Sai Baba Evening Aarti In English

Also Read This In:- Gujarati, Kannada, Malayalam, Odia, Tamil, Telugu.

śrī sachchidānanda sadguru sāyinādha maharāj kī jai.

ārati sāyibābā saukhya dātāra jīva
charaṇa rajatālī dyāvā dāsāvisāvā
bhaktāvisāvā āratisāyibābā

jāḻuniya anaṅga sasvarūpirāhedaṅga
mumūkśha janadāvi nijaḍoḻā śrīraṅga
ḍoḻā śrīraṅga āratisāyibābā

jayamani jaisābhāva taya taisā anubhava
dāvisi dayāghanā aisi tujhīhimāva
tujhīhimāvā āratisāyibābā

tumachenāma dyātā hare saṃskṛti vyadhā
agādhatavakaraṇi mārga dāvisi anādhā
dāvisi anādhā ārati sāyibābā

kaliyugi avatārā sadguṇa parabrahmā sāchāra
avatīrṇa jhūlāse svāmī datta digambara
datta digambara ārati sāyibābā

āṭhādivasā guruvārī bhakta karītivārī
prabhupada pahāvayā bhavabhaya nivārī
bhayanivārī ārati sāyibābā

mājhānija dravyaṭheva tava charaṇarajasevā
māgaṇe hechi^^ātā tuhmā devādidevā
devādideva āratisāyibābā

ichChitā dīnachātaka nirmala toyanijasūkha
pājave mādhavāyā sambhāḻa apūḻibāka
apūḻibāka āratisāyibābā
saukhyadātāra jīvā charaṇa rajatāḻī dyāvādāsā
visāvā bhaktāvisāvā ārati sāyibābā

2. abhaṅg

śiriḍi mājhe paṇḍarīpura sāyibābāramāvara
bābāramāvara – sāyibābāramāvara
śuddabhakti chandrabhāgā – bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā – bhāvapuṇḍalīkajāgā
yāho yāho avaghejana| karūbābānsī vandana
sāyisī vandana| karūbābānsī vandana‖
gaṇūhmaṇe bābāsāyi| dāvapāva mājhe āyī
pāvamājhe āyī dāvapāva mājheyā^^ī

3. namanaṃ

ghālīna loṭāṅgaṇa,vandīna charaṇa
ḍolyānī pāhīna rūpatujhe|
preme āliṅgana,ānande pūjina
bhāve ovāḻīna hmaṇe nāmā‖

tvameva mātā cha pitā tvameva
tvameva bandhuścha sakhā tvameva
tvameva vidyā draviṇaṃ tvameva
tvameva sarvaṃ mamadevadeva

kāyena vāchā manasendriyairvā
buddhyātmanāvā prakṛte svabhāvāt
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmī

achyutaṅkeśavaṃ rāmanārāyaṇaṃ
kṛśhṇadāmodaraṃ vāsudevaṃ hariṃ
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhaje

4. nāma smaraṇaṃ

harerāma harerāma rāmarāma hare hare
harekṛśhṇa harekṛśhṇa kṛśhṇa kṛśhṇa hare hare ‖śrī gurudevadatta

5. namaskārāśhṭakaṃ

anantā tulāte kasere stavāve
anantā tulāte kasere namāve
anantāmukhāchā śiṇe śeśha gāta
namaskāra sāśhṭāṅga śrīsāyinādhā

smarāvemanītvatpadā nityabhāve
urāvetarī bhaktisāṭhī svabhāve
tarāve jagā tārunīmāyā tātā
namaskāra sāśhṭāṅga śrīsāyinādhā

vase josadā dāvayā santalīlā
dise āGYa lokā parī jojanālā
parī antarī GYānakaivalya dātā
namaskāra sāśhṭāṅga śrīsāyinādhā

bharāladhalā janmahā māna vāchā
narāsārdhakā sādhanībhūta sāchā
dharūsāyi premā gaḻāyā ahantā
namaskāra sāśhṭāṅga śrīsāyinādhā

dharāve karīsāna alpaGYa bālā
karāve ahmādhanyachumbhonigālā
mukhīghāla premekharāgrāsa atā
namaskāra sāśhṭāṅga śrīsāyinādhā

surā dīka jyāñchyā padāvanditāti
śukādīka jāte samānatvadetī
prayāgādi tīrdhe padīnamrahotā
namaskāra sāśhṭāṅga śrīsāyinādhā

tujhyājyāpadā pāhatā gopabālī
sadāraṅgalī chitsvarūpī miḻālī
karīrāsakrīḍā save kṛśhṇanādhā
namaskāra sāśhṭāṅga śrīsāyinādhā

tulāmāgato māgaṇe ekadhyāve
karājoḍito dīna atyanta bhāve
bhavīmohanīrāja hātāri ātā
namaskāra sāśhṭāṅga śrīsāyinādhā

6. prārthana

aisā ye^^ībā! sāyi digambarā
akśhayarūpa avatārā | sarvahi vyāpaka tū
śrutisārā, anasūyātrikumārā(bābāye) mahārāje ībā
kāśīsnāna japa pratidivasī kolhāpura bhikśhesī nirmala nadi tuṅgā
jalaprāsī, nidrāmāhuradeśī aisā ye yībā

jhoḻīlombatase vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārī, deśīla muktīchārī aisā ye yībā

pāyipādukā japamālā kamaṇḍalūmṛgaChālā
dhāraṇa kariśībā nāgajaṭā, mukuṭa śobhatomāthā aisā ye yībā

tatpara tujhyāyā jedhyānī akśhayatvāñchesadanī
lakśhmīvāsakarī dinarajanī, rakśhasisaṅkaṭa vāruni aisā ye yībā

yāparidhyāna tujhe gururāyā dṛśyakarī nayanāyā
pūrṇānanda sukhe hīkāyā, lāvisihari guṇagāyā
aisā ye yībā sāyi digambara akśhaya rūpa avatārā
sarvahivyāpaka tū, śrutisārā anasūyātri kumārā(bābāye) mahārāje ībā

7. sāyi mahimā stotraṃ

sadāsatsvarūpaṃ chidānandakandaṃ
jagatsambhavasdhāna saṃhāra hetuṃ
svabhaktechChayā mānuśhaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manovāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

bhavāmbhodi magnārdhitānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

sadānimba vṛkśhasyamulādhi vāsāt
sudhāsrāviṇaṃ tikta mapya priyantaṃ
taruṃ kalpa vṛkśhādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

sadākalpa vṛkśhasya tasyādhimūle
bhavadbhāvabuddhyā saparyādisevāṃ
nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

anekā śṛtā tarkya līlā vilāsai:
samā viśhkṛteśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

satāṃ viśramārāma mevābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmodadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

ajanmādyamekaṃ parambrahma sākśhāt
svayaṃ sambhavaṃ rāmamevāvatīrṇaṃ
bhavaddarśanātsampunīta: prabhohaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

śrīsāyiśa kṛpānidhe khilanṛṇāṃ sarvārdhasiddiprada
yuśhmatpādaraja: prabhāvamatulaṃ dhātāpivaktākśhama:
sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitosmin prabho
śrīmatsāyipareśa pāda kamalān nānyachcharaṇyaṃmama

sāyirūpadhara rāghavottamaṃ
bhaktakāma vibudha drumaṃ prabhuṃ
māyayopahata chitta śuddhaye
chintayāmyaha maharniśaṃ mudā

śaratsudhāṃśaṃ pratimaṃ prakāśaṃ
kṛpātapatraṃ tavasāyinātha
tvadīyapādābja samāśritānāṃ
svachChāyayātāpa mapākarotu

upāsanādaivata sāyinātha
smavairma yopāsani nāstutastvaṃ
ramenmanome tavapādayugme
bhruṅgo yadābje makarandalubdha:

anekajanmārjita pāpasaṅkśhayo
bhavedbhavatpāda saroja darśanāt
kśhamasva sarvānaparādha puñjakān
prasīda sāyiśa sadguro dayānidhe

śrīsāyinātha charaṇāmṛta pūrṇachittā
tatpāda sevanaratā ssata tañcha bhaktyā
saṃsārajanya duritaugha vinirga tāste
kaivalya dhāma paramaṃ samavāpnuvanti

stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā
sadguro: sāyināthasya kṛpāpātraṃ bhavedbhavaṃ

8. guru prasāda yāchanādaśakaṃ

rusomamapriyāmbikā majavarīpitāhīruso
rusomamapriyāṅganā priyasutātmajāhīruso
rusobhaginabandhu hī svaśura sāsubāyi ruso
nadatta gurusāyimā majhavarī kadhīhī ruso

pusona sunabhāyityā majana bhrātRRījāyā puso
pusona priyasoyare priyasagenaGYātī puso
puso suhṛdanāsakha svajananāpta bandhū puso
parīna gurusāyimā majhavarī kadhīhī ruso

pusona abalāmule taruṇa vṛddahī nāpuso
pusona guruthākuṭe majana dorasāne puso
pusonachabale bure sujanasāduhīnā puso
parīna gurusāyimā majhavarī kadhīhī ruso

dusochaturattvavit vibudha prāGYaGYānīruso
ruso hi vidu strīyā kuśala paṇḍitāhīruso
rusomahipatīyatī bhajakatāpasīhī ruso
nadatta gurusāyimā majhavarī kadhīhī ruso

rusokavi^^ṛśhi munī anaghasiddayogīruso
rusohigṛhadevatātikulagrāmadevī ruso
rusokhalapiśāchchahī malīnaḍākinī hīruso
nadatta gurusāyimā majhavarī kadhīhī ruso

rusomṛgakhagakṛmī akhilajīvajantūruso
ruso viṭapaprastarā achala āpagābdhīruso
rusokhapavanāgnivār avanipañchatattveruso
nadatta gurusāyimā majhavarī kadhīhī ruso

ruso vimalakinnarā amalayakśhiṇīhīruso
rusośaśikhagādihī gagani tārakāhīruso
ruso amararājahī adaya dharmarājā ruso
nadatta gurusāyimā majhavarī kadhīhī ruso

ruso mana sarasvatī chapalachitta tīhīruso
rusovapudiśākhilākaṭhinakālato hīruso
rusosakala viśvahīmayitu brahmagoḻaṃruso
nadatta gurusāyimā majhavarī kadhīhī ruso

vimūḍa hmaṇuni haso majanamatsarāhī ruso
padābhiruchi uḻaso jananakardhamīnāphaso
nadurga dṛtichā dhaso aśiva bhāva māgekhaso
prapañchi manaheruso dṛḍaviraktichittīṭhaso

kuṇāchi ghṛṇānasonachaspṛhakaśāchī aso
sadaiva hṛdayā vaso manasidyāni sāyivaso
padīpraṇayavoraso nikhila dṛśya bābādiso
nadatta gurusāyimā upariyāchanelā ruso

9. mantra puśhpaṃ

hari oṃ yaGYena yaGYamayajantadevā stānidharmāṇi
pradhamānyāsan | tehanākaṃ mahimāna:ssachanta
yatrapūrve sādhyā ssanti devā:|
oṃ rājādhirājāya pasahyasāhine
namovayaṃ vai śravaṇāya kurmahe
samekāmān kāmakāmāya mahyaṃ
kāmeśvaro vaiśravaṇo dadātu
kuberāya vaiśravaṇāyā mahārājāyanama:
oṃ svastī sāmrājyaṃ bhojyaṃ
svārājyaṃ vairājyaṃ pārameśhṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuśhān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ekarālliti tadapyeśha ślokobigīto maruta:
pariveśhṭoro marutta syāvasan gruhe
āvikśhitasyakāma prer viśvedevāsabhāsada iti
śrī nārāyaṇavāsudeva sachchidānanda sadguru sāyinādh mahārāj ki jai

karacharaṇa kṛtaṃ vākkāya jaṅkarmajaṃvā
śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ
vidita maviditaṃ vā sarvametat kśhamasva
jayajaya karuṇābdhe śrīprabhosāyinādha

śrī sachchidānanda sadguru sāyinādh maharāj ki jai
rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj
śrī sachchidānanda sadguru sāyinādh maharāj ki jai

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *