{"id":995,"date":"2023-01-27T14:59:57","date_gmt":"2023-01-27T09:29:57","guid":{"rendered":"https:\/\/dharmsutra.org\/?p=995"},"modified":"2023-01-27T17:28:32","modified_gmt":"2023-01-27T11:58:32","slug":"shiv-sahasranama-stotram","status":"publish","type":"post","link":"https:\/\/dharmsutra.org\/english\/shiv-sahasranama-stotram\/","title":{"rendered":"Shiv Sahasranama Stotram In English"},"content":{"rendered":"\n

Also Read This In:- Bengali<\/a>, Gujarati<\/a>, Hindi<\/a>, Kannada<\/a>, Marathi<\/a>, Malayalam<\/a>, Odia<\/a>, Punjabi<\/a>, Sanskrit<\/a>, Tamil<\/a>, Telugu<\/a>.<\/p>\n\n\n\n

\u014d\u1e43<\/p>\n\n\n\n

sthira\u1e25 sth\u0101\u1e47u\u1e25 prabhurbh\u0101nu\u1e25 pravar\u014d varad\u014d vara\u1e25 \u0964
sarv\u0101tm\u0101 sarvavikhy\u0101ta\u1e25 sarva\u1e25 sarvakar\u014d bhava\u1e25 \u0965 1 \u0965<\/p>\n\n\n\n

ja\u1e6d\u012b charm\u012b \u015bikha\u1e47\u1e0d\u012b cha sarv\u0101\u1e45ga\u1e25 sarv\u0101\u1e45ga\u1e25 sarvabh\u0101vana\u1e25 \u0964
hari\u015bcha hari\u1e47\u0101k\u015ba\u015bcha sarvabh\u016btahara\u1e25 prabhu\u1e25 \u0965 2 \u0965<\/p>\n\n\n\n

prav\u1e5btti\u015bcha niv\u1e5btti\u015bcha niyata\u1e25 \u015b\u0101\u015bvat\u014d dhruva\u1e25 \u0964
\u015bma\u015b\u0101nach\u0101r\u012b bhagav\u0101na\u1e25 khachar\u014d g\u014dchar\u014d’rdana\u1e25 \u0965 3 \u0965<\/p>\n\n\n\n

abhiv\u0101dy\u014d mah\u0101karm\u0101 tapasv\u012b bh\u016bta bh\u0101vana\u1e25 \u0964
unmattav\u0113\u1e63aprachChanna\u1e25 sarval\u014dkapraj\u0101pati\u1e25 \u0965 4 \u0965<\/p>\n\n\n\n

mah\u0101r\u016bp\u014d mah\u0101k\u0101y\u014d v\u1e5b\u1e63ar\u016bp\u014d mah\u0101ya\u015b\u0101\u1e25 \u0964
mah\u0101”tm\u0101 sarvabh\u016bta\u015bcha vir\u016bp\u014d v\u0101man\u014d manu\u1e25 \u0965 5 \u0965<\/p>\n\n\n\n

l\u014dkap\u0101l\u014d’ntarhit\u0101tm\u0101 pras\u0101d\u014d hayagardabhi\u1e25 \u0964
pavitra\u015bcha mah\u0101\u1e43\u015bchaiva niyam\u014d niyam\u0101\u015braya\u1e25 \u0965 6 \u0965<\/p>\n\n\n\n

sarvakarm\u0101 svayambh\u016b\u015bch\u0101dir\u0101dikar\u014d nidhi\u1e25 \u0964
sahasr\u0101k\u015b\u014d vir\u016bp\u0101k\u015ba\u1e25 s\u014dm\u014d nak\u015batras\u0101dhaka\u1e25 \u0965 7 \u0965<\/p>\n\n\n\n

chandra\u1e25 s\u016brya\u1e25 gati\u1e25 k\u0113turgrah\u014d grahapatirvara\u1e25 \u0964
adrirad\\{\\}ry\u0101laya\u1e25 kart\u0101 m\u1e5bgab\u0101\u1e47\u0101rpa\u1e47\u014d’nagha\u1e25 \u0965 8 \u0965<\/p>\n\n\n\n

mah\u0101tap\u0101 gh\u014dra tap\u0101’d\u012bn\u014d d\u012bnas\u0101dhaka\u1e25 \u0964
sa\u1e43vatsarakar\u014d mantra\u1e25 pram\u0101\u1e47a\u1e43 parama\u1e43 tapa\u1e25 \u0965 9 \u0965<\/p>\n\n\n\n

y\u014dg\u012b y\u014djy\u014d mah\u0101b\u012bj\u014d mah\u0101r\u0113t\u0101 mah\u0101tap\u0101\u1e25 \u0964
suvar\u1e47ar\u0113t\u0101\u1e25 sarvaghya\u1e25 sub\u012bj\u014d v\u1e5b\u1e63av\u0101hana\u1e25 \u0965 10 \u0965<\/p>\n\n\n\n

da\u015bab\u0101hustvanimi\u1e63\u014d n\u012blaka\u1e47\u1e6dha um\u0101pati\u1e25 \u0964
vi\u015bvar\u016bpa\u1e25 svaya\u1e43 \u015br\u0113\u1e63\u1e6dh\u014d balav\u012br\u014d’bal\u014dga\u1e47a\u1e25 \u0965 11 \u0965<\/p>\n\n\n\n

ga\u1e47akart\u0101 ga\u1e47apatirdigv\u0101s\u0101\u1e25 k\u0101ma \u0113va cha \u0964
pavitra\u1e43 parama\u1e43 mantra\u1e25 sarvabh\u0101va kar\u014d hara\u1e25 \u0965 12 \u0965<\/p>\n\n\n\n

kama\u1e47\u1e0daludhar\u014d dhanv\u012b b\u0101\u1e47ahasta\u1e25 kap\u0101lav\u0101na\u1e25 \u0964
a\u015ban\u012b \u015bataghn\u012b kha\u1e0dg\u012b pa\u1e6d\u1e6di\u015b\u012b ch\u0101yudh\u012b mah\u0101na\u1e25 \u0965 13 \u0965<\/p>\n\n\n\n

sruvahasta\u1e25 sur\u016bpa\u015bcha t\u0113jast\u0113jaskar\u014d nidhi\u1e25 \u0964
u\u1e63\u1e47i\u1e63\u012b cha suvaktra\u015bch\u014ddagr\u014d vinatastath\u0101 \u0965 14 \u0965<\/p>\n\n\n\n

d\u012brgha\u015bcha harik\u0113\u015ba\u015bcha sut\u012brtha\u1e25 k\u1e5b\u1e63\u1e47a \u0113va cha \u0964
s\u1e5bg\u0101la r\u016bpa\u1e25 sarv\u0101rth\u014d mu\u1e47\u1e0da\u1e25 ku\u1e47\u1e0d\u012b kama\u1e47\u1e0dalu\u1e25 \u0965 15 \u0965<\/p>\n\n\n\n

aja\u015bcha m\u1e5bgar\u016bpa\u015bcha gandhadh\u0101r\u012b kapardyapi \u0964
urdhvar\u0113t\u014drdhvali\u1e45ga urdhva\u015b\u0101y\u012b nabhastala\u1e25 \u0965 16 \u0965<\/p>\n\n\n\n

trija\u1e6dai\u015bch\u012brav\u0101s\u0101\u015bcha rudra\u1e25 s\u0113n\u0101patirvibhu\u1e25 \u0964
aha\u015bchar\u014d’tha nakta\u1e43 cha tigmamanyu\u1e25 suvarchasa\u1e25 \u0965 17 \u0965<\/p>\n\n\n\n

gajah\u0101 daityah\u0101 l\u014dk\u014d l\u014dkadh\u0101t\u0101 gu\u1e47\u0101kara\u1e25 \u0964
si\u1e43ha\u015b\u0101rd\u016blar\u016bpa\u015bcha \u0101rdracharm\u0101mbar\u0101v\u1e5bta\u1e25 \u0965 18 \u0965<\/p>\n\n\n\n

k\u0101lay\u014dg\u012b mah\u0101n\u0101da\u1e25 sarvav\u0101sa\u015bchatu\u1e63patha\u1e25 \u0964
ni\u015b\u0101chara\u1e25 pr\u0113tach\u0101r\u012b bh\u016btach\u0101r\u012b mah\u0113\u015bvara\u1e25 \u0965 19 \u0965<\/p>\n\n\n\n

bahubh\u016bt\u014d bahudhana\u1e25 sarv\u0101dh\u0101r\u014d’mit\u014d gati\u1e25 \u0964
n\u1e5btyapriy\u014d nityanart\u014d nartaka\u1e25 sarval\u0101saka\u1e25 \u0965 20 \u0965<\/p>\n\n\n\n

gh\u014dr\u014d mah\u0101tap\u0101\u1e25 p\u0101\u015b\u014d nity\u014d giri char\u014d nabha\u1e25 \u0964
sahasrahast\u014d vijay\u014d vyavas\u0101y\u014d hyanindita\u1e25 \u0965 21 \u0965<\/p>\n\n\n\n

amar\u1e63a\u1e47\u014d mar\u1e63a\u1e47\u0101tm\u0101 yaghyah\u0101 k\u0101man\u0101\u015bana\u1e25 \u0964
dak\u015bayaghy\u0101pah\u0101r\u012b cha susah\u014d madhyamastath\u0101 \u0965 22 \u0965<\/p>\n\n\n\n

t\u0113j\u014d’pah\u0101r\u012b balah\u0101 mudit\u014d’rth\u014d’jit\u014d vara\u1e25 \u0964
gambh\u012bragh\u014d\u1e63\u014d gambh\u012br\u014d gambh\u012bra balav\u0101hana\u1e25 \u0965 23 \u0965<\/p>\n\n\n\n

nyagr\u014ddhar\u016bp\u014d nyagr\u014ddh\u014d v\u1e5bk\u015bakar\u1e47asthitirvibhu\u1e25 \u0964
sud\u012bk\u015b\u1e47ada\u015bana\u015bchaiva mah\u0101k\u0101y\u014d mah\u0101nana\u1e25 \u0965 24 \u0965<\/p>\n\n\n\n

vi\u1e63vaks\u0113n\u014d hariryaghya\u1e25 sa\u1e43yug\u0101p\u012b\u1e0dav\u0101hana\u1e25 \u0964
t\u012bk\u015b\u1e47a t\u0101pa\u015bcha harya\u015bva\u1e25 sah\u0101ya\u1e25 karmak\u0101lavita\u1e25 \u0965 25 \u0965<\/p>\n\n\n\n

vi\u1e63\u1e47upras\u0101dit\u014d yaghya\u1e25 samudr\u014d va\u1e0dav\u0101mukha\u1e25 \u0964
hut\u0101\u015banasah\u0101ya\u015bcha pra\u015b\u0101nt\u0101tm\u0101 hut\u0101\u015bana\u1e25 \u0965 26 \u0965<\/p>\n\n\n\n

ugrat\u0113j\u0101 mah\u0101t\u0113j\u0101 jay\u014d vijayak\u0101lavita\u1e25 \u0964
jy\u014dti\u1e63\u0101mayana\u1e43 siddhi\u1e25 sandhirvigraha \u0113va cha \u0965 27 \u0965<\/p>\n\n\n\n

\u015bikh\u012b da\u1e47\u1e0d\u012b ja\u1e6d\u012b jv\u0101l\u012b m\u016brtij\u014d m\u016brdhag\u014d bal\u012b \u0964
vai\u1e47av\u012b pa\u1e47av\u012b t\u0101l\u012b k\u0101la\u1e25 k\u0101laka\u1e6da\u1e45ka\u1e6da\u1e25 \u0965 28 \u0965<\/p>\n\n\n\n

nak\u015batravigraha vidhirgu\u1e47av\u1e5bddhirlay\u014d’gama\u1e25 \u0964
praj\u0101patirdi\u015b\u0101 b\u0101hurvibh\u0101ga\u1e25 sarvat\u014dmukha\u1e25 \u0965 29 \u0965<\/p>\n\n\n\n

vim\u014dchana\u1e25 suraga\u1e47\u014d hira\u1e47yakavach\u014ddbhava\u1e25 \u0964
m\u0113\u1e0dhraj\u014d balach\u0101r\u012b cha mah\u0101ch\u0101r\u012b stutastath\u0101 \u0965 30 \u0965<\/p>\n\n\n\n

sarvat\u016brya nin\u0101d\u012b cha sarvav\u0101dyaparigraha\u1e25 \u0964
vy\u0101lar\u016bp\u014d bil\u0101v\u0101s\u012b h\u0113mam\u0101l\u012b tara\u1e45gavita\u1e25 \u0965 31 \u0965<\/p>\n\n\n\n

trida\u015bastrik\u0101ladh\u1e5bka\u1e25 karma sarvabandhavim\u014dchana\u1e25 \u0964
bandhanastv\u0101sur\u0113ndr\u0101\u1e47\u0101\u1e43 yudhi \u015batruvin\u0101\u015bana\u1e25 \u0965 32 \u0965<\/p>\n\n\n\n

s\u0101\u1e45khyapras\u0101d\u014d surv\u0101s\u0101\u1e25 sarvas\u0101dhuni\u1e63\u0113vita\u1e25 \u0964
praskandan\u014d vibh\u0101ga\u015bch\u0101tuly\u014d yaghyabh\u0101gavita\u1e25 \u0965 33 \u0965<\/p>\n\n\n\n

sarv\u0101v\u0101sa\u1e25 sarvach\u0101r\u012b durv\u0101s\u0101 v\u0101sav\u014d’mara\u1e25 \u0964
h\u0113m\u014d h\u0113makar\u014d yaghya\u1e25 sarvadh\u0101r\u012b dhar\u014dttama\u1e25 \u0965 34 \u0965<\/p>\n\n\n\n

l\u014dhit\u0101k\u015b\u014d mah\u0101’k\u015ba\u015bcha vijay\u0101k\u015b\u014d vi\u015b\u0101rada\u1e25 \u0964
sa\u1e45grah\u014d nigraha\u1e25 kart\u0101 sarpach\u012braniv\u0101sana\u1e25 \u0965 35 \u0965<\/p>\n\n\n\n

mukhy\u014d’mukhya\u015bcha d\u0113ha\u015bcha d\u0113ha \u1e5bddhi\u1e25 sarvak\u0101mada\u1e25 \u0964
sarvak\u0101mapras\u0101da\u015bcha subal\u014d balar\u016bpadh\u1e5bka\u1e25 \u0965 36 \u0965<\/p>\n\n\n\n

sarvak\u0101mavara\u015bchaiva sarvada\u1e25 sarvat\u014dmukha\u1e25 \u0964
\u0101k\u0101\u015banidhir\u016bpa\u015bcha nip\u0101t\u012b uraga\u1e25 khaga\u1e25 \u0965 37 \u0965<\/p>\n\n\n\n

raudrar\u016bp\u014d\u1e43’\u015bur\u0101dity\u014d vasura\u015bmi\u1e25 suvarchas\u012b \u0964
vasuv\u0113g\u014d mah\u0101v\u0113g\u014d man\u014dv\u0113g\u014d ni\u015b\u0101chara\u1e25 \u0965 38 \u0965<\/p>\n\n\n\n

sarv\u0101v\u0101s\u012b \u015briy\u0101v\u0101s\u012b upad\u0113\u015bakar\u014d hara\u1e25 \u0964
munir\u0101tma patirl\u014dk\u0113 sambh\u014djya\u015bcha sahasrada\u1e25 \u0965 39 \u0965<\/p>\n\n\n\n

pak\u015b\u012b cha pak\u015bir\u016bp\u012b ch\u0101tid\u012bpt\u014d vi\u015b\u0101mpati\u1e25 \u0964
unm\u0101d\u014d madan\u0101k\u0101r\u014d arth\u0101rthakara r\u014dma\u015ba\u1e25 \u0965 40 \u0965<\/p>\n\n\n\n

v\u0101mad\u0113va\u015bcha v\u0101ma\u015bcha pr\u0101gdak\u015bi\u1e47a\u015bcha v\u0101mana\u1e25 \u0964
siddhay\u014dg\u0101pah\u0101r\u012b cha siddha\u1e25 sarv\u0101rthas\u0101dhaka\u1e25 \u0965 41 \u0965<\/p>\n\n\n\n

bhik\u015bu\u015bcha bhik\u015bur\u016bpa\u015bcha vi\u1e63\u0101\u1e47\u012b m\u1e5bduravyaya\u1e25 \u0964
mah\u0101s\u0113n\u014d vi\u015b\u0101kha\u015bcha \u1e63a\u1e63\u1e6dibh\u0101g\u014d gav\u0101mpati\u1e25 \u0965 42 \u0965<\/p>\n\n\n\n

vajrahasta\u015bcha vi\u1e63kambh\u012b cham\u016bstambhanaiva cha \u0964
\u1e5btur\u1e5btu kara\u1e25 k\u0101l\u014d madhurmadhukar\u014d’chala\u1e25 \u0965 43 \u0965<\/p>\n\n\n\n

v\u0101naspaty\u014d v\u0101jas\u0113n\u014d nityam\u0101\u015bramap\u016bjita\u1e25 \u0964
brahmach\u0101r\u012b l\u014dkach\u0101r\u012b sarvach\u0101r\u012b such\u0101ravita\u1e25 \u0965 44 \u0965<\/p>\n\n\n\n

\u012b\u015b\u0101na \u012b\u015bvara\u1e25 k\u0101l\u014d ni\u015b\u0101ch\u0101r\u012b pin\u0101kadh\u1e5bka\u1e25 \u0964
nimittasth\u014d nimitta\u1e43 cha nandirnandikar\u014d hari\u1e25 \u0965 45 \u0965<\/p>\n\n\n\n

nand\u012b\u015bvara\u015bcha nand\u012b cha nandan\u014d nandivardhana\u1e25 \u0964
bhagasy\u0101k\u015bi nihant\u0101 cha k\u0101l\u014d brahmavid\u0101\u1e43vara\u1e25 \u0965 46 \u0965<\/p>\n\n\n\n

chaturmukh\u014d mah\u0101li\u1e45ga\u015bch\u0101ruli\u1e45gastathaiva cha \u0964
li\u1e45g\u0101dhyak\u015ba\u1e25 sur\u0101dhyak\u015b\u014d l\u014dk\u0101dhyak\u015b\u014d yug\u0101vaha\u1e25 \u0965 47 \u0965<\/p>\n\n\n\n

b\u012bj\u0101dhyak\u015b\u014d b\u012bjakart\u0101’dhy\u0101tm\u0101nugat\u014d bala\u1e25 \u0964
itih\u0101sa kara\u1e25 kalp\u014d gautam\u014d’tha jal\u0113\u015bvara\u1e25 \u0965 48 \u0965<\/p>\n\n\n\n

dambh\u014d hyadambh\u014d vaidambh\u014d vai\u015by\u014d va\u015byakara\u1e25 kavi\u1e25 \u0964
l\u014dka kart\u0101 pa\u015bu patirmah\u0101kart\u0101 mahau\u1e63adhi\u1e25 \u0965 49 \u0965<\/p>\n\n\n\n

ak\u015bara\u1e43 parama\u1e43 brahma balav\u0101na\u1e25 \u015bakra \u0113va cha \u0964
n\u012btirhyan\u012bti\u1e25 \u015buddh\u0101tm\u0101 \u015buddh\u014d m\u0101ny\u014d man\u014dgati\u1e25 \u0965 50 \u0965<\/p>\n\n\n\n

bahupras\u0101da\u1e25 svapan\u014d darpa\u1e47\u014d’tha tvamitrajita\u1e25 \u0964
v\u0113dak\u0101ra\u1e25 s\u016btrak\u0101r\u014d vidv\u0101na\u1e25 samaramardana\u1e25 \u0965 51 \u0965<\/p>\n\n\n\n

mah\u0101m\u0113ghaniv\u0101s\u012b cha mah\u0101gh\u014dr\u014d va\u015b\u012bkara\u1e25 \u0964
agnijv\u0101l\u014d mah\u0101jv\u0101l\u014d atidh\u016bmr\u014d hut\u014d havi\u1e25 \u0965 52 \u0965<\/p>\n\n\n\n

v\u1e5b\u1e63a\u1e47a\u1e25 \u015ba\u1e45kar\u014d nity\u014d varchasv\u012b dh\u016bmak\u0113tana\u1e25 \u0964
n\u012blastath\u0101’\u1e45galubdha\u015bcha \u015b\u014dbhan\u014d niravagraha\u1e25 \u0965 53 \u0965<\/p>\n\n\n\n

svastida\u1e25 svastibh\u0101va\u015bcha bh\u0101g\u012b bh\u0101gakar\u014d laghu\u1e25 \u0964
utsa\u1e45ga\u015bcha mah\u0101\u1e45ga\u015bcha mah\u0101garbha\u1e25 par\u014d yuv\u0101 \u0965 54 \u0965<\/p>\n\n\n\n

k\u1e5b\u1e63\u1e47avar\u1e47a\u1e25 suvar\u1e47a\u015bch\u0113ndriya\u1e25 sarvad\u0113hin\u0101ma\u1e25 \u0964
mah\u0101p\u0101d\u014d mah\u0101hast\u014d mah\u0101k\u0101y\u014d mah\u0101ya\u015b\u0101\u1e25 \u0965 55 \u0965<\/p>\n\n\n\n

mah\u0101m\u016brdh\u0101 mah\u0101m\u0101tr\u014d mah\u0101n\u0113tr\u014d dig\u0101laya\u1e25 \u0964
mah\u0101dant\u014d mah\u0101kar\u1e47\u014d mah\u0101m\u0113\u1e0dhr\u014d mah\u0101hanu\u1e25 \u0965 56 \u0965<\/p>\n\n\n\n

mah\u0101n\u0101s\u014d mah\u0101kamburmah\u0101gr\u012bva\u1e25 \u015bma\u015b\u0101nadh\u1e5bka\u1e25 \u0964
mah\u0101vak\u015b\u0101 mah\u014drask\u014d antar\u0101tm\u0101 m\u1e5bg\u0101laya\u1e25 \u0965 57 \u0965<\/p>\n\n\n\n

lamban\u014d lambit\u014d\u1e63\u1e6dha\u015bcha mah\u0101m\u0101ya\u1e25 pay\u014dnidhi\u1e25 \u0964
mah\u0101dant\u014d mah\u0101da\u1e43\u1e63\u1e6dr\u014d mah\u0101jihv\u014d mah\u0101mukha\u1e25 \u0965 58 \u0965<\/p>\n\n\n\n

mah\u0101nakh\u014d mah\u0101r\u014dm\u0101 mah\u0101k\u0113\u015b\u014d mah\u0101ja\u1e6da\u1e25 \u0964
asapatna\u1e25 pras\u0101da\u015bcha pratyay\u014d giri s\u0101dhana\u1e25 \u0965 59 \u0965<\/p>\n\n\n\n

sn\u0113han\u014d’sn\u0113hana\u015bchaiv\u0101jita\u015bcha mah\u0101muni\u1e25 \u0964
v\u1e5bk\u015b\u0101k\u0101r\u014d v\u1e5bk\u015ba k\u0113turanal\u014d v\u0101yuv\u0101hana\u1e25 \u0965 60 \u0965<\/p>\n\n\n\n

ma\u1e47\u1e0dal\u012b m\u0113rudh\u0101m\u0101 cha d\u0113vad\u0101navadarpah\u0101 \u0964
atharva\u015b\u012br\u1e63a\u1e25 s\u0101m\u0101sya \u1e5bka\u1e25sahasr\u0101mit\u0113k\u015ba\u1e47a\u1e25 \u0965 61 \u0965<\/p>\n\n\n\n

yaju\u1e25 p\u0101da bhuj\u014d guhya\u1e25 prak\u0101\u015b\u014d ja\u1e45gamastath\u0101 \u0964
am\u014dgh\u0101rtha\u1e25 pras\u0101da\u015bch\u0101bhigamya\u1e25 sudar\u015bana\u1e25 \u0965 62 \u0965<\/p>\n\n\n\n

upah\u0101rapriya\u1e25 \u015barva\u1e25 kanaka\u1e25 k\u0101jh\u1e47chana\u1e25 sthira\u1e25 \u0964
n\u0101bhirnandikar\u014d bh\u0101vya\u1e25 pu\u1e63karasthapati\u1e25 sthira\u1e25 \u0965 63 \u0965<\/p>\n\n\n\n

dv\u0101da\u015bastr\u0101sana\u015bch\u0101dy\u014d yaghy\u014d yaghyasam\u0101hita\u1e25 \u0964
nakta\u1e43 kali\u015bcha k\u0101la\u015bcha makara\u1e25 k\u0101lap\u016bjita\u1e25 \u0965 64 \u0965<\/p>\n\n\n\n

saga\u1e47\u014d ga\u1e47a k\u0101ra\u015bcha bh\u016bta bh\u0101vana s\u0101rathi\u1e25 \u0964
bhasma\u015b\u0101y\u012b bhasmag\u014dpt\u0101 bhasmabh\u016btastarurga\u1e47a\u1e25 \u0965 65 \u0965<\/p>\n\n\n\n

aga\u1e47a\u015bchaiva l\u014dpa\u015bcha mah\u0101”tm\u0101 sarvap\u016bjita\u1e25 \u0964
\u015ba\u1e45kustri\u015ba\u1e45ku\u1e25 sampanna\u1e25 \u015buchirbh\u016btani\u1e63\u0113vita\u1e25 \u0965 66 \u0965<\/p>\n\n\n\n

\u0101\u015bramastha\u1e25 kap\u014dtasth\u014d vi\u015bvakarm\u0101patirvara\u1e25 \u0964
\u015b\u0101kh\u014d vi\u015b\u0101khast\u0101mr\u014d\u1e63\u1e6dh\u014d hyamuj\u0101la\u1e25 suni\u015bchaya\u1e25 \u0965 67 \u0965<\/p>\n\n\n\n

kapil\u014d’kapila\u1e25 \u015b\u016br\u0101yu\u015bchaiva par\u014d’para\u1e25 \u0964
gandharv\u014d hyaditist\u0101rk\u015bya\u1e25 suvighy\u0113ya\u1e25 sus\u0101rathi\u1e25 \u0965 68 \u0965<\/p>\n\n\n\n

para\u015bvadh\u0101yudh\u014d d\u0113v\u0101rtha k\u0101r\u012b sub\u0101ndhava\u1e25 \u0964
tumbav\u012b\u1e47\u012b mah\u0101k\u014dp\u014drdhvar\u0113t\u0101 jal\u0113\u015baya\u1e25 \u0965 69 \u0965<\/p>\n\n\n\n

ugr\u014d va\u1e43\u015bakar\u014d va\u1e43\u015b\u014d va\u1e43\u015ban\u0101d\u014d hyanindita\u1e25 \u0964
sarv\u0101\u1e45gar\u016bp\u014d m\u0101y\u0101v\u012b suh\u1e5bd\u014d hyanil\u014d’nala\u1e25 \u0965 70 \u0965<\/p>\n\n\n\n

bandhan\u014d bandhakart\u0101 cha subandhanavim\u014dchana\u1e25 \u0964
sayaghy\u0101ri\u1e25 sak\u0101m\u0101ri\u1e25 mah\u0101da\u1e43\u1e63\u1e6dr\u014d mah\u0101”yudha\u1e25 \u0965 71 \u0965<\/p>\n\n\n\n

b\u0101hustvanindita\u1e25 \u015barva\u1e25 \u015ba\u1e45kara\u1e25 \u015ba\u1e45kar\u014d’dhana\u1e25 \u0964
amar\u0113\u015b\u014d mah\u0101d\u0113v\u014d vi\u015bvad\u0113va\u1e25 sur\u0101rih\u0101 \u0965 72 \u0965<\/p>\n\n\n\n

ahirbudhn\u014d nir\u1e5bti\u015bcha ch\u0113kit\u0101n\u014d haristath\u0101 \u0964
ajaikap\u0101chcha k\u0101p\u0101l\u012b tri\u015ba\u1e45kurajita\u1e25 \u015biva\u1e25 \u0965 73 \u0965<\/p>\n\n\n\n

dhanvantarirdh\u016bmak\u0113tu\u1e25 skand\u014d vai\u015brava\u1e47astath\u0101 \u0964
dh\u0101t\u0101 \u015bakra\u015bcha vi\u1e63\u1e47u\u015bcha mitrastva\u1e63\u1e6d\u0101 dhruv\u014d dhara\u1e25 \u0965 74 \u0965<\/p>\n\n\n\n

prabh\u0101va\u1e25 sarvag\u014d v\u0101yuraryam\u0101 savit\u0101 ravi\u1e25 \u0964
udagra\u015bcha vidh\u0101t\u0101 cha m\u0101ndh\u0101t\u0101 bh\u016bta bh\u0101vana\u1e25 \u0965 75 \u0965<\/p>\n\n\n\n

ratit\u012brtha\u015bcha v\u0101gm\u012b cha sarvak\u0101magu\u1e47\u0101vaha\u1e25 \u0964
padmagarbh\u014d mah\u0101garbha\u015bchandravaktr\u014dman\u014drama\u1e25 \u0965 76 \u0965<\/p>\n\n\n\n

balav\u0101\u1e43\u015bch\u014dpa\u015b\u0101nta\u015bcha pur\u0101\u1e47a\u1e25 pu\u1e47yachajh\u1e47chur\u012b \u0964
kurukart\u0101 k\u0101lar\u016bp\u012b kurubh\u016bt\u014d mah\u0113\u015bvara\u1e25 \u0965 77 \u0965<\/p>\n\n\n\n

sarv\u0101\u015bay\u014d darbha\u015b\u0101y\u012b sarv\u0113\u1e63\u0101\u1e43 pr\u0101\u1e47in\u0101mpati\u1e25 \u0964
d\u0113vad\u0113va\u1e25 mukh\u014d’sakta\u1e25 sadasata\u1e25 sarvaratnavita\u1e25 \u0965 78 \u0965<\/p>\n\n\n\n

kail\u0101sa \u015bikhar\u0101v\u0101s\u012b himavada\u1e25 girisa\u1e43\u015braya\u1e25 \u0964
k\u016blah\u0101r\u012b k\u016blakart\u0101 bahuvidy\u014d bahuprada\u1e25 \u0965 79 \u0965<\/p>\n\n\n\n

va\u1e47ij\u014d vardhan\u014d v\u1e5bk\u015b\u014d nakula\u015bchandana\u015bChada\u1e25 \u0964
s\u0101ragr\u012bv\u014d mah\u0101jatru ral\u014dla\u015bcha mahau\u1e63adha\u1e25 \u0965 80 \u0965<\/p>\n\n\n\n

siddh\u0101rthak\u0101r\u012b siddh\u0101rtha\u015bchand\u014d vy\u0101kara\u1e47\u014dttara\u1e25 \u0964
si\u1e43han\u0101da\u1e25 si\u1e43hada\u1e43\u1e63\u1e6dra\u1e25 si\u1e43haga\u1e25 si\u1e43hav\u0101hana\u1e25 \u0965 81 \u0965<\/p>\n\n\n\n

prabh\u0101v\u0101tm\u0101 jagatk\u0101lasth\u0101l\u014d l\u014dkahitastaru\u1e25 \u0964
s\u0101ra\u1e45g\u014d navachakr\u0101\u1e45ga\u1e25 k\u0113tum\u0101l\u012b sabh\u0101vana\u1e25 \u0965 82 \u0965<\/p>\n\n\n\n

bh\u016bt\u0101lay\u014d bh\u016btapatirah\u014dr\u0101tramanindita\u1e25 \u0965 83 \u0965<\/p>\n\n\n\n

v\u0101hit\u0101 sarvabh\u016bt\u0101n\u0101\u1e43 nilaya\u015bcha vibhurbhava\u1e25 \u0964
am\u014dgha\u1e25 sa\u1e43yat\u014d hya\u015bv\u014d bh\u014djana\u1e25 pr\u0101\u1e47adh\u0101ra\u1e47a\u1e25 \u0965 84 \u0965<\/p>\n\n\n\n

dh\u1e5btim\u0101na\u1e25 matim\u0101na\u1e25 dak\u015ba\u1e25 satk\u1e5bta\u015bcha yug\u0101dhipa\u1e25 \u0964
g\u014dp\u0101lirg\u014dpatirgr\u0101m\u014d g\u014dcharmavasan\u014d hara\u1e25 \u0965 85 \u0965<\/p>\n\n\n\n

hira\u1e47yab\u0101hu\u015bcha tath\u0101 guh\u0101p\u0101la\u1e25 prav\u0113\u015bin\u0101ma\u1e25 \u0964
prati\u1e63\u1e6dh\u0101y\u012b mah\u0101har\u1e63\u014d jitak\u0101m\u014d jit\u0113ndriya\u1e25 \u0965 86 \u0965<\/p>\n\n\n\n

g\u0101ndh\u0101ra\u015bcha sur\u0101la\u015bcha tapa\u1e25 karma ratirdhanu\u1e25 \u0964
mah\u0101g\u012bt\u014d mah\u0101n\u1e5btt\u014dhyapsar\u014dga\u1e47as\u0113vita\u1e25 \u0965 87 \u0965<\/p>\n\n\n\n

mah\u0101k\u0113turdhanurdh\u0101turnaika s\u0101nuchara\u015bchala\u1e25 \u0964
\u0101v\u0113dan\u012bya \u0101v\u0113\u015ba\u1e25 sarvagandhasukh\u0101vaha\u1e25 \u0965 88 \u0965<\/p>\n\n\n\n

t\u014dra\u1e47ast\u0101ra\u1e47\u014d v\u0101yu\u1e25 paridh\u0101vati chaikata\u1e25 \u0964
sa\u1e43y\u014dg\u014d vardhan\u014d v\u1e5bddh\u014d mah\u0101v\u1e5bddh\u014d ga\u1e47\u0101dhipa\u1e25 \u0965 89 \u0965<\/p>\n\n\n\n

nity\u0101tmasah\u0101ya\u015bcha d\u0113v\u0101surapati\u1e25 pati\u1e25 \u0964
yukta\u015bcha yuktab\u0101hu\u015bcha dvividha\u015bcha suparva\u1e47a\u1e25 \u0965 90 \u0965<\/p>\n\n\n\n

\u0101\u1e63\u0101\u1e0dha\u015bcha su\u1e63\u0101\u1e0da\u015bcha dhruv\u014d hari ha\u1e47\u014d hara\u1e25 \u0964
vapur\u0101vartam\u0101n\u0113bhy\u014d vasu\u015br\u0113\u1e63\u1e6dh\u014d mah\u0101patha\u1e25 \u0965 91 \u0965<\/p>\n\n\n\n

\u015bir\u014dh\u0101r\u012b vimar\u015ba\u015bcha sarvalak\u015ba\u1e47a bh\u016b\u1e63ita\u1e25 \u0964
ak\u015ba\u015bcha ratha y\u014dg\u012b cha sarvay\u014dg\u012b mah\u0101bala\u1e25 \u0965 92 \u0965<\/p>\n\n\n\n

sam\u0101mn\u0101y\u014d’sam\u0101mn\u0101yast\u012brthad\u0113v\u014d mah\u0101ratha\u1e25 \u0964
nirj\u012bv\u014d j\u012bvan\u014d mantra\u1e25 \u015bubh\u0101k\u015b\u014d bahukarka\u015ba\u1e25 \u0965 93 \u0965<\/p>\n\n\n\n

ratna prabh\u016bt\u014d rakt\u0101\u1e45g\u014d mah\u0101’r\u1e47avanip\u0101navita\u1e25 \u0964
m\u016bl\u014d vi\u015b\u0101l\u014d hyam\u1e5bt\u014d vyakt\u0101vyaktastap\u014d nidhi\u1e25 \u0965 94 \u0965<\/p>\n\n\n\n

\u0101r\u014dha\u1e47\u014d nir\u014dha\u015bcha \u015balah\u0101r\u012b mah\u0101tap\u0101\u1e25 \u0964
s\u0113n\u0101kalp\u014d mah\u0101kalp\u014d yug\u0101yuga kar\u014d hari\u1e25 \u0965 95 \u0965<\/p>\n\n\n\n

yugar\u016bp\u014d mah\u0101r\u016bp\u014d pavan\u014d gahan\u014d naga\u1e25 \u0964
ny\u0101ya nirv\u0101pa\u1e47a\u1e25 p\u0101da\u1e25 pa\u1e47\u1e0dit\u014d hyachal\u014dpama\u1e25 \u0965 96 \u0965<\/p>\n\n\n\n

bahum\u0101l\u014d mah\u0101m\u0101la\u1e25 sum\u0101l\u014d bahul\u014dchana\u1e25 \u0964
vist\u0101r\u014d lava\u1e47a\u1e25 k\u016bpa\u1e25 kusuma\u1e25 saphal\u014ddaya\u1e25 \u0965 97 \u0965<\/p>\n\n\n\n

v\u1e5b\u1e63abh\u014d v\u1e5b\u1e63abh\u0101\u1e45k\u0101\u1e45g\u014d ma\u1e47i bilv\u014d ja\u1e6d\u0101dhara\u1e25 \u0964
indurvisarva\u1e25 sumukha\u1e25 sura\u1e25 sarv\u0101yudha\u1e25 saha\u1e25 \u0965 98 \u0965<\/p>\n\n\n\n

niv\u0113dana\u1e25 sudh\u0101j\u0101ta\u1e25 sugandh\u0101r\u014d mah\u0101dhanu\u1e25 \u0964
gandham\u0101l\u012b cha bhagav\u0101na\u1e25 utth\u0101na\u1e25 sarvakarma\u1e47\u0101ma\u1e25 \u0965 99 \u0965<\/p>\n\n\n\n

manth\u0101n\u014d bahul\u014d b\u0101hu\u1e25 sakala\u1e25 sarval\u014dchana\u1e25 \u0964
tarast\u0101l\u012b karast\u0101l\u012b \u016brdhva sa\u1e43hanan\u014d vaha\u1e25 \u0965 100 \u0965<\/p>\n\n\n\n

Chatra\u1e43 suchChatr\u014d vikhy\u0101ta\u1e25 sarval\u014dk\u0101\u015bray\u014d mah\u0101na\u1e25 \u0964
mu\u1e47\u1e0d\u014d vir\u016bp\u014d vik\u1e5bt\u014d da\u1e47\u1e0di mu\u1e47\u1e0d\u014d vikurva\u1e47a\u1e25 \u0965 101 \u0965<\/p>\n\n\n\n

haryak\u015ba\u1e25 kakubh\u014d vajr\u012b d\u012bptajihva\u1e25 sahasrap\u0101ta\u1e25 \u0964
sahasram\u016brdh\u0101 d\u0113v\u0113ndra\u1e25 sarvad\u0113vamay\u014d guru\u1e25 \u0965 102 \u0965<\/p>\n\n\n\n

sahasrab\u0101hu\u1e25 sarv\u0101\u1e45ga\u1e25 \u015bara\u1e47ya\u1e25 sarval\u014dkak\u1e5bta\u1e25 \u0964
pavitra\u1e43 trimadhurmantra\u1e25 kani\u1e63\u1e6dha\u1e25 k\u1e5b\u1e63\u1e47api\u1e45gala\u1e25 \u0965 103 \u0965<\/p>\n\n\n\n

brahmada\u1e47\u1e0davinirm\u0101t\u0101 \u015bataghn\u012b \u015batap\u0101\u015badh\u1e5bka\u1e25 \u0964
padmagarbh\u014d mah\u0101garbh\u014d brahmagarbh\u014d jal\u014ddbhava\u1e25 \u0965 104 \u0965<\/p>\n\n\n\n

gabhastirbrahmak\u1e5bda\u1e25 brahm\u0101 brahmavida\u1e25 br\u0101hma\u1e47\u014d gati\u1e25 \u0964
anantar\u016bp\u014d naik\u0101tm\u0101 tigmat\u0113j\u0101\u1e25 svayambhuva\u1e25 \u0965 105 \u0965<\/p>\n\n\n\n

\u016brdhvag\u0101tm\u0101 pa\u015bupatirv\u0101tara\u1e43h\u0101 man\u014djava\u1e25 \u0964
chandan\u012b padmam\u0101l\u0101’g\\{\\}rya\u1e25 surabhyuttara\u1e47\u014d nara\u1e25 \u0965 106 \u0965<\/p>\n\n\n\n

kar\u1e47ik\u0101ra mah\u0101sragv\u012b n\u012blamauli\u1e25 pin\u0101kadh\u1e5bka\u1e25 \u0964
um\u0101patirum\u0101k\u0101nt\u014d j\u0101hnav\u012b dh\u1e5bgum\u0101dhava\u1e25 \u0965 107 \u0965<\/p>\n\n\n\n

var\u014d var\u0101h\u014d varad\u014d var\u0113\u015ba\u1e25 sumah\u0101svana\u1e25 \u0964
mah\u0101pras\u0101d\u014d damana\u1e25 \u015batruh\u0101 \u015bv\u0113tapi\u1e45gala\u1e25 \u0965 108 \u0965<\/p>\n\n\n\n

pr\u012bt\u0101tm\u0101 prayat\u0101tm\u0101 cha sa\u1e43yat\u0101tm\u0101 pradh\u0101nadh\u1e5bka\u1e25 \u0964
sarvap\u0101r\u015bva sutast\u0101rk\u015by\u014d dharmas\u0101dh\u0101ra\u1e47\u014d vara\u1e25 \u0965 109 \u0965<\/p>\n\n\n\n

char\u0101char\u0101tm\u0101 s\u016bk\u015bm\u0101tm\u0101 suv\u1e5b\u1e63\u014d g\u014d v\u1e5b\u1e63\u0113\u015bvara\u1e25 \u0964
s\u0101dhyar\u1e63irvasur\u0101dity\u014d vivasv\u0101na\u1e25 savit\u0101’m\u1e5bta\u1e25 \u0965 110 \u0965<\/p>\n\n\n\n

vy\u0101sa\u1e25 sarvasya sa\u1e45k\u015b\u0113p\u014d vistara\u1e25 paryay\u014d naya\u1e25 \u0964
\u1e5btu\u1e25 sa\u1e43vatsar\u014d m\u0101sa\u1e25 pak\u015ba\u1e25 sa\u1e45khy\u0101 sam\u0101pana\u1e25 \u0965 111 \u0965<\/p>\n\n\n\n

kal\u0101k\u0101\u1e63\u1e6dh\u0101 lav\u014dm\u0101tr\u0101 muh\u016brt\u014d’ha\u1e25 k\u015bap\u0101\u1e25 k\u015ba\u1e47\u0101\u1e25 \u0964
vi\u015bvak\u015b\u0113tra\u1e43 praj\u0101b\u012bja\u1e43 li\u1e45gam\u0101dyastvanindita\u1e25 \u0965 112 \u0965<\/p>\n\n\n\n

sadasada\u1e25 vyaktamavyakta\u1e43 pit\u0101 m\u0101t\u0101 pit\u0101maha\u1e25 \u0964
svargadv\u0101ra\u1e43 praj\u0101dv\u0101ra\u1e43 m\u014dk\u015badv\u0101ra\u1e43 trivi\u1e63\u1e6dapama\u1e25 \u0965 113 \u0965<\/p>\n\n\n\n

nirv\u0101\u1e47a\u1e43 hl\u0101dana\u1e43 chaiva brahmal\u014dka\u1e25 par\u0101gati\u1e25 \u0964
d\u0113v\u0101suravinirm\u0101t\u0101 d\u0113v\u0101surapar\u0101ya\u1e47a\u1e25 \u0965 114 \u0965<\/p>\n\n\n\n

d\u0113v\u0101suragururd\u0113v\u014d d\u0113v\u0101suranamask\u1e5bta\u1e25 \u0964
d\u0113v\u0101suramah\u0101m\u0101tr\u014d d\u0113v\u0101suraga\u1e47\u0101\u015braya\u1e25 \u0965 115 \u0965<\/p>\n\n\n\n

d\u0113v\u0101suraga\u1e47\u0101dhyak\u015b\u014d d\u0113v\u0101suraga\u1e47\u0101gra\u1e47\u012b\u1e25 \u0964
d\u0113v\u0101tid\u0113v\u014d d\u0113var\u1e63ird\u0113v\u0101suravaraprada\u1e25 \u0965 116 \u0965<\/p>\n\n\n\n

d\u0113v\u0101sur\u0113\u015bvar\u014dd\u0113v\u014d d\u0113v\u0101suramah\u0113\u015bvara\u1e25 \u0964
sarvad\u0113vamay\u014d’chinty\u014d d\u0113vat\u0101”tm\u0101”tmasambhava\u1e25 \u0965 117 \u0965<\/p>\n\n\n\n

udbhidastrikram\u014d vaidy\u014d viraj\u014d viraj\u014d’mbara\u1e25 \u0964
\u012b\u1e0dy\u014d hast\u012b suravy\u0101ghr\u014d d\u0113vasi\u1e43h\u014d narar\u1e63abha\u1e25 \u0965 118 \u0965<\/p>\n\n\n\n

vibudh\u0101gravara\u1e25 \u015br\u0113\u1e63\u1e6dha\u1e25 sarvad\u0113v\u014dttam\u014dttama\u1e25 \u0964
prayukta\u1e25 \u015b\u014dbhan\u014d varjai\u015b\u0101na\u1e25 prabhuravyaya\u1e25 \u0965 119 \u0965<\/p>\n\n\n\n

guru\u1e25 k\u0101nt\u014d nija\u1e25 sarga\u1e25 pavitra\u1e25 sarvav\u0101hana\u1e25 \u0964
\u015b\u1e5b\u1e45g\u012b \u015b\u1e5b\u1e45gapriy\u014d babhr\u016b r\u0101jar\u0101j\u014d nir\u0101maya\u1e25 \u0965 120 \u0965<\/p>\n\n\n\n

abhir\u0101ma\u1e25 suraga\u1e47\u014d vir\u0101ma\u1e25 sarvas\u0101dhana\u1e25 \u0964
lal\u0101\u1e6d\u0101k\u015b\u014d vi\u015bvad\u0113h\u014d hari\u1e47\u014d brahmavarchasa\u1e25 \u0965 121 \u0965<\/p>\n\n\n\n

sth\u0101var\u0101\u1e47\u0101mpati\u015bchaiva niyam\u0113ndriyavardhana\u1e25 \u0964
siddh\u0101rtha\u1e25 sarvabh\u016bt\u0101rth\u014d’chintya\u1e25 satyavrata\u1e25 \u015buchi\u1e25 \u0965 122 \u0965<\/p>\n\n\n\n

vrat\u0101dhipa\u1e25 para\u1e43 brahma mukt\u0101n\u0101\u1e43 param\u0101gati\u1e25 \u0964
vimukt\u014d muktat\u0113j\u0101\u015bcha \u015br\u012bm\u0101na\u1e25 \u015br\u012bvardhan\u014d jagata\u1e25 \u0965 123 \u0965<\/p>\n\n\n\n

\u015br\u012bm\u0101na\u1e25 \u015br\u012bvardhan\u014d jagata\u1e25 \u014d\u1e43 nama iti \u0965<\/p>\n\n\n\n

iti \u015br\u012b mah\u0101bh\u0101rat\u0113 anu\u015b\u0101sana parv\u0113 \u015br\u012b \u015biva sahasran\u0101ma st\u014dtra\u1e43 samp\u016br\u1e47am \u0965
<\/p>\n","protected":false},"excerpt":{"rendered":"

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Marathi, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu. \u014d\u1e43 sthira\u1e25 sth\u0101\u1e47u\u1e25 prabhurbh\u0101nu\u1e25 pravar\u014d varad\u014d vara\u1e25 \u0964sarv\u0101tm\u0101 sarvavikhy\u0101ta\u1e25 sarva\u1e25 sarvakar\u014d bhava\u1e25 \u0965 1 \u0965 ja\u1e6d\u012b charm\u012b \u015bikha\u1e47\u1e0d\u012b cha sarv\u0101\u1e45ga\u1e25 sarv\u0101\u1e45ga\u1e25 sarvabh\u0101vana\u1e25 \u0964hari\u015bcha hari\u1e47\u0101k\u015ba\u015bcha sarvabh\u016btahara\u1e25 prabhu\u1e25 \u0965 2 \u0965 prav\u1e5btti\u015bcha niv\u1e5btti\u015bcha niyata\u1e25 \u015b\u0101\u015bvat\u014d dhruva\u1e25 \u0964\u015bma\u015b\u0101nach\u0101r\u012b bhagav\u0101na\u1e25 khachar\u014d g\u014dchar\u014d’rdana\u1e25 \u0965 3…<\/p>\n","protected":false},"author":3,"featured_media":0,"comment_status":"open","ping_status":"open","sticky":false,"template":"","format":"standard","meta":{"_kadence_starter_templates_imported_post":false,"_kad_post_transparent":"","_kad_post_title":"","_kad_post_layout":"","_kad_post_sidebar_id":"","_kad_post_content_style":"","_kad_post_vertical_padding":"","_kad_post_feature":"","_kad_post_feature_position":"","_kad_post_header":false,"_kad_post_footer":false,"footnotes":""},"categories":[10],"tags":[16,3],"_links":{"self":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/995"}],"collection":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts"}],"about":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/types\/post"}],"author":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/users\/3"}],"replies":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/comments?post=995"}],"version-history":[{"count":0,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/995\/revisions"}],"wp:attachment":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/media?parent=995"}],"wp:term":[{"taxonomy":"category","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/categories?post=995"},{"taxonomy":"post_tag","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/tags?post=995"}],"curies":[{"name":"wp","href":"https:\/\/api.w.org\/{rel}","templated":true}]}}