धर्मशास्ता भुजंगा स्तोत्रम् | Dharma Shasta Bhujanga Stotram In Marathi

Also Read This In:- Bengali, English, Gujarati, Hindi, Kannada, Malayalam, Odia, Punjabi, Sanskrit, Tamil, Telugu.

श्रितानंद चिंतामणि श्रीनिवासं
सदा सच्चिदानंद पूर्णप्रकाशम् ।
उदारं सुदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 1

विभुं वेदवेदांतवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेष्टं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 2

परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वांतमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 3

परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्ज्वलच्चारुदीपम् ।
सुरेशादिसंसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 4

हरीशानसंयुक्तशक्त्येकवीरं
किरातावतारं कृपापांगपूरम् ।
किरीटावतंसोज्ज्वलत् पिंछभारं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 5

गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महाकोटिसूर्यप्रकाशम् ।
करांभोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 6

महायोगपीठे ज्वलंतं महांतं
महावाक्यसारोपदेशं सुशांतम् ।
महर्षिप्रहर्षप्रदं ज्ञानकंदं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 7

महारण्यमन्मानसांतर्निवासान्
अहंकारदुर्वारहिं‍स्रा मृगादीन् ।
हरंतं किरातावतारं चरंतं [निहंतं]
परं ज्योतिरूपं भजे भूतनाथम् ॥ 8

पृथिव्यादिभूत प्रपंचांतरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणप्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 9

जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 10

इहामुत्र सत्सौख्यसंपन्निधानं
महद्योनिमव्याहतात्माभिधानम् ।
अहः पुंडरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 11

त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधाम त्रिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिच्छिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 12

इडां पिंगलां सत्सुषुम्नां विशंतं
स्फुटं ब्रह्मरंध्र स्वतंत्रं सुशांतम् ।
दृढं नित्य निर्वाणमुद्भासयंतं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 13

अणुब्रह्मपर्यंत जीवैक्यबिंबं
गुणाकारमत्यंतभक्तानुकंपम् ।
अनर्घं शुभोदर्कमात्मावलंबं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 14

इति धर्मशास्ता भुजंग स्तोत्रम् ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *