{"id":7442,"date":"2023-02-17T16:02:46","date_gmt":"2023-02-17T10:32:46","guid":{"rendered":"https:\/\/dharmsutra.org\/?p=7442"},"modified":"2023-02-17T16:49:56","modified_gmt":"2023-02-17T11:19:56","slug":"dasavatara-stotram","status":"publish","type":"post","link":"https:\/\/dharmsutra.org\/english\/dashavatara-stotram\/","title":{"rendered":"Dashavatara Stotram In English"},"content":{"rendered":"\n

Also Read This In:- Bengali<\/a>, Gujarati<\/a>, Hindi<\/a>, Kannada<\/a>, Malayalam<\/a>, Marathi<\/a>, Odia<\/a>, Punjabi<\/a>, Sanskrit<\/a>, Tamil<\/a>, Telugu<\/a>.<\/p>\n\n\n\n

d\u0113v\u014d na\u015b\u015bubham\u0101tan\u014dtu da\u015badh\u0101 nirvartayanbh\u016bmik\u0101\u1e43
ra\u1e45g\u0113 dh\u0101mani labdhanirbhararasairadhyak\u1e63it\u014d bh\u0101vukai\u1e25 \u0964
yadbh\u0101v\u0113\u1e63u p\u1e5bthagvidh\u0113\u1e63vanugu\u1e47\u0101nbh\u0101v\u0101nsvaya\u1e43 bibhrat\u012b
yaddharmairiha dharmi\u1e47\u012b viharat\u0113 n\u0101n\u0101k\u1e5btirn\u0101yik\u0101 \u0965 1 \u0965<\/p>\n\n\n\n

nirmagna\u015brutij\u0101lam\u0101rga\u1e47ada\u015b\u0101dattak\u1e63a\u1e47airv\u012bk\u1e63a\u1e47ai-
rantastanvadiv\u0101ravindagahan\u0101nyaudanvat\u012bn\u0101map\u0101m \u0964
ni\u1e63praty\u016bhatara\u1e45gari\u1e45kha\u1e47amitha\u1e25 praty\u016b\u1e0dhap\u0101tha\u015bCha\u1e6d\u0101-
\u1e0d\u014dl\u0101r\u014dhasad\u014dha\u1e3ba\u1e43 bhagavat\u014d m\u0101tsya\u1e43 vapu\u1e25 p\u0101tu na\u1e25 \u0965 2 \u0965<\/p>\n\n\n\n

avy\u0101surbhuvanatray\u012bmanibh\u1e5bta\u1e43 ka\u1e47\u1e0d\u016byanairadri\u1e47\u0101
nidr\u0101\u1e47asya parasya k\u016brmavapu\u1e63\u014d ni\u015bv\u0101sav\u0101t\u014drmaya\u1e25 \u0964
yadvik\u1e63\u0113pa\u1e47asa\u1e43sk\u1e5bt\u014ddadhipaya\u1e25 pr\u0113\u1e45kh\u014d\u1e3baparya\u1e45kik\u0101-
nity\u0101r\u014dha\u1e47anirv\u1e5bt\u014d viharat\u0113 d\u0113vassahaiva \u015briy\u0101 \u0965 3 \u0965<\/p>\n\n\n\n

g\u014dp\u0101y\u0113dani\u015ba\u1e43 jaganti kuhan\u0101p\u014dtr\u012b pavitr\u012bk\u1e5bta-
brahm\u0101\u1e47\u1e0dapra\u1e3bay\u014drmigh\u014d\u1e63agurubhirgh\u014d\u1e47\u0101ravairghurghurai\u1e25 \u0964
yadda\u1e43\u1e63\u1e6dr\u0101\u1e45kurak\u014d\u1e6dig\u0101\u1e0dhagha\u1e6dan\u0101ni\u1e63kampanityasthiti-
rbrahmastambamasaudasau bhagavat\u012bmust\u0113vavi\u015bvambhar\u0101 \u0965 4 \u0965<\/p>\n\n\n\n

praty\u0101di\u1e63\u1e6dapur\u0101tanaprahara\u1e47agr\u0101ma\u1e25k\u1e63a\u1e47a\u1e43 p\u0101\u1e47ijai-
ravy\u0101ttr\u012b\u1e47i jagantyaku\u1e47\u1e6dhamahim\u0101 vaiku\u1e47\u1e6dhaka\u1e47\u1e6dh\u012brava\u1e25 \u0964
yatpr\u0101durbhavan\u0101davandhyaja\u1e6dhar\u0101y\u0101d\u1e5bchChik\u0101dv\u0113dhas\u0101\u1e43-
y\u0101 k\u0101chitsahas\u0101 mah\u0101surag\u1e5bhasth\u016b\u1e47\u0101pit\u0101mahyabh\u1e5bt \u0965 5 \u0965<\/p>\n\n\n\n

vr\u012b\u1e0d\u0101viddhavad\u0101nyad\u0101navaya\u015b\u014dn\u0101s\u012bradh\u0101\u1e6d\u012bbha\u1e6da-
straiyak\u1e63a\u1e43 maku\u1e6da\u1e43 punannavatu nastraivikram\u014d vikrama\u1e25 \u0964
yatprast\u0101vasamuchChritadhvajapa\u1e6d\u012bv\u1e5btt\u0101ntasiddh\u0101ntibhi-
ssr\u014dt\u014dbhissurasindhura\u1e63\u1e6dasudi\u015b\u0101saudh\u0113\u1e63u d\u014ddh\u016byat\u0113 \u0965 6 \u0965<\/p>\n\n\n\n

kr\u014ddh\u0101gni\u1e43 jamadagnip\u012b\u1e0danabhava\u1e43 santarpayi\u1e63yan kram\u0101-
dak\u1e63atr\u0101miha santatak\u1e63a ya im\u0101\u1e43 trissaptak\u1e5btva\u1e25 k\u1e63itim \u0964
datv\u0101 karma\u1e47i dak\u1e63i\u1e47\u0101\u1e43 kvachana t\u0101m\u0101skandya sindhu\u1e43 vasa-
nnabrahma\u1e47yamap\u0101kar\u014dtu bhagav\u0101n\u0101brahmak\u012b\u1e6da\u1e43 muni\u1e25 \u0965 7 \u0965<\/p>\n\n\n\n

p\u0101r\u0101v\u0101rapay\u014dvi\u015b\u014d\u1e63a\u1e47akal\u0101p\u0101r\u012b\u1e47ak\u0101l\u0101nala-
jv\u0101l\u0101j\u0101lavih\u0101rah\u0101rivi\u015bikhavy\u0101p\u0101ragh\u014drakrama\u1e25 \u0964
sarv\u0101vasthasak\u1e5btprapannajanat\u0101sa\u1e43rak\u1e63a\u1e47aikavrat\u012b
dharm\u014d vigrahav\u0101nadharmavirati\u1e43 dhanv\u012b satanv\u012btu na\u1e25 \u0965 8 \u0965<\/p>\n\n\n\n

phakkatkauravapa\u1e6d\u1e6da\u1e47aprabh\u1e5btaya\u1e25 pr\u0101stapralamb\u0101daya-
st\u0101l\u0101\u1e45k\u0101syatath\u0101vidh\u0101 vih\u1e5btayastanvantu bhadr\u0101\u1e47i na\u1e25 \u0964
k\u1e63\u012bra\u1e43 \u015barkaray\u0113va y\u0101bhirap\u1e5bthagbh\u016bt\u0101\u1e25 prabh\u016btairgu\u1e47ai-
r\u0101kaum\u0101rakamasvadantajagat\u0113 k\u1e5b\u1e63\u1e47asya t\u0101\u1e25 k\u0113\u1e3baya\u1e25 \u0965 9 \u0965<\/p>\n\n\n\n

n\u0101th\u0101yaiva nama\u1e25 pada\u1e43 bhavatu na\u015bchitrai\u015bcharitrakramai-
rbh\u016by\u014dbhirbhuvan\u0101nyam\u016bnikuhan\u0101g\u014dp\u0101ya g\u014dp\u0101yat\u0113 \u0964
k\u0101\u1e3bind\u012brasik\u0101yak\u0101\u1e3biyapha\u1e47isph\u0101raspha\u1e6d\u0101v\u0101\u1e6dik\u0101-
ra\u1e45g\u014dtsa\u1e45gavi\u015ba\u1e45kacha\u1e45kramadhur\u0101pary\u0101ya chary\u0101yat\u0113 \u0965 10 \u0965<\/p>\n\n\n\n

bh\u0101viny\u0101 da\u015bay\u0101bhavanniha bhavadhva\u1e43s\u0101ya na\u1e25 kalpat\u0101\u1e43
kalk\u012b vi\u1e63\u1e47uya\u015bassuta\u1e25 kalikath\u0101k\u0101lu\u1e63yak\u016bla\u1e45ka\u1e63a\u1e25 \u0964
ni\u015b\u015b\u0113\u1e63ak\u1e63ataka\u1e47\u1e6dak\u0113 k\u1e63itital\u0113 dh\u0101r\u0101jalaughairdhruva\u1e43
dharma\u1e43 k\u0101rtayuga\u1e43 prar\u014dhayati yannistri\u1e43\u015badh\u0101r\u0101dhara\u1e25 \u0965 11 \u0965<\/p>\n\n\n\n

ichCh\u0101m\u012bna vih\u0101rakachChapa mah\u0101p\u014dtrin yad\u1e5bchCh\u0101har\u0113
rak\u1e63\u0101v\u0101mana r\u014d\u1e63ar\u0101ma karu\u1e47\u0101k\u0101kutstha h\u0113l\u0101halin \u0964
kr\u012b\u1e0d\u0101vallava kalkiv\u0101hana da\u015b\u0101kalkinniti pratyaha\u1e43
jalpanta\u1e25 puru\u1e63\u0101\u1e25 punantu bhuvana\u1e43 pu\u1e47yaughapa\u1e47y\u0101pa\u1e47\u0101\u1e25 \u0965<\/p>\n\n\n\n

vidy\u014ddanvati v\u0113\u1e45ka\u1e6d\u0113\u015bvarakavau j\u0101ta\u1e43 jaganma\u1e45ga\u1e3ba\u1e43
d\u0113v\u0113\u015basyada\u015b\u0101vat\u0101ravi\u1e63aya\u1e43 st\u014dtra\u1e43 vivak\u1e63\u0113ta ya\u1e25 \u0964
vaktr\u0113 tasya sarasvat\u012b bahumukh\u012b bhakti\u1e25 par\u0101 m\u0101nas\u0113
\u015buddhi\u1e25 k\u0101pi tanau di\u015b\u0101su da\u015basu khy\u0101ti\u015b\u015bubh\u0101 j\u1e5bmbhat\u0113 \u0965<\/p>\n\n\n\n

iti kavit\u0101rkikasi\u1e43hasya sarvatantrasvatantrasya \u015br\u012bmadv\u0113\u1e45ka\u1e6dan\u0101thasya v\u0113d\u0101nt\u0101ch\u0101ryasya k\u1e5bti\u1e63u da\u015b\u0101vat\u0101rast\u014dtram \u0964
<\/p>\n","protected":false},"excerpt":{"rendered":"

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu. d\u0113v\u014d na\u015b\u015bubham\u0101tan\u014dtu da\u015badh\u0101 nirvartayanbh\u016bmik\u0101\u1e43ra\u1e45g\u0113 dh\u0101mani labdhanirbhararasairadhyak\u1e63it\u014d bh\u0101vukai\u1e25 \u0964yadbh\u0101v\u0113\u1e63u p\u1e5bthagvidh\u0113\u1e63vanugu\u1e47\u0101nbh\u0101v\u0101nsvaya\u1e43 bibhrat\u012byaddharmairiha dharmi\u1e47\u012b viharat\u0113 n\u0101n\u0101k\u1e5btirn\u0101yik\u0101 \u0965 1 \u0965 nirmagna\u015brutij\u0101lam\u0101rga\u1e47ada\u015b\u0101dattak\u1e63a\u1e47airv\u012bk\u1e63a\u1e47ai-rantastanvadiv\u0101ravindagahan\u0101nyaudanvat\u012bn\u0101map\u0101m \u0964ni\u1e63praty\u016bhatara\u1e45gari\u1e45kha\u1e47amitha\u1e25 praty\u016b\u1e0dhap\u0101tha\u015bCha\u1e6d\u0101-\u1e0d\u014dl\u0101r\u014dhasad\u014dha\u1e3ba\u1e43 bhagavat\u014d m\u0101tsya\u1e43 vapu\u1e25 p\u0101tu na\u1e25 \u0965 2 \u0965 avy\u0101surbhuvanatray\u012bmanibh\u1e5bta\u1e43 ka\u1e47\u1e0d\u016byanairadri\u1e47\u0101nidr\u0101\u1e47asya parasya k\u016brmavapu\u1e63\u014d ni\u015bv\u0101sav\u0101t\u014drmaya\u1e25 \u0964yadvik\u1e63\u0113pa\u1e47asa\u1e43sk\u1e5bt\u014ddadhipaya\u1e25 pr\u0113\u1e45kh\u014d\u1e3baparya\u1e45kik\u0101-nity\u0101r\u014dha\u1e47anirv\u1e5bt\u014d viharat\u0113 d\u0113vassahaiva \u015briy\u0101 \u0965 3 \u0965…<\/p>\n","protected":false},"author":3,"featured_media":0,"comment_status":"open","ping_status":"open","sticky":false,"template":"","format":"standard","meta":{"_kadence_starter_templates_imported_post":false,"_kad_post_transparent":"","_kad_post_title":"","_kad_post_layout":"","_kad_post_sidebar_id":"","_kad_post_content_style":"","_kad_post_vertical_padding":"","_kad_post_feature":"","_kad_post_feature_position":"","_kad_post_header":false,"_kad_post_footer":false,"footnotes":""},"categories":[10],"tags":[39,3],"_links":{"self":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/7442"}],"collection":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts"}],"about":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/types\/post"}],"author":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/users\/3"}],"replies":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/comments?post=7442"}],"version-history":[{"count":0,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/7442\/revisions"}],"wp:attachment":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/media?parent=7442"}],"wp:term":[{"taxonomy":"category","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/categories?post=7442"},{"taxonomy":"post_tag","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/tags?post=7442"}],"curies":[{"name":"wp","href":"https:\/\/api.w.org\/{rel}","templated":true}]}}