सुब्रह्मण्य कवच स्तोत्रम् | Subramanya Kavacham In Hindi

सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः ।
गुहो मां दक्षिणे पातु वह्निजः पातु वामतः ॥ 1 ॥

शिरः पातु महासेनः स्कंदो रक्षेल्ललाटकम् ।
नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥ 2 ॥

मुखं मे षण्मुखः पातु नासिकां शंकरात्मजः ।
ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः ॥ 3 ॥

देवसेनापतिर्दंतान् चिबुकं बहुलोद्भवः ।
कंठं तारकजित्पातु बाहू द्वादशबाहुकः ॥ 4 ॥

हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः ।
हृदयं वह्निभूः पातु कुक्षिं पात्वंबिकासुतः ॥ 5 ॥

नाभिं शंभुसुतः पातु कटिं पातु हरात्मजः ।
ऊरू पातु गजारूढो जानू मे जाह्नवीसुतः ॥ 6 ॥

जंघे विशाखो मे पातु पादौ मे शिखिवाहनः ।
सर्वाण्यंगानि भूतेशः सर्वधातूंश्च पावकिः ॥ 7 ॥

संध्याकाले निशीथिन्यां दिवा प्रातर्जलेऽग्निषु ।
दुर्गमे च महारण्ये राजद्वारे महाभये ॥ 8 ॥

तुमुले रण्यमध्ये च सर्वदुष्टमृगादिषु ।
चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडने ॥ 9 ॥

दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे ।
अस्त्रशस्त्रनिपाते च पातु मां क्रौंचरंध्रकृत् ॥ 10 ॥

यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत् ।
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ 11 ॥

धर्मार्थी लभते धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात् ॥ 12 ॥

यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः ।
पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ 13 ॥

तेषामेव फलावाप्तिः महापातकनाशनम् ।
यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्निधौ ।
सर्वान्कामानिह प्राप्य सोऽंते स्कंदपुरं व्रजेत् ॥ 14 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *