Bhavani Ashtakam In English

Also Read This In:- Bengali, Gujarati, Hindi, Kannada, Malayalam, Marathi, Odia, Punjabi, Sanskrit, Tamil, Telugu.

na tātō na mātā na bandhurna dātā
na putrō na putrī na bhṛtyō na bhartā
na jāyā na vidyā na vṛttirmamaiva
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 1 ॥

bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralōbhī pramattaḥ
kusaṃsārapāśaprabaddhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 2 ॥

na jānāmi dānaṃ na cha dhyānayōgaṃ
na jānāmi tantraṃ na cha stōtramantram
na jānāmi pūjāṃ na cha nyāsayōgaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 3 ॥

na jānāmi puṇyaṃ na jānāmi tīrthaṃ
na jānāmi muktiṃ layaṃ vā kadāchit
na jānāmi bhaktiṃ vrataṃ vāpi mātaḥ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 4 ॥

kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulāchārahīnaḥ kadāchāralīnaḥ
kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 5 ॥

prajēśaṃ ramēśaṃ mahēśaṃ surēśaṃ
dinēśaṃ niśīthēśvaraṃ vā kadāchit
na jānāmi chānyat sadāhaṃ śaraṇyē
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 6 ॥

vivādē viṣādē pramādē pravāsē
jalē chānalē parvatē śatrumadhyē
araṇyē śaraṇyē sadā māṃ prapāhi
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 7 ॥

anāthō daridrō jarārōgayuktō
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṃ
gatistvaṃ gatistvaṃ tvamēkā bhavāni ॥ 8 ॥

॥ iti śrīmadādiśaṅkarāchāryavirachitaṃ bhavānyaṣṭakaṃ sampūrṇam ॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *