{"id":7080,"date":"2023-02-16T15:18:03","date_gmt":"2023-02-16T09:48:03","guid":{"rendered":"https:\/\/dharmsutra.org\/?p=7080"},"modified":"2023-02-16T15:37:00","modified_gmt":"2023-02-16T10:07:00","slug":"surya-panjara-stotram-2","status":"publish","type":"post","link":"https:\/\/dharmsutra.org\/english\/surya-panjara-stotram\/","title":{"rendered":"Surya Panjara Stotram In English"},"content":{"rendered":"\n

Also Read This In:- Bengali<\/a>, Gujarati<\/a>, Hindi<\/a>, Kannada<\/a>, Malayalam<\/a>, Marathi<\/a>, Odia<\/a>, Punjabi<\/a>, Sanskrit<\/a>, Tamil<\/a>, Telugu<\/a>.<\/p>\n\n\n\n

\u014d\u1e43 udayagirimup\u0113ta\u1e43 bh\u0101skara\u1e43 padmahasta\u1e43
sakalabhuvanan\u0113tra\u1e43 ratnarajj\u016bpam\u0113yam \u0964
timirakarim\u1e5bg\u0113ndra\u1e43 b\u014ddhaka\u1e43 padmin\u012bn\u0101\u1e43
suravaramabhivandya\u1e43 sundara\u1e43 vi\u015bvad\u012bpam \u0965 1 \u0965<\/p>\n\n\n\n

\u014d\u1e43 \u015bikh\u0101y\u0101\u1e43 bh\u0101skar\u0101ya nama\u1e25 \u0964
lal\u0101\u1e6d\u0113 s\u016bry\u0101ya nama\u1e25 \u0964
bhr\u016bmadhy\u0113 bh\u0101nav\u0113 nama\u1e25 \u0964
kar\u1e47ay\u014d\u1e25 div\u0101kar\u0101ya nama\u1e25 \u0964
n\u0101sik\u0101y\u0101\u1e43 bh\u0101nav\u0113 nama\u1e25 \u0964
n\u0113tray\u014d\u1e25 savitr\u0113 nama\u1e25 \u0964
mukh\u0113 bh\u0101skar\u0101ya nama\u1e25 \u0964
\u014d\u1e63\u1e6dhay\u014d\u1e25 parjany\u0101ya nama\u1e25 \u0964
p\u0101day\u014d\u1e25 prabh\u0101kar\u0101ya nama\u1e25 \u0965 2 \u0965<\/p>\n\n\n\n

\u014d\u1e43 hr\u0101\u1e43 hr\u012b\u1e43 hr\u016b\u1e43 hrai\u1e43 hrau\u1e43 hra\u1e25 \u0964
\u014d\u1e43 ha\u1e43s\u0101\u1e43 ha\u1e43s\u012b\u1e43 ha\u1e43s\u016b\u1e43 ha\u1e43sai\u1e43 ha\u1e43sau\u1e43 ha\u1e43sa\u1e25 \u0965 3 \u0965<\/p>\n\n\n\n

\u014d\u1e43 satyat\u0113j\u014djjvalajv\u0101l\u0101m\u0101lin\u0113 ma\u1e47ikumbh\u0101ya hu\u1e43 pha\u1e6d sv\u0101h\u0101 \u0964
\u014d\u1e43 sthitir\u016bpakak\u0101ra\u1e47\u0101ya p\u016brv\u0101digbh\u0101g\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 4 \u0965<\/p>\n\n\n\n

\u014d\u1e43 brahmat\u0113j\u014djjvalajv\u0101l\u0101m\u0101lin\u0113 ma\u1e47ikumbh\u0101ya hu\u1e43 pha\u1e6d sv\u0101h\u0101 \u0964
\u014d\u1e43 t\u0101rakabrahmar\u016bp\u0101ya parayantra-paratantra-paramantra-sarv\u014dpadravan\u0101\u015ban\u0101rtha\u1e43 dak\u1e63i\u1e47adigbh\u0101g\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 5 \u0965<\/p>\n\n\n\n

\u014d\u1e43 vi\u1e63\u1e47ut\u0113j\u014djjvalajv\u0101l\u0101m\u0101lin\u0113 ma\u1e47ikumbh\u0101ya hu\u1e43 pha\u1e6d sv\u0101h\u0101 \u0964
\u014d\u1e43 pracha\u1e47\u1e0dam\u0101rt\u0101\u1e47\u1e0da ugrat\u0113j\u014dr\u016bpi\u1e47\u0113 mukuravar\u1e47\u0101ya t\u0113j\u014dvar\u1e47\u0101ya mama sarvar\u0101jastr\u012bpuru\u1e63a-va\u015b\u012bkara\u1e47\u0101rtha\u1e43 pa\u015bchimadigbh\u0101g\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 6 \u0965<\/p>\n\n\n\n

\u014d\u1e43 rudrat\u0113j\u014djjvalajv\u0101l\u0101m\u0101lin\u0113 ma\u1e47ikumbh\u0101ya hu\u1e43 pha\u1e6d sv\u0101h\u0101 \u0964
\u014d\u1e43 bhav\u0101ya rudrar\u016bpi\u1e47\u0113 uttaradigbh\u0101g\u0113 sarvam\u1e5bty\u014dpa\u015baman\u0101rtha\u1e43 m\u0101\u1e43 rak\u1e63atu \u0965 7 \u0965<\/p>\n\n\n\n

\u014d\u1e43 agnit\u0113j\u014djjvalajv\u0101l\u0101m\u0101lin\u0113 ma\u1e47ikumbh\u0101ya hu\u1e43 pha\u1e6d sv\u0101h\u0101 \u0964
\u014d\u1e43 timirat\u0113jas\u0113 sarvar\u014dganiv\u0101ra\u1e47\u0101ya \u016brdhvadigbh\u0101g\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 8 \u0965<\/p>\n\n\n\n

\u014d\u1e43 sarvat\u0113j\u014djjvalajv\u0101l\u0101m\u0101lin\u0113 ma\u1e47ikumbh\u0101ya hu\u1e43 pha\u1e6d sv\u0101h\u0101 \u0964
\u014d\u1e43 namask\u0101rapriy\u0101ya \u015br\u012bs\u016bryan\u0101r\u0101ya\u1e47\u0101ya adh\u014ddigbh\u0101g\u0113 sarv\u0101bh\u012b\u1e63\u1e6dasiddhyartha\u1e43 m\u0101\u1e43 rak\u1e63atu \u0965 9 \u0965<\/p>\n\n\n\n

m\u0101rt\u0101\u1e47\u1e0d\u0101ya nama\u1e25 bh\u0101nav\u0113 nama\u1e25
ha\u1e43s\u0101ya nama\u1e25 s\u016bry\u0101ya nama\u1e25
div\u0101kar\u0101ya nama\u1e25 tapan\u0101ya nama\u1e25
bh\u0101skar\u0101ya nama\u1e25 m\u0101\u1e43 rak\u1e63atu \u0965 10 \u0965<\/p>\n\n\n\n

mitra-ravi-s\u016brya-bh\u0101nu-khagap\u016b\u1e63a-hira\u1e47yagarbha-
mar\u012bchy\u0101ditya-savitrarka-bh\u0101skar\u0113bhy\u014d nama\u1e25 \u015birasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 11 \u0965<\/p>\n\n\n\n

s\u016bry\u0101di navagrah\u0113bhy\u014d nama\u1e25 lal\u0101\u1e6dasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 12 \u0965<\/p>\n\n\n\n

dhar\u0101ya nama\u1e25 dh\u1e5bv\u0101ya nama\u1e25
s\u014dm\u0101ya nama\u1e25 atharv\u0101ya nama\u1e25
anil\u0101ya nama\u1e25 anal\u0101ya nama\u1e25
praty\u016b\u1e63\u0101ya nama\u1e25 prat\u0101p\u0101ya nama\u1e25
m\u016brdhnisth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 13 \u0965<\/p>\n\n\n\n

v\u012brabhadr\u0101ya nama\u1e25 gir\u012b\u015b\u0101ya nama\u1e25
\u015bambhav\u0113 nama\u1e25 ajaikapad\u0113 nama\u1e25
ahirbudhn\u0113 nama\u1e25 pin\u0101kin\u0113 nama\u1e25
bhuvan\u0101dh\u012b\u015bvar\u0101ya nama\u1e25 di\u015b\u0101ntapatay\u0113 nama\u1e25
pa\u015bupatay\u0113 nama\u1e25 sth\u0101\u1e47av\u0113 nama\u1e25
bhav\u0101ya nama\u1e25 lal\u0101\u1e6dasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 14 \u0965<\/p>\n\n\n\n

dh\u0101tr\u0113 nama\u1e25 a\u1e43\u015bumat\u0113 nama\u1e25
p\u016b\u1e63\u1e47\u0113 nama\u1e25 parjany\u0101ya nama\u1e25
vi\u1e63\u1e47av\u0113 nama\u1e25 n\u0113trasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 15 \u0965<\/p>\n\n\n\n

aru\u1e47\u0101ya nama\u1e25 s\u016bry\u0101ya nama\u1e25
indr\u0101ya nama\u1e25 ravay\u0113 nama\u1e25
suvar\u1e47ar\u0113tas\u0113 nama\u1e25 yam\u0101ya nama\u1e25
div\u0101kar\u0101ya nama\u1e25 kar\u1e47asth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 16 \u0965<\/p>\n\n\n\n

asit\u0101\u1e45gabhairav\u0101ya nama\u1e25 rurubhairav\u0101ya nama\u1e25
cha\u1e47\u1e0dabhairav\u0101ya nama\u1e25 kr\u014ddhabhairav\u0101ya nama\u1e25
unmattabhairav\u0101ya nama\u1e25 bh\u012b\u1e63a\u1e47abhairav\u0101ya nama\u1e25
k\u0101labhairav\u0101ya nama\u1e25 sa\u1e43h\u0101rabhairav\u0101ya nama\u1e25
mukhasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 17 \u0965<\/p>\n\n\n\n

br\u0101hmyai nama\u1e25 mah\u0113\u015bvaryai nama\u1e25
kaum\u0101ryai nama\u1e25 vai\u1e63\u1e47avyai nama\u1e25
var\u0101hyai nama\u1e25 indr\u0101\u1e47yai nama\u1e25
ch\u0101mu\u1e47\u1e0d\u0101yai nama\u1e25 ka\u1e47\u1e6dhasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 18 \u0965<\/p>\n\n\n\n

indr\u0101ya nama\u1e25 agnay\u0113 nama\u1e25
yam\u0101ya nama\u1e25 nir\u200d\u1e5btay\u0113 nama\u1e25
varu\u1e47\u0101ya nama\u1e25 v\u0101yav\u0113 nama\u1e25
kub\u0113r\u0101ya nama\u1e25 \u012b\u015b\u0101n\u0101ya nama\u1e25
b\u0101husth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 19 \u0965<\/p>\n\n\n\n

m\u0113\u1e63\u0101didv\u0101da\u015bar\u0101\u015bibhy\u014d nama\u1e25 h\u1e5bdayasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 20 \u0965<\/p>\n\n\n\n

vajr\u0101yudh\u0101ya nama\u1e25 \u015bakty\u0101yudh\u0101ya nama\u1e25
da\u1e47\u1e0d\u0101yudh\u0101ya nama\u1e25 kha\u1e0dg\u0101yudh\u0101ya nama\u1e25
p\u0101\u015b\u0101yudh\u0101ya nama\u1e25 a\u1e45ku\u015b\u0101yudh\u0101ya nama\u1e25
gad\u0101yudh\u0101ya nama\u1e25 tri\u015b\u016bl\u0101yudh\u0101ya nama\u1e25
padm\u0101yudh\u0101ya nama\u1e25 chakr\u0101yudh\u0101ya nama\u1e25
ka\u1e6disth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 21 \u0965<\/p>\n\n\n\n

mitr\u0101ya nama\u1e25 dak\u1e63i\u1e47ahast\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
ravay\u0113 nama\u1e25 v\u0101mahast\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
s\u016bry\u0101ya nama\u1e25 h\u1e5bday\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
bh\u0101nav\u0113 nama\u1e25 m\u016brdhnisth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
khag\u0101ya nama\u1e25 dak\u1e63i\u1e47ap\u0101d\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
p\u016b\u1e63\u1e47\u0113 nama\u1e25 v\u0101map\u0101d\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
hira\u1e47yagarbh\u0101ya nama\u1e25 n\u0101bhisth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
mar\u012bchay\u0113 nama\u1e25 ka\u1e47\u1e6dhasth\u0101n\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
\u0101dity\u0101ya nama\u1e25 dak\u1e63i\u1e47achak\u1e63\u016b\u1e63i m\u0101\u1e43 rak\u1e63atu \u0964
savitr\u0113 nama\u1e25 v\u0101machak\u1e63u\u1e63i m\u0101\u1e43 rak\u1e63atu \u0964
bh\u0101skar\u0101ya nama\u1e25 hast\u0113 m\u0101\u1e43 rak\u1e63atu \u0964
ark\u0101ya nama\u1e25 kavach\u0113 m\u0101\u1e43 rak\u1e63atu \u0965 22<\/p>\n\n\n\n

\u014d\u1e43 bh\u0101skar\u0101ya vidmah\u0113 mah\u0101dyutikar\u0101ya dh\u012bmahi \u0964 tann\u014d \u0101ditya\u1e25 prach\u014dday\u0101t \u0965 23 \u0965<\/p>\n\n\n\n

iti \u015br\u012b s\u016brya pa\u00f1jara st\u014dtram \u0965
<\/p>\n","protected":false},"excerpt":{"rendered":"

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu. \u014d\u1e43 udayagirimup\u0113ta\u1e43 bh\u0101skara\u1e43 padmahasta\u1e43sakalabhuvanan\u0113tra\u1e43 ratnarajj\u016bpam\u0113yam \u0964timirakarim\u1e5bg\u0113ndra\u1e43 b\u014ddhaka\u1e43 padmin\u012bn\u0101\u1e43suravaramabhivandya\u1e43 sundara\u1e43 vi\u015bvad\u012bpam \u0965 1 \u0965 \u014d\u1e43 \u015bikh\u0101y\u0101\u1e43 bh\u0101skar\u0101ya nama\u1e25 \u0964lal\u0101\u1e6d\u0113 s\u016bry\u0101ya nama\u1e25 \u0964bhr\u016bmadhy\u0113 bh\u0101nav\u0113 nama\u1e25 \u0964kar\u1e47ay\u014d\u1e25 div\u0101kar\u0101ya nama\u1e25 \u0964n\u0101sik\u0101y\u0101\u1e43 bh\u0101nav\u0113 nama\u1e25 \u0964n\u0113tray\u014d\u1e25 savitr\u0113 nama\u1e25 \u0964mukh\u0113 bh\u0101skar\u0101ya nama\u1e25 \u0964\u014d\u1e63\u1e6dhay\u014d\u1e25 parjany\u0101ya nama\u1e25 \u0964p\u0101day\u014d\u1e25 prabh\u0101kar\u0101ya…<\/p>\n","protected":false},"author":2,"featured_media":0,"comment_status":"open","ping_status":"open","sticky":false,"template":"","format":"standard","meta":{"_kadence_starter_templates_imported_post":false,"_kad_post_transparent":"","_kad_post_title":"","_kad_post_layout":"","_kad_post_sidebar_id":"","_kad_post_content_style":"","_kad_post_vertical_padding":"","_kad_post_feature":"","_kad_post_feature_position":"","_kad_post_header":false,"_kad_post_footer":false,"footnotes":""},"categories":[10],"tags":[51,3],"_links":{"self":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/7080"}],"collection":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts"}],"about":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/types\/post"}],"author":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/users\/2"}],"replies":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/comments?post=7080"}],"version-history":[{"count":0,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/7080\/revisions"}],"wp:attachment":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/media?parent=7080"}],"wp:term":[{"taxonomy":"category","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/categories?post=7080"},{"taxonomy":"post_tag","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/tags?post=7080"}],"curies":[{"name":"wp","href":"https:\/\/api.w.org\/{rel}","templated":true}]}}