityāyai namaḥ ।
ōṃ tathyāyai namaḥ ।
ōṃ ramāyai namaḥ ।
ōṃ rāmāyai namaḥ ।
ōṃ ramaṇyai namaḥ ।
ōṃ mṛtyubhañjanyai namaḥ ।
ōṃ jyēṣṭhāyai namaḥ ।
ōṃ kāṣṭhāyai namaḥ ।
ōṃ dhaniṣṭhāntāyai namaḥ ।
ōṃ śarāṅgyai namaḥ ।
ōṃ nirguṇapriyāyai namaḥ ।
ōṃ maitrēyāyai namaḥ ।
ōṃ mitravindāyai namaḥ ।
ōṃ śēṣyaśēṣakalāśayāyai namaḥ ।
ōṃ vārāṇasīvāsalabhyāyai namaḥ । [ vārāṇasīvāsaratāyai ]
ōṃ āryāvartajanastutāyai namaḥ ।
ōṃ jagadutpattisaṃsthānasaṃhāratrayakāraṇāyai namaḥ ।
ōṃ tubhyaṃ namaḥ ।
ōṃ ambāyai namaḥ ।
ōṃ viṣṇusarvasvāyai namaḥ । 900

ōṃ mahēśvaryai namaḥ ।
ōṃ sarvalōkānāṃ jananyai namaḥ ।
ōṃ puṇyamūrtayē namaḥ ।
ōṃ siddhalakṣmyai namaḥ ।
ōṃ mahākāḻyai namaḥ ।
ōṃ mahālakṣmyai namaḥ ।
ōṃ sadyōjātādipañchāgnirūpāyai namaḥ ।
ōṃ pañchakapañchakāyai namaḥ ।
ōṃ yantralakṣmyai namaḥ ।
ōṃ bhavatyai namaḥ ।
ōṃ ādayē namaḥ ।
ōṃ ādyādyāyai namaḥ ।
ōṃ sṛṣṭyādikāraṇākāravitatayē namaḥ ।
ōṃ dōṣavarjitāyai namaḥ ।
ōṃ jagallakṣmyai namaḥ ।
ōṃ jaganmātrē namaḥ ।
ōṃ viṣṇupatnyai namaḥ ।
ōṃ navakōṭimahāśaktisamupāsyapadāmbujāyai namaḥ ।
ōṃ kanatsauvarṇaratnāḍhyasarvābharaṇabhūṣitāyai namaḥ । 920
ōṃ anantānityamahiṣyai namaḥ ।
ōṃ prapañchēśvaranāyakyai namaḥ ।
ōṃ atyuchChritapadāntasthāyai namaḥ ।
ōṃ paramavyōmanāyakyai namaḥ ।
ōṃ nākapṛṣṭhagatārādhyāyai namaḥ ।
ōṃ viṣṇulōkavilāsinyai namaḥ ।
ōṃ vaikuṇṭharājamahiṣyai namaḥ ।
ōṃ śrīraṅganagarāśritāyai namaḥ ।
ōṃ raṅganāyakyai namaḥ ।
ōṃ bhūputryai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ varadavallabhāyai namaḥ ।
ōṃ kōṭibrahmādisaṃsēvyāyai namaḥ ।
ōṃ kōṭirudrādikīrtitāyai namaḥ ।
ōṃ mātuluṅgamayaṃ khēṭaṃ bibhratyai namaḥ ।
ōṃ sauvarṇachaṣakaṃ bibhratyai namaḥ ।
ōṃ padmadvayaṃ dadhānāyai namaḥ ।
ōṃ pūrṇakumbhaṃ bibhratyai namaḥ ।
ōṃ kīraṃ dadhānāyai namaḥ ।
ōṃ varadābhayē dadhānāyai namaḥ ।
ōṃ pāśaṃ bibhratyai namaḥ । 940
ōṃ aṅkuśaṃ bibhratyai namaḥ ।
ōṃ śaṅkhaṃ vahantyai namaḥ ।
ōṃ chakraṃ vahantyai namaḥ ।
ōṃ śūlaṃ vahantyai namaḥ ।
ōṃ kṛpāṇikāṃ vahantyai namaḥ ।
ōṃ dhanurbāṇau bibhratyai namaḥ ।
ōṃ akṣamālāṃ dadhānāyai namaḥ ।
ōṃ chinmudrāṃ bibhratyai namaḥ ।
ōṃ aṣṭādaśabhujāyai namaḥ ।
ōṃ lakṣmyai namaḥ ।
ōṃ mahāṣṭādaśapīṭhagāyai namaḥ ।
ōṃ bhūminīlādisaṃsēvyāyai namaḥ ।
ōṃ svāmichittānuvartinyai namaḥ ।
ōṃ padmāyai namaḥ ।
ōṃ padmālayāyai namaḥ ।
ōṃ padminyai namaḥ ।
ōṃ pūrṇakumbhābhiṣēchitāyai namaḥ ।
ōṃ indirāyai namaḥ ।
ōṃ indirābhākṣyai namaḥ ।
ōṃ kṣīrasāgarakanyakāyai namaḥ । 960
ōṃ bhārgavyai namaḥ ।
ōṃ svatantrēchChāyai namaḥ ।
ōṃ vaśīkṛtajagatpatayē namaḥ ।
ōṃ maṅgaḻānāmmaṅgaḻāya namaḥ ।
ōṃ dēvatānāndēvatāyai namaḥ ।
ōṃ uttamānāmuttamāyai namaḥ ।
ōṃ śrēyasē namaḥ ।
ōṃ paramāmṛtāyai namaḥ ।
ōṃ dhanadhānyābhivṛddhayē namaḥ ।
ōṃ sārvabhaumasukhōchChrayāyai namaḥ ।
ōṃ āndōḻikādisaubhāgyāyai namaḥ ।
ōṃ mattēbhādimahōdayāyai namaḥ ।
ōṃ putrapautrābhivṛddhayē namaḥ ।
ōṃ vidyābhōgabalādikāyai namaḥ ।
ōṃ āyurārōgyasampattayē namaḥ ।
ōṃ aṣṭaiśvaryāyai namaḥ ।
ōṃ paramēśavibhūtayē namaḥ ।
ōṃ sūkṣmātsūkṣmatarāgatayē namaḥ ।
ōṃ sadayāpāṅgasandattabrahmēndrādipadasthitayē namaḥ ।
ōṃ avyāhatamahābhāgyāyai namaḥ । 980
ōṃ akṣōbhyavikramāyai namaḥ ।
ōṃ vēdānāmsamanvayāyai namaḥ ।
ōṃ vēdānāmavirōdhāyai namaḥ ।
ōṃ niḥśrēyasapadaprāptisādhanāyai namaḥ ।
ōṃ niḥśrēyasapadaprāptiphalāyai namaḥ ।
ōṃ śrīmantrarājarājñyai namaḥ ।
ōṃ śrīvidyāyai namaḥ ।
ōṃ kṣēmakāriṇyai namaḥ ।
ōṃ śrīṃ bīja japasantuṣṭāyai namaḥ ।
ōṃ aiṃ hrīṃ śrīṃ bījapālikāyai namaḥ ।
ōṃ prapattimārgasulabhāyai namaḥ ।
ōṃ viṣṇuprathamakiṅkaryai namaḥ ।
ōṃ klīṅkārārthasāvitryai namaḥ ।
ōṃ saumaṅgaḻyādhidēvatāyai namaḥ ।
ōṃ śrīṣōḍaśākṣarīvidyāyai namaḥ ।
ōṃ śrīyantrapuravāsinyai namaḥ ।
ōṃ sarvamaṅgaḻamāṅgaḻyāyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ sarvārthasādhikāyai namaḥ ।
ōṃ śaraṇyāyai namaḥ । 1000
ōṃ tryambakāyai namaḥ ।
ōṃ gauryai namaḥ ।
ōṃ nārāyaṇyai namaḥ ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *