Dwadash Jyotirlinga Stotram In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

saurāṣṭradēśē viśadē’tiramyē jyōtirmayaṃ chandrakalāvataṃsam ।
bhaktipradānāya kṛpāvatīrṇaṃ taṃ sōmanāthaṃ śaraṇaṃ prapadyē ॥ 1॥

śrīśailaśa‍ṛṅgē vibudhātisaṅgē tulādrituṅgē’pi mudā vasantam ।
tamarjunaṃ mallikapūrvamēkaṃ namāmi saṃsārasamudrasētum ॥ 2॥

avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām ।
akālamṛtyōḥ parirakṣaṇārthaṃ vandē mahākālamahāsurēśam ॥ 3॥

kāvērikānarmadayōḥ pavitrē samāgamē sajjanatāraṇāya ।
sadaivamāndhātṛpurē vasantamōṅkāramīśaṃ śivamēkamīḍē ॥ 4॥

pūrvōttarē prajvalikānidhānē sadā vasantaṃ girijāsamētam ।
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi ॥ 5॥

yāmyē sadaṅgē nagarē’tiramyē vibhūṣitāṅgaṃ vividhaiścha bhōgaiḥ ।
sadbhaktimuktipradamīśamēkaṃ śrīnāganāthaṃ śaraṇaṃ prapadyē ॥ 6॥

mahādripārśvē cha taṭē ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ ।
surāsurairyakṣa mahōragāḍhyaiḥ kēdāramīśaṃ śivamēkamīḍē ॥ 7॥

sahyādriśīrṣē vimalē vasantaṃ gōdāvaritīrapavitradēśē ।
yaddharśanātpātakamāśu nāśaṃ prayāti taṃ tryambakamīśamīḍē ॥ 8॥

sutāmraparṇījalarāśiyōgē nibadhya sētuṃ viśikhairasaṅkhyaiḥ ।
śrīrāmachandrēṇa samarpitaṃ taṃ rāmēśvarākhyaṃ niyataṃ namāmi ॥ 9॥

yaṃ ḍākiniśākinikāsamājē niṣēvyamāṇaṃ piśitāśanaiścha ।
sadaiva bhīmādipadaprasiddaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi ॥ 10॥

sānandamānandavanē vasantamānandakandaṃ hatapāpavṛndam ।
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadyē ॥ 11॥

ilāpurē ramyaviśālakē’smin samullasantaṃ cha jagadvarēṇyam ।
vandē mahōdāratarasvabhāvaṃ ghṛṣṇēśvarākhyaṃ śaraṇaṃ prapadyē ॥ 12॥

jyōtirmayadvādaśaliṅgakānāṃ śivātmanāṃ prōktamidaṃ kramēṇa ।
stōtraṃ paṭhitvā manujō’tibhaktyā phalaṃ tadālōkya nijaṃ bhajēchcha ॥

॥ iti śrīmadśaṅkarāchāryavirachitaṃ
dvādaśajyōtirliṅgastōtraṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *