Budha Ashtottara Shatanamavali Lyrics In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

ōṃ budhāya namaḥ ।
ōṃ budhārchitāya namaḥ ।
ōṃ saumyāya namaḥ ।
ōṃ saumyachittāya namaḥ ।
ōṃ śubhapradāya namaḥ ।
ōṃ dṛḍhavratāya namaḥ ।
ōṃ dṛḍhaphalāya namaḥ ।
ōṃ śrutijālaprabōdhakāya namaḥ ।
ōṃ satyavāsāya namaḥ ।
ōṃ satyavachasē namaḥ ॥ 10 ॥

ōṃ śrēyasāṃ patayē namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ sōmajāya namaḥ ।
ōṃ sukhadāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ sōmavaṃśapradīpakāya namaḥ ।
ōṃ vēdavidē namaḥ ।
ōṃ vēdatattvajñāya namaḥ ।
ōṃ vēdāntajñānabhāsvarāya namaḥ ।
ōṃ vidyāvichakṣaṇāya namaḥ ॥ 20 ॥

ōṃ vibhavē namaḥ ।
ōṃ vidvatprītikarāya namaḥ ।
ōṃ ṛjavē namaḥ ।
ōṃ viśvānukūlasañchārāya namaḥ ।
ōṃ viśēṣavinayānvitāya namaḥ ।
ōṃ vividhāgamasārajñāya namaḥ ।
ōṃ vīryavatē namaḥ ।
ōṃ vigatajvarāya namaḥ ।
ōṃ trivargaphaladāya namaḥ ।
ōṃ anantāya namaḥ ॥ 30 ॥

ōṃ tridaśādhipapūjitāya namaḥ ।
ōṃ buddhimatē namaḥ ।
ōṃ bahuśāstrajñāya namaḥ ।
ōṃ balinē namaḥ ।
ōṃ bandhavimōchakāya namaḥ ।
ōṃ vakrātivakragamanāya namaḥ ।
ōṃ vāsavāya namaḥ ।
ōṃ vasudhādhipāya namaḥ ।
ōṃ prasannavadanāya namaḥ ।
ōṃ vandyāya namaḥ ॥ 40 ॥

ōṃ varēṇyāya namaḥ ।
ōṃ vāgvilakṣaṇāya namaḥ ।
ōṃ satyavatē namaḥ ।
ōṃ satyasaṅkalpāya namaḥ ।
ōṃ satyabandhavē namaḥ ।
ōṃ sadādarāya namaḥ ।
ōṃ sarvarōgapraśamanāya namaḥ ।
ōṃ sarvamṛtyunivārakāya namaḥ ।
ōṃ vāṇijyanipuṇāya namaḥ ।
ōṃ vaśyāya namaḥ ॥ 50 ॥

ōṃ vātāṅgāya namaḥ ।
ōṃ vātarōgahṛtē namaḥ ।
ōṃ sthūlāya namaḥ ।
ōṃ sthairyaguṇādhyakṣāya namaḥ ।
ōṃ sthūlasūkṣmādikāraṇāya namaḥ ।
ōṃ aprakāśāya namaḥ ।
ōṃ prakāśātmanē namaḥ ।
ōṃ ghanāya namaḥ ।
ōṃ gaganabhūṣaṇāya namaḥ ।
ōṃ vidhistutyāya namaḥ ॥ 60 ॥

ōṃ viśālākṣāya namaḥ ।
ōṃ vidvajjanamanōharāya namaḥ ।
ōṃ chāruśīlāya namaḥ ।
ōṃ svaprakāśāya namaḥ ।
ōṃ chapalāya namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ udaṅmukhāya namaḥ ।
ōṃ makhāsaktāya namaḥ ।
ōṃ magadhādhipatayē namaḥ ।
ōṃ harayē namaḥ ॥ 70

ōṃ saumyavatsarasañjātāya namaḥ ।
ōṃ sōmapriyakarāya namaḥ ।
ōṃ sukhinē namaḥ ।
ōṃ siṃhādhirūḍhāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ śikhivarṇāya namaḥ ।
ōṃ śivaṅkarāya namaḥ ।
ōṃ pītāmbarāya namaḥ ।
ōṃ pītavapuṣē namaḥ ।
ōṃ pītachChatradhvajāṅkitāya namaḥ ॥ 80 ॥

ōṃ khaḍgacharmadharāya namaḥ ।
ōṃ kāryakartrē namaḥ ।
ōṃ kaluṣahārakāya namaḥ ।
ōṃ ātrēyagōtrajāya namaḥ ।
ōṃ atyantavinayāya namaḥ ।
ōṃ viśvapāvanāya namaḥ ।
ōṃ chāmpēyapuṣpasaṅkāśāya namaḥ ।
ōṃ chāraṇāya namaḥ ।
ōṃ chārubhūṣaṇāya namaḥ ।
ōṃ vītarāgāya namaḥ ॥ 90 ॥

ōṃ vītabhayāya namaḥ ।
ōṃ viśuddhakanakaprabhāya namaḥ ।
ōṃ bandhupriyāya namaḥ ।
ōṃ bandhamuktāya namaḥ ।
ōṃ bāṇamaṇḍalasaṃśritāya namaḥ ।
ōṃ arkēśānapradēśasthāya namaḥ ।
ōṃ tarkaśāstraviśāradāya namaḥ ।
ōṃ praśāntāya namaḥ ।
ōṃ prītisaṃyuktāya namaḥ ।
ōṃ priyakṛtē namaḥ ॥ 100 ॥

ōṃ priyabhāṣaṇāya namaḥ ।
ōṃ mēdhāvinē namaḥ ।
ōṃ mādhavasaktāya namaḥ ।
ōṃ mithunādhipatayē namaḥ ।
ōṃ sudhiyē namaḥ ।
ōṃ kanyārāśipriyāya namaḥ ।
ōṃ kāmapradāya namaḥ ।
ōṃ ghanaphalāśrayāya namaḥ ॥ 108 ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *