{"id":6003,"date":"2023-02-12T01:48:44","date_gmt":"2023-02-11T20:18:44","guid":{"rendered":"https:\/\/dharmsutra.org\/?p=6003"},"modified":"2023-02-13T18:23:32","modified_gmt":"2023-02-13T12:53:32","slug":"dwadasa-aditya-dhyana-slokas","status":"publish","type":"post","link":"https:\/\/dharmsutra.org\/english\/dwadasa-aditya-dhyana-slokas\/","title":{"rendered":"Dwadasa Aditya Dhyana Shlok In English"},"content":{"rendered":"\n

Also Read This In:- Kannada<\/a>, Malayalam<\/a>, Tamil<\/a>, Telugu<\/a>.<\/p>\n\n\n\n

1. dh\u0101t\u0101<\/strong>
dh\u0101t\u0101 k\u1e5btasthal\u012b h\u0113tirv\u0101suk\u012b rathak\u1e5bnmun\u0113 \u0964
pulastyastumbururiti madhum\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

dh\u0101t\u0101 \u015bubhasya m\u0113 d\u0101t\u0101 bh\u016by\u014d bh\u016by\u014d’pi bh\u016byasa\u1e25 \u0964
ra\u015bmij\u0101lasam\u0101\u015bli\u1e63\u1e6da\u1e25 tamast\u014dmavin\u0101\u015bana\u1e25 \u0965<\/p>\n\n\n\n

2. aryam<\/strong>
aryam\u0101 pulah\u014d’thauj\u0101\u1e25 prah\u0113ti pu\u00f1jikasthal\u012b \u0964
n\u0101rada\u1e25 kachChan\u012bra\u015bcha nayanty\u0113t\u0113 sma m\u0101dhavam \u0965<\/p>\n\n\n\n

m\u0113ru\u015b\u1e5b\u1e45g\u0101ntarachara\u1e25 kamal\u0101karab\u0101ndhava\u1e25 \u0964
aryam\u0101 tu sad\u0101 bh\u016btyai bh\u016byasyai pra\u1e47atasya m\u0113 \u0965<\/p>\n\n\n\n

3. mitra\u1e25<\/strong>
mitr\u014d’tri\u1e25 pauru\u1e63\u0113y\u014d’tha tak\u1e63ak\u014d m\u0113nak\u0101 haha\u1e25 \u0964
rathasvana iti hy\u0113t\u0113 \u015bukram\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

ni\u015b\u0101niv\u0101ra\u1e47apa\u1e6du\u1e25 uday\u0101drik\u1e5bt\u0101\u015braya\u1e25 \u0964
mitr\u014d’stu mama m\u014dd\u0101ya tamast\u014dmavin\u0101\u015bana\u1e25 \u0965<\/p>\n\n\n\n

4. varu\u1e47a\u1e25<\/strong>
vasi\u1e63\u1e6dh\u014d hyaru\u1e47\u014d rambh\u0101 sahajanyastath\u0101 huhu\u1e25 \u0964
\u015bukra\u015bchitrasvana\u015bchaiva \u015buchim\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

s\u016bryasyandanam\u0101r\u016b\u1e0dha archirm\u0101l\u012b prat\u0101pav\u0101n \u0964
k\u0101labh\u016bta\u1e25 k\u0101mar\u016bp\u014d hyaru\u1e47a\u1e25 s\u0113vyat\u0113 may\u0101 \u0965<\/p>\n\n\n\n

5. indra\u1e25<\/strong>
indr\u014d vi\u015bv\u0101vasu\u1e25 \u015br\u014dt\u0101 \u0113l\u0101patrastath\u0101’\u1e45gir\u0101\u1e25 \u0964
praml\u014dch\u0101 r\u0101k\u1e63as\u014dvary\u014d nabh\u014dm\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

sahasrara\u015bmisa\u1e43v\u012bta\u1e43 indra\u1e43 varadam\u0101\u015bray\u0113 \u0964
\u015biras\u0101 pra\u1e47am\u0101myadya \u015br\u0113y\u014d v\u1e5bddhiprad\u0101yakam \u0965<\/p>\n\n\n\n

6. vivasv\u0101n<\/strong>
vivasv\u0101nugras\u0113na\u015bcha vy\u0101ghra \u0101s\u0101ra\u1e47\u014d bh\u1e5bgu\u1e25 \u0964
anuml\u014dch\u0101\u1e25 \u015ba\u1e45khap\u0101l\u014d nabhasy\u0101khya\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

jagannirm\u0101\u1e47akart\u0101ra\u1e43 sarvadigvy\u0101ptat\u0113jasam \u0964
nabh\u014dgrahamah\u0101d\u012bpa\u1e43 vivasvanta\u1e43 nam\u0101myaham \u0965<\/p>\n\n\n\n

7. tva\u1e63\u1e6d\u0101<\/strong>
tva\u1e63\u1e6d\u0101 \u1e5bch\u012bkatanaya\u1e25 kambal\u0101khyastil\u014dttam\u0101 \u0964
brahm\u0101p\u0113t\u014d’tha \u015batajit dh\u1e5btar\u0101\u1e63\u1e6dra i\u1e63ambhar\u0101 \u0965<\/p>\n\n\n\n

tva\u1e63\u1e6d\u0101 \u015bubh\u0101ya m\u0113 bh\u016by\u0101t \u015bi\u1e63\u1e6d\u0101valini\u1e63\u0113vita\u1e25 \u0964
n\u0101n\u0101\u015bilpakar\u014d n\u0101n\u0101dh\u0101tur\u016bpa\u1e25 prabh\u0101kara\u1e25 \u0964<\/p>\n\n\n\n

8. vi\u1e63\u1e47u\u1e25<\/strong>
vi\u1e63\u1e47ura\u015bvatar\u014d rambh\u0101 s\u016bryavarch\u0101\u015bcha satyajit \u0964
vi\u015bv\u0101mitr\u014d makh\u0101p\u0113ta \u016brjam\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

bh\u0101numa\u1e47\u1e0dalamadhyastha\u1e43 v\u0113datrayani\u1e63\u0113vitam \u0964
g\u0101yatr\u012bpratip\u0101dya\u1e43 ta\u1e43 vi\u1e63\u1e47u\u1e43 bhakty\u0101 nam\u0101myaham \u0965<\/p>\n\n\n\n

9. a\u1e43\u015bum\u0101n<\/strong>
ath\u0101\u1e43\u015bu\u1e25 ka\u015byapast\u0101rk\u1e63ya \u1e5btas\u0113nastath\u014drva\u015b\u012b \u0964
vidyuchChatrurmah\u0101\u015ba\u1e45kha\u1e25 sah\u014dm\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

sad\u0101 vidr\u0101va\u1e47arat\u014d jaganma\u1e45ga\u1e3bad\u012bpaka\u1e25 \u0964
mun\u012bndranivahastuty\u014d bh\u016btid\u014d’\u1e43\u015burbhav\u0113nmama \u0965<\/p>\n\n\n\n

10. bhaga\u1e25<\/strong>
bhaga\u1e25 sph\u016brj\u014d’ri\u1e63\u1e6dan\u0113mi\u1e25 \u016br\u1e47a \u0101yu\u015bcha pa\u00f1chama\u1e25 \u0964
kark\u014d\u1e6daka\u1e25 p\u016brvachitti\u1e25 pau\u1e63am\u0101sa\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

tithi m\u0101sa \u1e5bt\u016bn\u0101\u1e43 cha vatsar\u0101’yanay\u014drapi \u0964
gha\u1e6dik\u0101n\u0101\u1e43 cha ya\u1e25 kart\u0101 bhag\u014d bh\u0101gyaprad\u014d’stu m\u0113 \u0965<\/p>\n\n\n\n

11. p\u016b\u1e63a<\/strong>
p\u016b\u1e63\u0101 dhana\u00f1jay\u014d v\u0101ta\u1e25 su\u1e63\u0113\u1e47a\u1e25 suruchistath\u0101 \u0964
gh\u1e5bt\u0101ch\u012b gautama\u015bch\u0113ti tap\u014dm\u0101sa\u1e43 nayantyam\u012b \u0964
p\u016b\u1e63\u0101 t\u014d\u1e63\u0101ya m\u0113 bh\u016by\u0101t sarvap\u0101p\u0101’pan\u014ddan\u0101t \u0964
sahasrakarasa\u1e43v\u012bta\u1e25 samast\u0101\u015b\u0101ntar\u0101ntara\u1e25 \u0965<\/p>\n\n\n\n

12. parjanya\u1e25<\/strong>
kraturv\u0101rch\u0101 bharadv\u0101ja\u1e25 parjanya\u1e25 s\u0113najit tath\u0101 \u0964
vi\u015bva\u015bchair\u0101vata\u015bchaiva tapasy\u0101khya\u1e43 nayantyam\u012b \u0965<\/p>\n\n\n\n

prapa\u00f1cha\u1e43 pratapan bh\u016by\u014d v\u1e5b\u1e63\u1e6dibhirm\u0101dayan puna\u1e25 \u0964
jagad\u0101nandajanaka\u1e25 parjanya\u1e25 p\u016bjyat\u0113 may\u0101 \u0965<\/p>\n\n\n\n

dhy\u0101y\u0113ssad\u0101 savit\u1e5bma\u1e47\u1e0dalamadhyavart\u012b
n\u0101r\u0101ya\u1e47assarasij\u0101sana sannivi\u1e63\u1e6da\u1e25\u0964
k\u0113y\u016brav\u0101n makaraku\u1e47\u1e0dalav\u0101n kir\u012b\u1e6d\u012b
h\u0101r\u012b hira\u1e47mayavapu\u1e25 dh\u1e5bta\u015ba\u1e45khachakra\u1e25 \u0965
<\/p>\n","protected":false},"excerpt":{"rendered":"

Also Read This In:- Kannada, Malayalam, Tamil, Telugu. 1. dh\u0101t\u0101dh\u0101t\u0101 k\u1e5btasthal\u012b h\u0113tirv\u0101suk\u012b rathak\u1e5bnmun\u0113 \u0964pulastyastumbururiti madhum\u0101sa\u1e43 nayantyam\u012b \u0965 dh\u0101t\u0101 \u015bubhasya m\u0113 d\u0101t\u0101 bh\u016by\u014d bh\u016by\u014d’pi bh\u016byasa\u1e25 \u0964ra\u015bmij\u0101lasam\u0101\u015bli\u1e63\u1e6da\u1e25 tamast\u014dmavin\u0101\u015bana\u1e25 \u0965 2. aryamaryam\u0101 pulah\u014d’thauj\u0101\u1e25 prah\u0113ti pu\u00f1jikasthal\u012b \u0964n\u0101rada\u1e25 kachChan\u012bra\u015bcha nayanty\u0113t\u0113 sma m\u0101dhavam \u0965 m\u0113ru\u015b\u1e5b\u1e45g\u0101ntarachara\u1e25 kamal\u0101karab\u0101ndhava\u1e25 \u0964aryam\u0101 tu sad\u0101 bh\u016btyai bh\u016byasyai pra\u1e47atasya m\u0113 \u0965 3. mitra\u1e25mitr\u014d’tri\u1e25 pauru\u1e63\u0113y\u014d’tha tak\u1e63ak\u014d m\u0113nak\u0101 haha\u1e25 \u0964rathasvana…<\/p>\n","protected":false},"author":3,"featured_media":0,"comment_status":"open","ping_status":"open","sticky":false,"template":"","format":"standard","meta":{"_kadence_starter_templates_imported_post":false,"_kad_post_transparent":"","_kad_post_title":"","_kad_post_layout":"","_kad_post_sidebar_id":"","_kad_post_content_style":"","_kad_post_vertical_padding":"","_kad_post_feature":"","_kad_post_feature_position":"","_kad_post_header":false,"_kad_post_footer":false,"footnotes":""},"categories":[10],"tags":[51,95],"_links":{"self":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/6003"}],"collection":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts"}],"about":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/types\/post"}],"author":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/users\/3"}],"replies":[{"embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/comments?post=6003"}],"version-history":[{"count":0,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/posts\/6003\/revisions"}],"wp:attachment":[{"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/media?parent=6003"}],"wp:term":[{"taxonomy":"category","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/categories?post=6003"},{"taxonomy":"post_tag","embeddable":true,"href":"https:\/\/dharmsutra.org\/wp-json\/wp\/v2\/tags?post=6003"}],"curies":[{"name":"wp","href":"https:\/\/api.w.org\/{rel}","templated":true}]}}